SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ( ३१२ ) अभिधान राजेन्द्रः । afve मुर्गिद - मुनीन्द्र- पुं० 1. इस्वस्संयोगे || ८ | १ | ८४ ॥ इति संयुक्तपरत्वाद् हस्वः । प्रा० १ पाद । परमशानिनि समयशे, पो० १ विव० । मुखिगण-मुनिगण-पुं० । व्रतादौ, आव० ३ श्र० । मुणिचंद मुनिचन्द्र पुं० | सागरचन्द्रस्य मुनेः समीपे प्रवज्य ब्रह्मदतपूर्वभवजीवस्य पुत्रस्य चित्रस्यापि च पूर्वभवजीवस्य गोपालदारकस्य प्रवाजके, उत० १३ ० ( तत्कथा म दत्त' शब्दे पञ्चमभागे १२७२ पृष्ठे उक्का) मण्डलमकरणकारके सूरी, मण्ड० । स्था० । श्रा० चू० । ( 'मेश्रज्ज ' शब्दे कथा) कुमारसन्निवेशे भगवद्वीरेण सह मिलिते पार्श्वापत्तीये साधौ, आ० म० १ अ० । श्रा० चू० । अनेकान्तजयपताकाकृति सूरी, अन० तपागच्छथमसूरी, ग० "श्री सर्वदेवसूरि-जैज्ञे पुनरेव गुरुचन्द्रः ॥ २२ ॥ जाती तस्य विनेयी, सुरियशोभनेमिचन्द्राही । ताभ्यां मुनीन्द्रश्रीमुनि-चन्द्रौ गुरु समभूताम् ॥ २३ ॥” ग० ३ अधि० । अनेन गाथाकोश: तीर्थमालास्तवः रत्नजयकुलकं हरिमइरितधर्मविटीका चेति प्रस्था रचिताः। द्वितीयोऽप्येतनामा चन्द्रप्रभसरिशिष्यः देवयमरिगुरुः चीलुक्कवंशीयस्य अमलराजस्य प्रयाजयिता, तृतीय पडगच्छे देवसूरिगुरुः आवश्यक सप्ततिप्रन्थकर्ता । जै० इ० । मुलिज - मुनिजन पुं० साधुजने जी० १ प्रति । मुणिता - मुनिता - स्त्री० | प्रब्रजिततायाम्, श्रा० म० १ ० । मुणिदेवसूनि मुनिदेवरिपुं० शान्तिनाथचरित्रप्रथकृति, द्वितीयोऽपि मुनिदेवाचार्य इति प्रसिद्धः सुभाषितरत्नकोनामग्रन्थकर्त्ता । जै० ५० । मुखिपरिसा मुनिपर्षद् स्त्री० [मीनवत्साधुषु श्र० मुमिपुयमुनिपुङ्गव पुं० तीरधरादिषु ०४ - 3 तव । मुणिय-ज्ञात - त्रि० । विदिते, श्रा० चू० १ श्र० । नं० | स्वनामख्याते पिशाचे, प्रा० सू० १ ० मुणियपरमऽत्थ-ज्ञातपरमार्थ पुं० अभ्युतविहारेण हि Heसरः साम्प्रतमस्माकमित्येवमवगतार्थे, वृ० ६ ३० । ज्ञातसिद्धान्तार्थे पञ्चा० ११ वि० मुणिरयसरि मुनिररिपुं० चन्द्रगडीये समुद्रपोष । - रिशिष्येजिनसरिगुरी, अमेज अममवामिचरित्रनाम अन्धो रचितः अयं १९६० विक्रमसंवत्सरे आसीत् । जै० इ० । मुणिवंस-मुनिवंश-पुं० । यतिमुनिशब्दयोः पर्यायत्वात् । मुनिकुले, स० । मुनिवर- मुनिवर-पुं० भ्रमणश्रेष्ठे ग० १ अधि० । मुशिवसभ-मुनिषभ- ० सातिशयादिमुनिमुपे, पञ्चा०२ विव० । Jain Education International मुखविजय मुनिविजय-९० अधिकाचार्यपुष्पचूसक थानामग्रन्थस्य कारके अमरविजयशिष्ये । जै 이 मुत्त मुणिवेजयंत- मुनिवैजयन्त पुं० । मनुते जगतस्त्रिकालावस्थामिति मुनिर्भगवान् वैजयन्तः प्रधानः समस्तलोकस्य महातपसा वैजयन्तीवोपरिव्यवस्थित इति मुनिप्रवरे श्रीवीरजिने, सूत्र० १ श्रु० ६ श्र० । मुणिसुंदर मुनिसुन्दर - पुं० | सोमसुन्दरगणीन्द्रशिष्ये, 'श्रीदेव सुन्दरगुरोः पट्टे श्री सोमसुन्दरगणीन्द्राः । अभवन् युगप्रधानाः शिष्याने श्रीमुनिसुन्दरस्रिः बेन स्तोत्ररत्नकोशो नाम प्रन्धो व्यचि । ग०३ अधि० । अस्य जन्मविक्रमसंवत् १४३६ दीक्षा विक्रमसंवत् १४४३ श्रस्ति । श्रयं च वाचकपदम् १४६६ सूरिपदम् १४७८ स्वर्गगमनम् १५०३ प्राप्तवान् पाण्डित्यप्रभायादयं कालीसरस्वतीयादिगोकुलपद सहस्राधिधानीत्यादि विरुदानि ले ०० "वीरात् विनन्दाङ्कशरचचीकर-सर्व त्यते भुवसेनभूपतिः । यस्मिन्महः संसदि कल्पवाचनामाद्यात्तदानन्दपुरं न का स्तुते ॥१॥" ० १ अि मुनिसुव्वय - मुनिसुव्रत- पुं० । मनुते जगतस्तिकालावस्थामिति मुनिः मुनेरुती यास्य देति प्रत्यये उपान्त्यस्योत्यम्। शोभनानि तानि यस्येति सुवतः मुनिबासी सुखतः तथागर्भस्थे जननी मुनियत्सुता जातेति मुनिसुव्रतः । ०२ अधि० "जाया जली सुरति मुख्य तन्हा " ध० २ अधि० । श्राव० । श्रस्यामवसर्पिण्यां भरतक्षेत्रे जाते विंशतितमे तीर्थकरे, कल्प० १ अधि० ७ क्षण । स्था० । अनु० प्र० । "पकारसमो देवीबो मन्ति०२० कल्प | देवक्या जीवे भाविन्यामुत्सर्पिण्यां जनिष्यमासे एकादशे तीर्थकरे, प्रव० ४६ द्वार । ति० । श्रा० क० । मुणिले मुनिसेन पुं० पुष्पकलावतीजिये पुण्डरीकियां मग जाते सागरसेनभ्रातरि ० सू० १ ० ' उसम शब्दे द्वितीयभागे ११३३ पृष्ठ श्रेयांसन स्वपूर्वभवकथने ललितादेस्ताये कधीका ) मन्तव्ये मुणी - देशी - अगस्ति मे, दे० ना० ६ वर्ग १३३ गाथा । मुखि ज्ञात्वा प्रयात्त्य प०६० मुनियम्य ज्ञातव्य त्रि० बाय उत्त०२० प्रव २०४ द्वार | वेदितव्ये, जं० १ बक्ष० । श्राव० । पञ्चा० । मुल-मुक्त जि० त्यह्ने, पा० सू० चतुतिविकचितकर्मबन्धमुक्तत्वान्मुक्तः। ल०। मुक्तस्त्यक्तः सङ्गो द्रव्यतः पुनर्मुक्तो भायतोऽभिष्वङ्गाभावात्। स्थान' चत्तारि पुरिसाजाया० (३६६ हम्पादि सूक्ष्म पुरिसजाय शब्दे पञ्चमभागे २०२३पृष्ठे गतम् ) निर्लोभतायुक्रे, ग०२ अधि० वाद्याभ्यन्तरपरिग्रहरहिते, याचा० ] १ ० २ ० ६ उ० याह्याभ्यन्तरसन्धियन्धनमो०१ सम० | दश० भ० भवोपग्राहिकर्मणि, कल्प० १ अधि० ६ क्षण । चतुर्गतिविपाकथितकर्मवन्ध घ० २ अधि० | सकलक कृतविकारविरहिते, स्था० १० ठा० । क्षिप्ते, जी० ३ प्र ति ४ श्रधि० | ज्ञा० | सूत्र० । न० । प्रभवणे, अष्ट० १६० । आव० । स्था० । प्रश्न० दर्श० रा० आ० क० । मूर्त - त्रि० । स्यादौ ८ | २ | ३०॥ इति धूर्त्तादित्वातस्य टो न । मुत्तो । प्रा० प्रघ० । वर्णादिमति, स्था० ५ ठा० ३ उ० । रूपिणि, श्राव० ४ ० । करप्रेरिते, शा० १ ० १ अ०] कर्मपरान्मुक्तः ०२ For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy