SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ( २२२ अभिधान राजेन्द्रः । महासीहणि० महासिंहनिष्क्रीडितं तप श्रह इग दुग इग तिगदुग चउ, तिग पण चउ छक्क पंच सत्त छगं । अड सत्त नव ड दस नव, एक्कारस दस य वारसगं १५३३ एक्कार तेर वारस, चडदस तेरस य पनर चउदसगं । सोलस पनरस सोलाइ, होइ विवरीयमेकतं ॥ १५३४|| श्रथो शेषं दिन सर्वसंख्यां चाहएए उ अभत्तड्डा, इगसट्ठी पारणाणमिह होइ । एसा एगा लइया, चउग्गुणाए पुर्ण इमाए ॥। १५३५ || वरिसगं मासदुर्ग, दिवसाइँ तहेव वारस हवंति । एत्थ महासीहनिकी-लियंमि तिव्वे तवच्चरणे ॥ १५३६ ।। (व्याख्या स्थापना स्वरूपं चौपपातिकवत्) प्रब० २७१ द्वार । महासीहसेण - महासिंहसेन- पुं० । राजगृहे श्रेणिकराजस्य धारणिकुक्षिसंभवे पुत्रे, “ सेसा महादुमसेणमाती पंच सव्वसिद्धे " श्रणु० २ वर्ग १२ श्र० । ( स च वीरान्तिके प्रत्रज्य षोडशवर्षपर्याय: संलेखनया मृत्वा सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यति ) महासुक - महाशुक्र - पुं० । सप्तमदेवलोके तदिन्द्रे च । स्था० २ ठा० ३ उ० । अनु० । प्रशा० । ( अत्रत्यं पूर्वोक्तं प्रश्नसूत्रम् ) ' तेवासि ' शब्दे प्रथमभागे गतम् ) श्रथ तत्स्वरूपप्रतिपादनायाह ते काले ते समए गं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती गामं अणगारे० जाव अदूरसामंते उड्डुं जाणू ०जाव विहरति , तए णं तस्स भगवओो गोयमस्स भातरियाए वट्टमाणस्स इमेयारूवे अज्मथिए ० जाव समुपज्जित्था, एवं खलु दो देवा महिड्डिया ०जाव महाणुभागा समणस्स भगवओो महावीरस्स अंतियं पाउन्भूया, तं नो खलु अहं ते देवे जाणामि कयराओ कप्पाओ वा सग्गाओ वा विमाणाओ वा कस्स वा अत्थस्स अट्ठाए इहं हव्वमागया ?, तंगच्छामि भगवं महावीरं वंदामि णमंसामि ० जाव पज्जुवासामि, इमाई च णं एयारूबाई बागरणाई पुच्छिस्सामि त्तिक' एवं संपेहति सम्पेहित्ता उट्ठाए उट्ठेति २ त्ता जे व समये भगवं महावीरे० जाव पज्जुवासति, गोयमादि । समणे भगवं महावीरे भगवं गोयमं एवं वयासीसे तव गोयमा ! झाणंतरियाए बट्टमाणस्स इमेयारूवे अथिए ०जाव जेणेव मम अंतिए तेणेव हमाग से पूर्ण गोयमा ! अत्थे समट्ठे ?, हंता अस्थि, तं गच्छाहिणं गोयमा ! एए चैव देवा इमाई एयारुवाई वागरणाई वागरेहिंति, तए णं भगवं गोयमे ! समणेणं भगवया महावीरेणं अन्भरणुन्नाए समाणे समणं भगवं महावीरं वंदह णमंसति वंदित्ता रामसित्ता जेणेव ते देवा तेणेव Jain Education International For Private महासुम (वि) पहारेत्थ गमणाए, तए णं ते देवा भगवं गोयमं पज्जुवासमाणं पासंति पासित्ता हट्ठतुट्ठा० जाव हयहियया खिप्यामेव अति अद्वेत्ता खिप्पामेव पच्चुवागच्छंति पचुपागच्छता जेणेव भगवं गोयमे तेणेव उवागच्छंति उवागच्छित्ता० जाव णमंसित्ता एवं वयासी एवं खलु भंते! म्हे महासुकातो कप्पातो महासग्गतो महाविमाखाओ दो देवा महिडिया०जाय पाउन्भूता, तए गं अम्हे समयं भगवं महावीरं वंदामो यमंसामो वंदिता मंसित्ता मणसा वेब इमाई एयारूबाई वागरणाई पुच्छामो-- कति णं भंते । देषाचुप्पिया वं अंतेवाससियाई सिज्झिहिंति० जाव अंत करेहिंति ? , तर यं समणे भगवं महावीरे अम्हेहिं मन्यसा पुढे अम्हं मलसा चेव इमं एयारूवं वागरणं वागरेति एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासीसयाई ० जाव अंतं करेर्हिति तए णं अम्हे समणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा चेव इमं एयारूवं वागरणं बागरिया समाया समणं भगवं महावीरं वंदामो नमसामो २० जाव षज्जुवासामोति कट्टु भगवं गोयमं बंदंति नमसंति २ ता जामेव दिसिं पाउए तामेव दिसिं पडिगए । ( सूत्र - १८६ ) ( ते णमित्यादि ) : महाशुक्रात् ' सप्तमदेवलोकात् (झाएंतरियाप त्ति ) अन्तरस्य विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तरिका - श्रारब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः । अतस्तस्यां वर्त्तमानस्य ( कप्पाओ त्ति ) देवलोकात् (सग्गाओ त्ति) स्वर्गाद्, देवलोक देशात्प्रस्तटादित्यर्थः, ( विमाणाओ त्ति ) प्रस्तटैकदेशादिति ( वागरणाई ति ) व्याक्रियन्त इति व्याकरणाः प्रश्नार्थाः, अधिकृत एव कल्पविमानादिलक्षणाः । भ० ५ ० ४ उ० । 9 महासुनि (वि) - महास्वप्न - पुं० । महत्तमफलसूचके स्वप्ने, शा० भ० । " महासुविणा वाचत्तरि ७२ सव्वसुविणा दिट्ठा, तत्थ गं देवाणुप्पिया ! तित्थगरमायरो वा चकवट्टिमायरो वा तित्थगरंसि वा चक्कबहिंसि वा गर्भ वक्कममाणंसि एएसि तीसाए महासुविणाणं इमे चोदस महासुविणे पासिता गं पडिबुज्यंति, तं जहागय १ वसह २ सीह ३ अभिसेय ४दाम ५ ससि ६ दिणयरं ७ भयं ८ कुंभं । पउमसर १० सागर ११ विभासभवण १२ रयणुच्चय १३ सिहिं च १४ ॥ १ ॥ ( महासुविण त्ति ) महाफलत्वात् [ बावन्तरि ति ] त्रिंशतो द्विचत्वारिंशतश्च मीलनादिति । [ गन्भं वक्कममासि त्ति ] गर्भे व्युत्क्रामति - प्रविशतीत्यर्थः [ गयवसहे त्यादि ] इह च - [श्रभिसेय ति ] लक्ष्म्या अभिषेकः [ दाम ति ] पुष्पमाला, [ विमाणभवण ति ] एकमेच, तत्र वि Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy