SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (२६३) मास अभिधानराजेन्द्र। मास म् ३१ तथाहि-एकोनचत्वारिंशच्छतानां पश्चषष्ट्य- च्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा-चन्द्रस्य नक्षत्रधिकानां ३९६५ चतुर्विशत्युत्तरेण शतेन भागे हियमाणे मण्डले परिवर्तनतानिष्पन्न इत्युपचारतो मासोऽपि नक्षयथोक्तं लभ्यते पवेति । त्रम् (जं०) युगादी श्रावणमासे बहुलपक्षप्रतिपद प्रारअथवा (भाष्यकारः) न भागैः संख्या किंतु मुहूर्तादि- भ्य यावत् पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणधान्द्रो भिरत श्राह मासः , एकपूर्णिमापरावर्तश्चान्द्रो मास इति यावत् , एकत्तीसं च दिणा, इगुतीस मुहुत्तसत्तरसभागा। । अथवा-चन्द्रनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः, स व एत्थं पुण अहिगारो, नायब्बो कम्ममासेणं ॥२५॥ द्वादशगुणश्चन्द्रसंवत्सरः, चन्द्रमासनिष्पन्नत्वादिति, द्वितीएकत्रिंशद्दिनानि एकोनप्रिंशन्मुहूर्ताः सप्तदश द्वाषष्टिभागाः यतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्तु युगसंवत्स रोऽभिवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः सं३१-२६-१७-६२ एकत्रिंशहिनानि तावत्पूर्ववत् , ततो यदेक वत्सरो द्वादशचन्द्रमासप्रमाणः संवत्सर उपजायते, किविंशत्युसरं शतमवशेषं जातं तत् अहोरात्रस्य त्रिशन मुहू यता कालेन सम्भवतीत्युच्यते-इह युगं चन्द्रचन्द्राभिव" इति मुहूर्तानयनाय त्रिंशता गुण्यते, जातानि त्रिंशदधि चितचन्द्राभिवतिरूपपञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षकानि षट्त्रिंशत् शतानि ३६३० एतेषां चतुर्विशत्यधिकेन शतेन भागहरणम् , लब्धा एकोनत्रिशन्मुहूर्ताः२६, शेषमवति या परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासकोनत्रिंशष्ठते चतुरिंशत् ३४, सार्द्धषष्टिभागानयनाय द्वाषष्ट्या गुण्यते दिनानि द्वात्रिंशश्च द्वाषष्टि गा दिनस्य, ततो गणितसजातान्येकविंशतिशतान्यष्टोत्तराणि २१०८। तेषां चतुर्विंशत्यु म्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासात्तिकमे एकश्चान्द्रमा तरशतेन भागो हियते लब्धाः परिपूर्णाः सप्तदश १७ द्वापष्टिभागाः । अत्र पुनः प्रायश्रितविधावधिकारः प्रकृतं सोऽधिको लभ्यते, स च यथा लभ्यते तथा पूर्वाचार्यमसातव्यो नक्षत्रादीनां मासानां मध्ये कर्ममासेन । दर्शितेयं करणगाथासंप्रति (भाष्कारः) भावमासप्रतिपादनार्थमाह "चंदस्स जो विसेसो,प्राइचस्स य हविज्ज मासस्स । मूलादिवेदगो खलु, भावे जो वा वि जाणतो तस्स । तीसगुणिो संतो, हवा हु अहिमासगो इको ॥१॥" न हि अग्गिनाणतोऽग्गी,णाणं भावो ततोऽणलो ॥२६।। अस्या अक्षरगमनिका-श्रादित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे भाव-भावमासो द्विधा-श्रागमतो, नोआगमलश्च । तत्र कृते सति यदवशिष्यते तदव्युपचाराविश्लेषः, स त्रिंशता नोबागमतः खलु मूलादिवेदकः । मूलकन्दकाण्डपत्रपुष्प-। गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाफलवेदकः। किमुक्तं भवति-यो धान्यमाषजीवो धान्य णात् सार्द्धत्रिंशदहोरात्ररूपाश्चन्द्रमयसपरिमाणमेकोनत्रिंशमाषभवे वर्तमानो मूलरूपतया कन्दरूपतया काण्डरूपतया दिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यपत्ररूपतया पुष्परूपतया फलरूपतया वा धान्यमाषभवा ते, ततः स्थितं पश्चाद्दिनमेकमेकेन द्वापष्टिभागेन न्यूनम् , तब युर्वेदयते स नोआगमतो भावमाषः, प्राकृते माषशब्दस्यापि | दिनं त्रिंशता गुण्यते जातानि त्रिशद्दिनानि एकच द्वाषमास इतिरूपसंभवादागमत आह-(जो वाऽवि जाणतो ष्टिभागस्त्रिंशता गुणितो जाताः त्रिंशद् षष्टिभागास्ते त्रि तस्स) तस्य-माषस्य मासस्य वा यो शायको-शाता अपि शहिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनविंशशब्दादुपयुक्तश्च स ागमतो भावमासः । " उपयोगो भाव. दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य एतावत्परिमानिक्षेपः" इति वचनात् । अत्र-पर प्राह (नहीत्यादि) ननु यदि पश्चन्द्रमास इति । भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिमासस्य शाता तत्र चोपयुक्तस्तथापि कथमसौ भावमासः १, | क्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिः ततो भूयोतयग्निज्ञानोपयुक्तो माणवकोऽग्निः दाहपाकाद्यर्थक्रियाका ऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिकमे द्वितीयोऽधिकमारित्वाभावात् । अत्र सूरिराह-(नाणमित्यादि ) य सो भवति, उक्तं चदेतदुक्तम्-तदसत् सम्यग्वस्तुतत्त्वापरिक्षानात् , इहाद्यर्थाभि “ सट्ठीए श्राप, हवा हु अहिमासगो जुगद्धम्मि । धानप्रत्ययास्तुल्यनामधेयाः, तथाहि-घटोऽपि घट इत्यभि- बावीसे पव्वसए, हवह अबीश्रो जुगंऽतमि ॥१॥" धीयते , घटशब्दोऽपि , घटज्ञानमपि घट इति । एतच्च अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोक्तिस्वरूपे सर्ववादिनामविसंवादस्थानम् । ततो मासज्ञानमपि मास पर्वणां-पक्षाणां षष्टौ प्रतीतायां-पष्टिसंख्येषु पक्षप्वतिशम्दवाच्यं तच्च भावो जीवगुणत्वात् । स च शानलक्षणो क्रान्तेषु इत्यर्थः, एतस्मिन् अवसरे युगाई-युगाचप्रमाणे भावस्तस्मादात्मनोऽनन्य इति मासनानोपयुक्तो भाव एकोऽधिकमासो भवति । द्वितीयस्त्वधिकमासो द्वादिशे मासः अत्र षड़िधमासनिक्षेपमध्ये कालमासेनाधिकार द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिकान्ते युगस्यान्तेस्तत्रापि कर्ममासेनेत्यनन्तरमेवोक्तम् , शेषास्त्वपाकरण युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेबुद्धयोपन्यस्ताः । एतदेव निक्षेपप्ररूपणायाः फलं यत्प्रस्तु धिकमासः, पञ्चमे ति द्वौ युगेऽमिवतिसंवत्सरौ।यद्यपि तस्य व्याकरणम् , अप्रस्तुतस्य निराकरणमिति । यदुक्तम्- सूर्यवर्षपञ्चकात्मके युगे चन्द्रमासयवनक्षत्रमासाधिक्य"अप्रस्तुतार्थपाकरणात् प्रस्तुतार्थव्याकरणाच निक्षेपः फल | सम्भवस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयवानिति ।" तदेवं मासनिक्षेपप्ररूपणा कृता । व्य० १ उ०१॥ स्वात्, कोऽर्थः १-यथा चन्द्रमासो लोके विशेषतो प्रक० । ज्यो। वृ०। नि० चू० । दर्श० । यवनादिभिश्च व्यवहियते तथा म नक्षत्रमास इति । नक्षत्रेषु भवो नाक्षत्रः किमुक्तं भवति ?-चन्द्रश्वारं चरन् | एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादियावता कालेनाभिजित प्रारभ्योत्तराषाढानक्षत्रपर्यन्तं ग-1 प्रमाणं संवत्सराधिकारे वक्ष्यते । एते व चन्द्रावयः पन्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy