SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ महाकप्प अभिधानराजेन्द्रः। महागह महाकप्प-महाकल्प-पुं०। गोशालककल्पिते कालपरिमाण- | श्रा० म०। ( तदुत्पत्तिः 'अणिस्सिोवहाण " शब्दे भेदे, भ०१५ श०। प्रथमभागे, ३३६ पृष्ठे ) अष्टमदेवलोके स्वनामख्याते विमहाकप्पसुय-महाकल्पश्रुत-न० । स्थविरादिकल्पप्रतिपादके माने, स० १८ सम०। प्रभजनस्य वायुकुमारेन्द्रस्य वेलकल्पश्रुतभेदे, नं० । पा० । प्रा०म०। म्बस्य द्वीपकुमारेन्द्रस्य च दक्षिणलोकपाले, स्था०४ ठा०१ उ० । महाकाल्या अयं महाकालः । श्रेणिकस्य राशो महाकामहाकमल-महाकमल-नाचतुरशीतिकमलाङ्गशतसहस्ररू ल्यामग्रमहिप्यां जाते पुत्रे, स च संग्रामे मृत्वा चतुर्थनरकपे सेख्याभेदे, ज्यो०२ पाहु०॥ ('काल' शब्दे ३ भागे स्फुटितम्) थिव्यामुत्पद्य महाविदेहे सेत्स्यतीति । नि० १श्रु०१ वर्ग महाकम्म-महाकर्मन्-पुं० । महान्ति गुरूणि स्थित्यादिभि १०। स्तथाविधप्रमाणाद्यभिव्यङ्गयानि कर्माणि यस्य सः महा महाकालंऽतर-महाकालान्तर-नास्वनामख्याते स्थाने, यत्र कर्मा । स्था० ४ ठा० ३ उ० । स्थित्याद्यपेक्षया उलघुक पातालचक्रवर्ती पार्श्वनाथः । ती०४३ कल्प। मणि, भ०६ श०३ उ०। महाकम्मतर-महाकर्मतर-त्रि० । अतिशयेन महत्कर्म शाना- महाकाली-महाकाली-स्त्री० । श्रेणिकभार्यायां महाकावरणादिकं यस्य स तथा । भ० ७ श० १० उ०। अतिशयेन लमातरि, सुमतितीर्थकरस्य शासनदेव्याम् , नि०१ शु. १ महान्ति कर्माणि ज्ञानावरणादीनि वन्धमाश्रित्य यस्य सः । वर्ग १ अ०। (तद्वर्णनम् 'तित्थयर' शब्दे चतुर्थभागे २२६८ प्रभूतकर्मबन्धके, भ०५ श० ६ उ० । पृष्ठे गतम्) महाकल्लाण-महाकल्याण--न० । परमश्रेयसि, पश्चा०विवा महाकिएहा-महाकृष्णा-स्त्री० । रक्ताख्यमहानदीसमते नदी भेदे, स्था०५ ठा०३ उ०। महाकहा-महाकथा-स्त्री० । प्रवन्धेन महाजनस्य तत्त्वदेशना महाकिरिय-महाक्रिय-त्रि० । महती क्रिया कायिक्यादिका याम् , भ०७ श०१० उ०। कर्मबन्धहेतुर्यस्य स महाक्रियः। प्रभूतकायिष्यादिक्रियाकमहाकाय-महाकाय-त्रि० । महान्-प्रशस्तः कायो यस्य स | ति, स्था० ४ ठा० ३ उ०। महाकायः । भ० १४ श०२ उ० । महाशरीरे, उपा०२०। बृहदेहे, औ० । महान् कायो येषां ते महाकायाः, योजनलक्ष- | महाकिलेस-महाक्लेश-त्रि० । महान क्लेशो यस्मिन् समप्रमाणशरीरविकुर्वणात् । सूत्र० २ श्रु० ७ ० । श्री हाक्लेशः। अतिक्लेशसाध्ये, उत्त० २३ अ०। तराहाणां महोरगाणामिन्द्रे, प्रज्ञा० २ पद । महोरगभेदे, | | महाकुट्ट-महाकुष्ठ-न० । धात्वन्तःप्रवेशादसाध्यत्वाच्च महप्रज्ञा०१ पद । भ० । स० । स्था०। त्कुष्ठमिति । तथाविधकुष्ठरोगे, सप्त महाकुष्ठानि , तद्यथामहाकाल-महाकाल-पुं० । अतिश्यामवर्णे परमाधार्मिके देवे, अरुणोदुम्बरनिश्यजिह्वकापालकाकनादपौण्डरीकदद्रकुष्ठायो नारकाणां श्लदणमांसानि खण्डयित्वा खादयति वर्णतश्च | नि । श्राचा०११०६ अ०१ उ० । महाकाला भवात स महाकालः। भ०३श०७ उ०। प्रश्न० । महाकमढ-महाकमढ-न० । सप्तमदेवलोकधिमानभेदे, स० प्रव० । आव० । स० । श्रा० चू०।। १७ सम। कप्पंति कागिणीम-सगाणि छिदंति सीहपुच्छाणि। डाकमय-महाकुमुद-न० । संख्याभेदे, सा चैवम्-चतुरशीति खावंति य नेरइए, महाकाला पावकम्मरए ॥ ७७॥ | महाकुमुदाशतसहस्रारयेकं महाकुमुदम् । ज्यो०२ पाहु । महाकालाण्या नरकपालाः पापकर्मनिरतान् नारकान् ना- महाकुमुयंग-महाकुमुदाग-न०। संख्याभदे, सा चैवम्-चतुनाविधैरुपायैः कदर्थयन्ति , तद्यथा-काकिणीमांसकानि | रशीतिकुमुदशतसहस्राण्येकं महाकुमुदाङ्गम् । ( विशेषतः लक्षणमांसखण्डानि कल्पयन्ति नारकान् कुर्वन्ति । तथा | 'काल'शब्दे तृतीयभागे ४७८ पृष्ठे वर्णितम् ) ज्यो०२ पाए। (सीहपुच्छाणि त्ति ) पृष्ठीवधीस्तांश्छिन्दन्ति, तथा ये प्राक् महाकुल-महाकुल-पुं० । महत्कुलमिक्ष्याक्वादिकमस्येति । मांसाशिनो नारका श्रासन् तान् स्वमांसानि खादयन्तीति ।। इक्ष्वाक्वादिकुलोत्पन्ने, सूत्र. १ श्रु० ८ अ० । महच्च सूत्र०१ श्रु०५१०१ उ० । निधिभेदे, जं० । श्रा०चू० । दर्श० । ति० । प्रव० । स्था०। (निधयस्तु णिहि' शब्दे तत्कुलमिति । इभ्यकुलादौ, न० । नि० चू०८ उ० । ४ भागे २१५१ पृष्ठे दर्शिताः) एकोनषष्टितमे महाग्रहे, स्था। | महाखंदग-महाखन्दक-पुं० । षष्ठे भूतनिकाये, प्रशा० १ पद । दो महाकाला। स्था०२ ठा०३ उ०। कल्प० । चं० महागंगा-महागङ्गा-स्त्री० । गोशालकपरिभाषिते सप्तगङ्गाप्र० । मू० प्र० । त्मके मानभेदे, “सत्त गंगाश्रो एगा महागंगा।" भ०१५ श०। केतुकस्य महापातालस्याधिपतौ देवे, स्था०४ ठा०२ उ०। महागर-महाकर-पुं० । बृहत्खनौ, महाकरा शानाविभावरप्रव० । श्रौत्तराहाणां पिशाचानामिन्द्रे, प्रशा० २ पद । नापेक्षया । दश० अ० १ उ० । स्था० । षष्ठ पिशाचनिकाये , प्रज्ञा०१ पद । सप्तमनरकपृथिव्यां स्वनामख्याते महानरके, प्रज्ञा०२ पद । सूत्र० । स्था। ०१ पद । सप्तमनरकथि-महागह-महाग्रह-पुं० । ग्रहभेदे, महाग्रहाश्च मनुष्यतिरश्चामुजी० । स । महारुद्रभेदे लौकिकदेवे, श्राव०६अ। उज पघातानुग्रहकारित्वात् । स्था० । यिनीश्मशाने, अन्त०१ श्रु०३ वर्ग अ०। तत्रस्थे महा अट्ठ महागहा परमत्ता । तं जहा-चंदे १, सूरे२, सुके३, देवलिङ्गे, संथा। | बुहे ४, बुहस्सई ५, अंगारए ६, सणिचरे ७, केऊ ८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy