SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ मुत्तावली मुत्तग अभिधानराजेन्द्रः। मुत्तग-मुक्तक-न० । स्वनामख्याते, पुष्पे , कल्प० १ अधि० मुक्तावलीतपः प्राह३क्षण। एगो दुगाइ एक्कग--अंतरिश्रा जाव सोलस हवंति । मुत्तत्त-मूर्त्तत्व नका मूर्ती रूपरसगन्धस्पर्शादिसन्निवेशता त- पुण सोलस एगंता, एकंतरिया अभत्तट्ठा ॥१५३७ ।। स्या धरणस्वभावो मूतत्वम् । मूर्तस्वभावे,"मूर्ति दधाति मू| पारणयाणं सट्ठी, परिवाडी चउक्कगंमि चत्तारि । तत्वममूतत्वं विपर्ययात्।" द्रव्या०१२ अध्या०। लोकदृष्ट- वरिसाणि हुंति मुत्ता-चलीतवे दिवससंखाए ॥१५३८॥ व्यवहारेण मूर्तस्वभाव एवात्मा इत्यके । द्रव्या० ११ अध्या० । मुक्तावली-मौक्तिकहारः, तदाकारस्थापनया यत्तपः तन्ममुत्तपुरीसुस्सग्ग-मूत्रपुरीपोत्सर्ग-पुं० । मूबपुरीपत्यागे , क्नावलीत्युच्यते। तत्रादौ तावदेककः स्थाप्यते,ततो द्विकत्रि“ मूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नानभोजनम् । सन्ध्यादि कादय एककान्तरिता भवन्ति । यावत्षोडश । ततःपुनःप्रत्या कर्मपूजां च, कुर्याजापं च मौनवत्॥१॥" ध० २ अधि० । गत्या पोडशादय एककपर्यन्ता एककान्तरिता स्थाप्यन्ते। नि० चू०। स्थापना चेयम्मुत्तमल-मुक्तमल-पुं० । मलरहिते , दर्श० ४ तत्व । 7 अयमर्थः-पूर्व तावदेक उपवासः, ततो द्वौ, मुत्तरूव मुक्तरूप-त्रि० । वैराग्यपिशुनाकारे , स्था० ४ ठा० २| ततः पुनरेकः , ततस्रयः , तत एकः, ततश्चत्वारः, तत एकः, ततः पञ्च, तत एकः , ततः षट् , तत एकः , ततः सप्त, तत एकः, ततो मुत्तसक्करा-मूत्रशर्करा-स्त्री० । पाषाणके मूत्ररोगे, नि० चू० ऽष्टी, तत एकः, ततो नव , तत एकः, ततो १उ०। १० दश, तत एकः, तत एकादश, तत एकः, ततो मुत्ता-मुक्का-स्त्री० । मुक्ताफले, प्रा०म०१ अ०। स्था। रा०। द्वादश, तत एकः, ततस्त्रयोदश , तत एका, मुत्ताकलाक-मुक्ताकलाप-न० । मौक्तिकाहारे कल्प०१ ततश्चतुर्दश, तत एकः , ततः पञ्चदश, तत | एकः, ततः षोडशोपवासाः, एवमर्द्धमुक्तावधि०२ क्षण। ल्या निष्पन्नं द्वितीयमप्यर्द्धमेवं द्रष्टव्यम् , केवलमुत्ताजाल-मुक्काजाल-न० । मुक्ताफलसमूहे, ज्ञा० १श्रु०१ अ०। मत्र प्रतिलोमगत्या उपवासान् करोति , तबमुक्ताफलमये दामसमूह, रामुक्काजालानामन्तरेषु यान्युत्सृ- |८| था-घोडशोपवासान् कृत्वा एकमुपवासं करोतानि लम्बमानानि हेमजालानि-सुवर्णसमूहाः। रा०। जी०।। ति । ततः पञ्चदश, तत एकमित्येवमेकोपवामुत्तादाम-मुक्कादामन-न। मुक्ताफलमालायाम् , रा०ा श्री सान्तरितमेकोत्तरहान्या तावन्नेयं यावत्पर्यन्ते मुत्ताफल-मुक्ताफल-न० । मौक्तिके , मुक्ताफलानि सचित्तानि | द्वावुपचासौ कृत्वा एकमुपवासं करोति इति, एते अभक्तार्था उपवासाः, सर्वाग्रेण च त्रीणि अचित्तानि वा पृथिवीकायदलान्यप्कायदलानि वेति प्रश्ने, उत्तरम्-मुक्ताफलान्यचित्तानि पृथ्वीकायरूपाणि च भव शतानि , तथाहि-द्वे षोडशसंकलने १५०-१५० अष्टाविंशतिश्च चतुर्थानि । तथा-षष्टिः पारन्तीति ॥ २१५ ।। सन०३ उल्ला०। णकानि , ततो जातमेकं वर्षम् , एतदपि मुत्तामणिमय-मुक्तामणिमय-त्रि०। मुक्ता-मुक्ताफलानि,मणय तपः प्राग्वच्चतसृभिः परिपाटीभिः समाश्वन्द्रकान्ताद्या रत्नाविशेषाः, मुक्तारूपा वा मणयो रत्नानि प्यते , ततो भवन्ति मुक्तावलीतपसि दिवमुक्तामणयस्तद्विकारो मुक्कामणिमयः । मुक्तामणिविकारे, स० ससंख्यया चत्वारि वर्षाणीति । अन्तकृद्दशा६४ सम०। सु पुनर्य एव प्रथमपतिपर्यन्तवर्तिनः षोडश, मुचाऽऽलय-मुक्काऽऽलय-पुं० मुक्तानामाश्रयत्वादालयः मुक्का द्वितीयपतिप्रारम्भेऽपि त एव, एक एव षोडश लयः । ईषत् प्राग्भारायां पृथिव्याम् , जं. ३ वक्षः । स०। |१६|१६| क इति तात्पर्यम् । प्रव० २७१ द्वार। मुत्तावली-मुक्तावली-स्त्रीमुक्ताफलमये श्राभरणविशेष, ज्ञा० पितुसेणकण्हाऽवि नवरं मुत्तावलीतवोकम्म उवसंपजित्ता १ श्रु०१०। जी। आचा। जै० । मुत्ताफलशरीरे हारे, णं विहरति । तं जहा-चउत्थं करेति, चउत्थं करित्तास०७४ समारा औ० भ०। “ मुत्तावली य हारो” पाइ० सबकामगुणियं परिति , सव्वकामगुणियं पारेत्ता-छड़े ना०११५ गाथा । स्वनामख्याते द्वीपे, समुद्रे च । मुक्तावलिद्वीपे मुक्तावलिभद्र-मुक्लावलिमहाभद्रौ, मुक्तावलौ समुद्रे मुक्ता करेति, छठें करेत्ता-सव्वकामगुणियं पारेति, सव्वकावलिवर-मुक्तावलिमहावगै.मुक्तावलिवरे द्वीपे-मुक्तावलिवर मगुणियं पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता सव्वकाभद्र-मुक्तावलिवरमहाभदौ , मुक्तावलिवरे समुद्रे-मुक्तावलि- मगुणियं पारेति, सव्वकामगुणियं पारेत्ताअट्ठमं करेति, वर-मुक्तावलिमहावी, मुक्तावलिवरावभासे द्वीपे-मुक्ताव- अट्ठमं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं लिवरावभासभद्र-मुक्तावलिवराभासमहाभदौ, मुक्तावलिवराभवासे समुद्र-मुक्तावलिवरावभासवर-मुक्तावलिवरा पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता-सव्वकामगुपियं वभासमहावरी । जी०३ प्रति०२ उ० । मुक्तावलिः-मौक्तिक पारेति, सव्वकामगुणियं पारेत्ता-दसमं करेति, दसमं हार, तदाकारस्थापनया यत्तपस्तन्मुक्तावलीत्यच्यते । तपो-| करत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेताभेदे, प्रव० । चउत्थं करेति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, ve and amanardarwafadnagma sawar2002 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy