SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ महापउम अभिधानराजेन्द्रः। महासव जेणेव समण भगवं महावीरे तेणेव उवागच्छइ उवाग तथाच्छित्ता समणं भगवं महावीरं वंदह णमंसइ णमंसित्ता सं सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः। अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥२॥ जमेणं तवसा अप्पासं भावेमाणे विहरइ । तए णं भगवं| द्विरएवर्षा योषि-त्पश्चविंशतिकः पुमान् । समणे महावीरे अप्पया कयाइ रायगिहाओ णयरात्रो पडि अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥ ३॥” इति । सिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ (मूत्र५३), [ सूत्र-५०] [ अलसए णं ति] विसूचिकाविशेषलक्षणेन । तए णं से महासयए समणोवासए बहूहिं सील जाव भा-| तल्लक्षणं चेदम्वेत्ता वीसं वासाई समणोवासगपरियायं पाउणित्ता एकार "नो बजति नाधस्ता-दाहारो न च पच्यते। आमाशये लसीभूत-स्तेन सोऽलसकः स्मृतः॥१॥” इति। स उवासगपडिमाओ सम्म काएण फासित्ता मासियाए। (हीणे ति],प्रीत्या हीनः-त्यक्तः(अवज्झाय ति)अपध्याता संलेहणाए अप्पाणं झूसित्ता सढि भत्ताई अणसणाए | दुानविषयीकृता (कुमारेण ति) दुःखमृत्युना (सूत्र ५२) छेदेत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं (नो खलुकप्पद गोयमेत्यादि) (संतेहिं ति) सद्भिर्विकिच्चा सोहम्मे कप्पे अरुणवडिसए विमाणे देवत्ताए उ- धमानार्थैः (तश्चेहि ति) तथ्वैः-तत्त्वरूपैर्वाऽनुपचारिकैः (तववरणे । चत्तारि पलिओवमाइं ठिई महाविदेहे वासे सि हिएहि ति) तमेवोक्तं प्रकारमापन मानयाऽपि म्यूनाधिकैः । किमुक्तं भवति?-सद्भूतैरिति,अनिः-अवाञ्छितः,अकान्तैःज्झिहिति बुझिहिति णिक्खेवो। (सूत्र-५४) खरूपेणाकमनीयैः,अप्रियैः-अप्रीतिकारकैः,अमनो-मनसा अष्टम (मध्ययन ) मपि सुगम तथापि किमपि तत्र लिख्य न शायन्ते नाभिलप्यन्तै वनुमपि यानि तैः । श्रमन श्रापैः न ते-(सकंसाओ त्ति ) सह कांस्येन द्रव्यमानविशेषेण यास्ताः मनसा आप्यन्ते-प्राप्यन्ते चिन्तयाऽपि यानि तैः, बचने सकांस्याः ( कोलघरियानो त्ति) कुलगृहारिपतगृहादाग- चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणः वचनविताः कौलगृहिकाः। (सू०४७) (अंतराणि यत्ति)अवसरान् छि- शेषैः । उपा०८० । स्था० ध०1 ध०र०। द्राणि-विरलपरिवारत्वानि विरहान् एकान्तानिति, (मंस-महासरीर-महाशरीर-पुं०। बृहत्तनौ , भ०१४ श०२ उ०। लोलत्यादि ) मांसलोलाः-मांसलम्पटाः, एतदेव विशिरयते-मांसमूञ्छितास्तदोषानभिज्ञत्वेन मूढा इत्यर्थः, मांसग्र महासलिल-महासलिल-त्रि० । बहूदके, वृ०४ उ० । ग० । थिता-मांसानुरागतन्तुभिः संदर्भिताः, मांसगृद्धाः-तद्भो महासलिलजल-महासलिलजल-न० । महासलिला नाम गेऽप्यजातकांक्षाविच्छेदाः, मांसाध्युपपन्नाः-मांसैकाग्रचि. । गङ्गाऽऽदयो महानद्यस्तासां जलं महासलिलाजलम् । महानत्ताः, ततश्च बहुविधर्मासैः सामान्यैस्तद्विशेषैश्च , तथाचाह- दीजले, वृ०२ उ०। ( सोल्लिएहि य ति ) शूल्यकैश्च-शूलसंस्कृतकैः, तलि- महासव-महाश्रव-पुं० । महान्ति कर्मणामाधवद्वाराणि तैश्च-घृतादिनाऽग्नौ संस्कृतैः, भर्जितैश्च-अग्निमात्रपक्कैः वर्तन्तेऽस्येति । सूत्र. १ थु० ३ अ०२ उ० । बृहन्मिसहेति गम्यते, सुरां च-काष्ठपिष्टनिष्पन्नां, मधु च-क्षौद्रं, थ्यात्वादिकर्मबन्धहेतुके , भ०६ श०३ उ०। मेरकं च-मधविशवं, मद्यं च-गुडधातकीप्रभवं, सीधु नैरयिकाणां महाऽऽश्रवादिकत्वमाहच-तद्विशेष, प्रसन्नां च-सुराविशेषम् , अास्वादयन्ती-ईषस्वादयन्ती , कदाचित् विस्वादयन्ती-विविधप्रकारैर्विशे सिय भंते ! नेरइया महाऽऽसवा महाकिरिया महावेघेण वा स्वादयन्तीति, कदाचिदेव परिभाजयन्ती स्वपरि- यणा महाणिजरा ?, गोयमा ! णो इणद्वे समढे १, सिय वारस्य परिभुजाना सामस्त्येन विवक्षिततद्विशेषान (सू० भंते ! नेरइया महाऽऽसवा महाकिरिया महावेयणा अ४८) 'अमाघातो' रूढिशब्दत्वात् अमारिरित्यर्थः ( कोलघ प्पनिजरा ? हंता सिया २, सिय भंते ! नेरहया महाऽऽरिए त्ति ) कुलगृहसंबन्धिनः, गोणपोतकौ-गोपुत्रकी, उद्दवेह त्ति ) विनाशयत (सू० ४६ ) (मत्त त्ति) सुरादिम सवा महाकिरिया अप्पवेयणा महाणिजरा?, गोयमा ! दवती ( लुलिता ) मदवशेन धूर्णिता, स्खलत्पदेत्यर्थः, वि- णो इणटे समढे ३, सिय भंते ! नेरइया महाऽऽकीर्णाः-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयकम्-उप- | सवा महाकिरिया अप्पवेदणा अप्पनिजरा?, गोरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान्, शृङ्गारिकान्-शृङ्गाररसवतः, स्त्रीभवान् कटाक्षसन्दर्शना यमा ! णो इणद्वे समढे ४ , सिय भंते ! नेरइया दीन् उपसंदर्शयन्ती (हं भो त्ति) आमन्त्रणम् । महाशयया! महासवा अप्पकिरिया महावेदणा महानिजरा ? गोयइत्यादविरहसीतिपर्यवसानस्य रेवतीवाक्यस्यायमभिप्रायः। मा! णो इणवे समढे ५, सिय भंते ! नेरइया अयमेवास्य स्वर्गों मोक्षो वा यन्मया सह विषयसुखानु- महाऽऽसवा अप्पकिरिया महावयणा अप्पनिजरा ?, गोयभवनम् , धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थम् , स्वर्गादि मा ! णो इणढे समढे ६ , सिय भै ! नेरतिया मश्वेष्यते सुखार्थम् ,सुख चैतावदेव तावद् दृष्टं यत्कामासेधनमिति । भणन्ति च हासवा अप्पकिरिया अप्पवेदणा महानिजरा ? णो ति"जर नत्थि तत्थ सीमं-तिाउमणहरपियंगवणायो। समढे ७, सिय भंते ! नेरतिया महासवा अप्पतारे सिद्धतिय ब-धणं खुमोक्खो न सो मोक्यो॥१॥ किरिया अपवेदया अप्पनिजरा ?, णो तिखट्टे समडे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy