SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ महागह स्था० ८ ठा० । ( अत्र महग्गह विशेषतो वर्णितम् ) " महागिरि - महागिरि पुं० । गौतमगोत्रस्य स्थूलभद्रस्य शिष्ये ऐलापत्यगोत्रे स्थविरे, " थेरस्स गं अजथूलभद्दस्स गोथमगुत्तस्स हमे दो थेरा अंतेवासी प्रहायचा अनिशाया होत्था । तं जहा - थेरे अजमहागिरि एलावच्चसगोते, थेरे सुहत्थी वासिसगुत्ते । महागिरिशपूर्वी साधुः । कल्प० २ अधि०८ क्षण । श्राव० । शिप्पी द्वी स्थूलभद्रस्य, महागिरिसुहस्तिनी " आ० क० ४ अ० अ० चू०। अभ्यमित्रे यो हि महागिरिशिष्यस्य कीडिम्यानिधानस्य शिष्यो मिथिलायां नगयलक्ष्मीत्ये निह्नवो जातः । स्था० ७ ठा० । विशे० । श्रा० म० । श्रा० चू०| उत्त० । ध०२०। उल्लुकातीरस्थे धनगुप्त-गुरी, विशे०। मेरो, सूत्र० १ श्रु० ११ अ० । ( त्यो विशेषः गिरि' शब्दे प्रथमभागे गतः । ) महागिह- महागृह न० भ्यगृहे, महाकुले च गि००० महागुण महागुण - पुं० महांचासौ गुराश्च महागुणः सक लगुणाssधारत्वात् । महावते, पा० । -त्रि का आवा०२ ४० ४ ० । महागुरु महागुरुमहागोव- महागोप- पुं०। गोपो गोरक्षकः, स चेतरगोरक्षकेभ्यो अतिविशिष्टत्याम्महानिति महागोपः। उपा० ७ ० अतीव गोरक्षणे कुशले, व्य० ३ उ० । श्रा० म० । श्रा० चू० । ० । (विशेषतो वर्तनं 'रामोरिह' शब्दे चतुर्थभागे १८४२ पृठे गतम्) महाघोर-महापोर प्रि० । अतीवरी जी० १ प्रति० महा ' अजमहा 19 (१८६ ) अभिधानराजेन्द्रः । महाजुम्म शब्देऽस्मिन्नेव भागे महाजंत - महायन्त्र- न० । इच्वादिपीडनयन्त्रे, उत्त० १६ श्र० । महाजवू महाजम्बू-श्री० जम्म्याः सुदर्शानायाः शेषल स्वपेक्षया प्रधानजम्ब्वाम् जी० ३ प्रति० ४ अधि० । महाजक्ख महायत पुं० अजितनाथस्य शासन, प्र०२६ द्वार । (तत्स्वरूपवर्णनम् 'जिराजक्ख' शब्दे चतुर्थभागे ) महाजण महाजन पुं० [ विशिष्टपरिषदि ०१० सूत्र० । महाजय- महाजय- त्रि० । महाञ्जयः कर्मशत्रु पराभवनलक्षणो यस्मिनसी महाजयः । महतां कर्माऽरीणां विनाशके, उस० -- १२ अ० । " भयानके, सूत्र० १ ० ११ प्र० । स्था० । महापोस-महाघोष - पुं० श्रीच्यांनां स्तमितकुमाराणामि न्द्रे, स्था० ४ ठा० १ उ० । भ० । स० । यस्तु भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोत्रः । पञ्चदशे परमाधार्मिकनिकाये, भ० ३ श० ७ Jain Education International । । उ० । प्रश्न । स्था० । प्रच० । श्राव० स० । ० चू० । भी य पलायंते, समंततो तत्थ ते शिरुभति । पसुखो जहा पसुबहे महघोसा तत्थ रहए ॥ ८४ ॥ (भीए इत्यादि) महाघोषाभिधाना भवनपत्यसुराधमवि शेषाः परमधार्मिका व्याधा व परपीडोत्पादनेनैया ह मुहन्तः क्रीडया नानाविधरुपायैर्नारिकान कदर्थयन्ति तां भीतान् प्रपलायमानान मृगानिय समन्ततः- सामस्त्येन तत्रेय - पीडोत्पादनस्थाने निरुम्भन्ति प्रतिबध्नन्ति पशून्बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्र तिनस्येयं तत्र नरकायासे नारकानिति । सू० १०५ अ० १ उ० । भारतवर्षे ऽतीतायामुत्सर्पियां जाते सममकुलकरे, स० । ऐरयतवर्षं भविष्यति द्वाविंशे तीर्थकरे, स० तृतीयदेव लोकविमानभेदे, न० । स० ६ सम० । महाचंद - महाचन्द्र पुं० रयते वर्षे भविष्यत्यष्टमे तीर्थकरे, । स० [१५] सम० ।" सिरिचंदे इढके महादेव केवली दीडे पासे य रहा, समाहिं पडिदिसंतु मे । " ति० । महाचीस - महाची (न) पुं० चीनदेशमुख्यभागे, कल्प० १ म्मकडजुम्मे, १, जे सं रासीच अवहारेणं अवरमाये अधि० ७ क्षण । तिपञ्जवसिए, जेणं तस्स रासिस्स अवहारसमया कडजुम्मा 1 महाजस -- महायशस् - पुं०] महद् विस्तीर्णे सर्वस्मिन्नपि जगति विस्तृतत्वाद्यशः साचाऽस्येति महायशाः सं०प्र०१७ पाहु० ॥ सू० प्र० । उत्त० । अपरिमितकीर्ती, उत्त० १२ श्र० । शा० । जे० जी० । भुवनत्रयगतस्यातिरथात् आ०म० अ० । ० चू० बृहत्स्याति ० १ ० ७४० विख्यातसद्गुणे, दश० ६ ० २ उ० । स्था० | दश० । स्था० । भरतपौत्रे श्रादित्ययशसः पुत्रे, स्था० ८ डा० । श्रा० चू० । ० म० । ऐरवतवर्षे भविष्यच्चतुर्थे तीर्थकरे, स० । महाजाइ-महाजाति - स्त्री० । गुल्मभेदे, प्रशा० १ पद । जं० । महाजारा - महायान न० यास्यनेन मोतमिति यानं चारित्रम्, तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकमोदयात्स्वप्नावामनिधिसमतामवाप्नोत्यतो महदेव शेष्यते, महञ्च तद् यानं च महायानम् । मोक्षसाधके चारित्रे, यदिवा महयानं सम्यगदर्शन वारिषादित्रयं यस्य स महायानः मोक्षः । मोक्षे, पुं० । श्राचा० १ ० ३ ० ४ उ० । महाजुद्ध-महायुद्ध - न० । परस्परं मार्यमाणमारकतया युद्धे, जी० ३ प्रति० ४ अधि० २ उ० । महाजुम्म- महायुग्म - न० । महान्ति च तानि युग्मानि महायुग्मानि । महाराशिपु, भ० । कसे ते ! महाजुम्मा पस्सना, गोयमा ! सोलस महाजुम्मा पष्मत्ता, तं जहा - कडजुम्मकडजुम्मे १, कडजुम्मयोगे २, जुम्मदाबरजुम्मे ३, कटजुम्मकलिमागे ४, गजुम्मे ५, ओगतेओगे ६, ओगदावरजुम्मे ७, तेयोगकलियोगे ८, दायर जुम्मकडजुम्मे है, दावरजुम्मतेओ गे १० दावरजुम्मदाचरजुम्मे११, दावम्मकलिओगे १२, कलिओगजुम्मे १३ कलिओ गतेओगे १४, कलिओोगदावरजुम्मे १५, कलिगलिगे १६, से केद्वेगं भंते ! एवं बुबइ सोलस महाजुम्मा पाता। तं जहा कडजुम्मक जुम्मे जाव कलिओोगकलिओगे ?, गोपमा ! जे रासीच करणं अवहारेणं अवहीरमाणे चउपजवसिए जे गं तस्स रासिस्स अवहारसमया तेऽचि कडजुम्मा से से कडजु For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy