SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ (२१६) महासयय अभिधानराजेन्द्रः। महासयय माणस्स अयं अज्झथिए.४ । एवं खलु अहं हमेणं | ममारणंतियसलेहणाए झसियसरीरे भत्तपाणपडियाइउरालेणं जहा आणंदो तहेव अपच्छिममारणतियसलेह- क्खिए कालं अणवकंखमाणे विहरइ, तए णं तस्स णाझसियसरीरे भत्तपाणपडियाइक्खिए कालं अणव- महासययस्स रेवई गाहावइणी मत्ता जाव विकड़े कंखमाणे विहरइ, तए णं तस्स महासयगस्स समणो- माणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव वासगस्स सुभेणं अज्झवसाणेणं . जाव खोवस- उवागच्छइ २ ता मोहुम्माय जाब एवं बयासी-तहेव मेणं ओहिणाणे समुप्पो पुरथिमेणं लवणसमुद्दे जो- जाव दोचं षि तच्चं पि एवं बयासी-तए णं से महा यणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं सयए समणोवासए रेवईए गाहावइणीए दोच्चं पि पच्चच्छिमेणं, उत्तरेणं० जाव चुल्लहिमवंतं वासहर- तच्चं पि एवं वुत्ते समाणे आसुरुत्ते० ४ ओर्हि पउंजइ पवयं जाणइ पासइ, अहे इमीसे रयणप्पभाए ओहिं पउंजइत्ता ओहिणा आभोएइ २ त्ता रेवई गाहापुढवीए लोलुयच्चुयं णरयं चउरासीइवाससहस्सटिइयं | वाणिं एवं वयासी-जाव उववजिहिसि, णो खलु कप्पड़ जाणइ पासइ । (सूत्र-५१) तए णं सा रेवई गाहावइणी | गोयमा ! समणोवासगस्स अपच्छिम जाव झसियप्रापया कयाइ मत्ता. जाव उत्तरिजयं विकड्डेमा-- सरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तचाहिं णी विकड़ेमाणी जेणेव महासयए समणोवासए जेणेव | तहिएहिं सम्भूतेहिं अणिटेहिं अकंतेहिं अप्पिएहिं अपोसहसाला तेणेव उवागच्छह २ त्ता महासययं तहेव | मणुपहिं अमणामेहिं वागरणेहिं वागरित्तए तं गच्छह भणइ० जाव दोच्चं पि तच्च पि एवं बयासी-हं भो। णं देवाणुप्पिया ! तुम महासययं समणोवासयं एवं वतहेव. तए णं से महासयए समणोबासए वइए याहि-णो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अगाहावइणीए दोच्चं पि तच्च पि एवं वुत्ते समाणे आसुरु- पच्छिम जाव भत्तपाणपडियाइक्वियस्स परो संतेहिं ते० ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ ता| जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गारेवई गाहावइणिं एवं वयासी-हं भो रेवई ! अपत्थिय- हावइणी संतेहिं० ४ अणिद्वेहिं० ६ वागरणेहिं वागरिया पत्थिए०४ एवं खलु तुमं अंतो सत्तरत्तस्स अल-तंणं तुमं एयस्य ठाणस्स पालोएहि जाव जहारिहं च सएणं वाहिणा अभिभृया समाणी अट्टदुहट्टवसट्टा पायच्छित्तं च पहिबजाहि, तए णं से भगवं गोयमे समअसमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे णस्स भगवो महावीरस्स तह ति एयमटुं विणएणं रयणप्पभाए पुढवीए लालुयच्चुए णरए चउरासीइवा-| पडिमुणे २ ता तो पडिणिक्वमह २त्ता रायगिससहस्सटिइएमु णेरइएमु णेरइयत्ताए उववज्जिहिसि,नए हं णयरं मझ मज्झेणं अणुप्पविसइ अणुपविसित्ता णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए वुत्ता समाणी एवं बयासी-रुद्वेणं मम महासयए समणोवा- समणोबासए तेणेव उवागच्छइ, तए णं से महासयए समसए हीणे णं ममं महासयए समणोवासए अवज्झाया- णोवासए भगवं गोयमं एजमाणं पासइ २ त्ता हट्ठ० जाव णं । अहं महासयएणं समणोवासएणं ण णजइ णं अहं हियए भगवं गायम वंदइ णमंसइ, तए णं से भगवं गोयमे केणऽवि कुमारेणं मारिजिस्सामि त्ति कट्ट भीया तत्था महासययं समणोवासयं एवं वयासी-एवं खलु देवाणुप्पितसिया उब्बिग्गा संजायभया सणियं सणियं पञ्चोसक्कड़ | या! समणे भगवं महावीरे एवमाइक्वइ एवं भासद एवं २ ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता ओहय पहावेह एवं परवेइ-णो खलु कप्पइ देवाणुप्पिया ! समजाव झियायइ, तए णं सा रेवई गाहावइणी अंतो णोवासगस्स अपच्छिमजाव वागरित्तए, तुमे णं देवाणुसत्तरत्तस्स अलसएणं वाहिणा अभिभूया अहवसट्टा प्पिया! रेवई गाहावाणी संतेहिं जाव वागरिया तं कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लो- | णं तुमं देवाणुप्पिया ! एयस्स ठाणस्स पालोएहि. लुयच्चुए णरए चउरासीइवाससहस्सटिइएमु परइएसु जाव पडिवज्जाहि । तए णं से महासयए समणोवासए नेरइयत्ताए उववमा । (सूत्र-५२)। तेणं काले गं ते णं भगवो गोयमस्स तह नि एयम₹ विणएणं पडिसुगइ समए णं समणे भगवं महावीरे समोसरणं जाव परिसा २ ता तस्स ठाणस्स पालोएड जाव अहारिहं च पडिगया गोयमाऽऽइसमणे भगवं महावीरं एवं वयासी- पायच्छितं पडिवाइ । तए णं से भगवं गोयमे ! मएवं खलु गोयमा! इहेव रायगिहे णयरे ममं अंतेवासी | हासयगस्स समणोवासयस्स अंतियानो पडिणिक्खमइ महासयए णामं समणोवासए पोसहसालाए अपच्छि- २ ता रायगिह णगरं मज्झ मज्मेणं णिग्गच्छइ २ ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy