SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ( २२१) महासिलाकं० अभिधानराजेन्द्रः। महासीहणि स तथा,अतस्तम्, (ोसारियजमलजुयलघंट) अवसारित- सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः म्-अवलम्बितं, यमलं-सम, युगलम्-द्वयं, घण्टयोर्यत्र स प्रतीताः, दूता-अन्येषां राजादेशनिवेदकाः, सन्धिपाला:-रातथा,अतस्तम्, (विज्जुपिणद्धं व कालमेह) भास्वरप्रहरणा- ज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्ततस्तैः । इह तृतीयाबहुधचभरणादीनां विद्युत्कल्पना कालत्वाच गजस्य मेघसमते- नलोपो द्रष्टव्यः। (सद्धि ति ) सार्द्ध सहेत्यर्थः, न केवलं ति । (उप्पाइयपव्वयं व सक्खं) श्रौत्पातिकपर्वतमिव सा. तत्सहितत्वमेवापि तु तैः समिति समन्तात् परिवृतः परिकक्षादित्यर्थः, (मत्त मेहमिव गुलगुलंतं) (मणपवणजइ- रित इति, (हारोत्थयसुकयरस्यवच्छे) हाराषस्तृतेन हाराणवेगं) मनःपवनजयी वेगो यस्य स तथाऽतस्तम् । शेष! वच्छादनेन सुष्टु कृतं रतिकं वक्षः उरो यस्य स तथा, (जहा उववाइप त्ति) तत्र चैवमिदं सूत्रम्-" पालंतु लिखितमेवास्ति । वाचनान्तरे त्विदं साक्षाल्लिखितमेव | रश्यत इति । (कययलिकम्मे त्ति) देवतानां कृतबलिकर्मा । बपलम्बमाणपडसुकयउत्सरिजे इत्यादि " तत्र प्रलम्बन दीघेण प्रलम्बमानेन दुम्बमानेन पटेन सुष्टु कृतम् , उत्तरी(कयकोउयमंगलपायच्छिसे ति ) कृतानि कौतुकमङ्गला यम्-उत्सरासङ्गो येन स तथा, (महया भडवसुगविंदपम्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यकर्त्तव्यत्वात् , प्रायश्चित्तानि येन स तथा, तत्र कौतुकानि म रिक्खिते ति ) महाभरानां विस्तारवत्सङ्ग्रेन परिकरित पीपुण्द्रादीनि, पलानि सिद्धार्थकादीनि । (सन्नद्धवद्धव इत्यर्थः, (ोयाए त्ति) उपयातः उपगतः ( अभेज्जकवयं ति) परप्रहरणाभेद्यावरणम् ( बदरपडिरूवं ति) वजसम्मियकवए ति ) सन्नद्धः सन्नहनिकया, तथा बद्धः क रशम् । (एगहत्थिणा वि ति) । एकेनाऽपि गजेनेत्यर्थः । शाबन्धनतो, वम्मितो वर्मतया, कृतोऽके निवेशना-| (पराजिणित्तए ति ) परानभिभवितुमित्यर्थः। ( इयमरकवचः कङ्कटो येन स तथा, ततः कर्मधारयः । ( उप्पी हियपवरवीरघाइयविवडियचिधद्धयपडागे ति) हता-प्रलियसरासणपट्टिए त्ति) उत्पीडिता गुणसारणेन कृता हारदानतो, मथिता-माननिर्मथनतः, प्रवरवीराः-प्रधानभटा उधपीडा शरासनपट्टिका धनुर्दण्डो येन स तथा , धातिताच येषां ते तथा, विपतिताश्चिद्वध्वजाः-चक्रादिचिउत्पीडिता वा बाही बद्धा शरासनपट्टिका बाहुपाहिका प्रधानध्वजाः पताकाश्च तदन्या येषां ते तथा,ततः कर्मधार. येन स तथा, ( पिणद्धगेवेज्जविमलवरबद्धचिंधपहे ति) योऽतस्सान् । (किच्छप्पाणगए ति) कृच्छगतप्राणान् कष्टे प. पिनद्ध-परिहितं, अवेयक-ग्रीवाभरणं, येन स तथा, वि तितप्राणानित्यर्थः (दिसो दिसिं ति) शिशः सकाशादन्यस्यां मलवरी बद्धश्चितपट्टो योधचिह्नपट्टो येन स तथा , ततः विशिभभिमतदिक्त्यागाद्दिगन्तराभिमुखेनेत्यर्थः,अथवा-दिकर्मधारयः । (गहियाउहपहरणे त्ति) गृहीतानि मायु गेषाऽपदिक, नशनाभिप्रायेण यत्र प्रतिषेधने तहिगपदिक तधानि,शस्त्राणि-प्रहरणाय परेषां प्रहारकरणाय येन स तथा, द्यथा-भवत्येवम् , (पडिसेहित्थ त्ति) प्रतिषेधितवान् युद्धा. अथवा-श्रायुधान्यक्षेप्यशस्त्राणि खनादीनि, प्रहरणानि तु क्षे निवर्तितवानित्यर्थः । (सारुटु त्ति) संरुष्टा मनसा (परिकुप्यशस्त्रालि नाराचादीनि, ततो गृहीतान्यायुधानि प्रहरमानि विय त्ति) शरीरे समन्तादर्शितकोपविकाराः । (समरबहिय येन स तथा, ( सकोरंटमल्लदामेणं ति) सह कोरण्टप्र-IN धानः कोरएटकाभिधानकुसुमगुच्छर्माल्यदामभिः-पुष्पमा महासीह-महासिंह-पुं० । जम्बूद्वीपे भरतक्षेत्रे अस्यामुत्सर्पिलाभिर्यत्तत्तथा तेन, (चउचामरवालवीइयंगे ति) चतुर्णा चामराणां बालैवींजितमङ्गं यस्य स तथा। (मंगलजयसद्द ण्यां जाते षष्ठे बलदेववासुदेवस्य पितरि, स्था० ६ ठा० । कयालोए ति) मङ्गलो माङ्गल्यो जयशब्दः कृतो-जनैर्वि पहासीहणिकीलिय-महासिंहनिष्क्रीडित-न० । बृहत्प्रमाणे हित आलोके दर्शने यस्य स तथा, “ एवं जहा उववाइए तपसि, शा० १ श्रु०८ १० । प्रव० । जाव" इत्यनेनेदं सूचितम्-" अणगगणनायगदंडनायग औपपातिके चैवं व्याख्यातम् । इयं च स्थापनासरतलवरमाडंबियकोडंवियमंतिमहामंतिगणगदोवारिय एकादयः षोडशान्ताः पुनः षोडयावश्रमचचेडपीढमहणणगरणिगमसेट्ठिसेणावइसत्यवाहदूयसं | य एकान्ताः स्थाप्यन्ते, तत्र यादीनां धिपालसचिं संपरिखुडे धवलमहामेहणिग्गए विव गहगण षोडशान्तानामले प्रत्येकमेकादयः प. दिप्पंतरिक्खतारागणाण मज्झे ससि व्व पियदसणे मरवई श्वदशान्ताः स्थाप्यन्ते, तथा ये पोडमजणघरानो पडिनिक्खमइ मजणघराश्रो पडिनिक्ख शादय एकान्ताः स्थापितास्तेषु पञ्चदमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेमामेव उदाई ह | शादीनां घन्तानामादौ चतुर्दशादस्थिराया तेणामेव उवागच्छद" त्ति । तत्रानेके ये गणना यः स्थापनीयाः चतुर्दशादिना चाभियकाः-प्रकृतिमहत्तराः,दण्डनायकाः-तन्त्रपाला,राजानो-मा लापेन ते समुत्कीर्तनीयाः। दिनमानं एडलिका, ईश्वरा-युवराजाः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबग्धविभूषिता राजस्थानीयाः, माडम्बिका:-छिन्नमड चैकस्यां परिपाट्यामिदमत्र-द्वे षोडम्बाधिपाः,कौटुम्बिका:-कतिपयकुटुम्बस्य प्रभवोऽवलगकाः, शानां सङ्कलने १३६,१३६ एका पञ्चदमन्त्रिणः-प्रतीताः,महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः, गण शानां १२० चतुर्दशानामप्येवमेव १०५ काः-ज्योतिषिकाः, भाण्डागारिका इत्यन्ये । दौवारिकाः एकषष्टिश्च ६१ पारणकानीति, सर्वसं. प्रतीहाराः, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, कलने च ५५८, एवं च वर्षमेकं षट्च पीठमाः-प्रास्थाने आसनासीनसेवकाः वयस्या इत्यर्थः, मासा दिनान्यष्टादशेति,परिपाटीचतु नगरमिह सैन्यनिवासिप्रकृतयः,निगमाः-कारणिकाः वणिजो ध्ये चतुर्गुणमेतदेव-६ वर्षाणि, २ मा. वा, श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमालाः | सौ, १२ दिनानि । औ०। -one kn Gm830 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy