SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मल्लि अभिधानराजेन्द्रः। मल्लि ण जाव पमुइयपकीलिएस जणवएस आरोयाऽऽरोयं संनिहिअपाडिहेरे । तत्थ णं नगरे पडिबुद्धिनाम इक्खाएकूणवीसतिमं तित्थयरं पयाया। (सूत्र-६५) गुराया परिवसति, पउमावती देवी, सुबुद्धी अमच्चे सामदंतेणं कालेणं तेर्ण समएणं अहोलोगवत्थव्वानो अट्ठ | ड०, तते णं पउमावतीए अन्नया कयाई नागजन्नए दिसाकुमारीओ मयहरीयाश्रो जहा जंबुद्दीवपन्नत्तीए ज- याऽवि होत्था । तते णं सा पउमावती नागजनमुवट्टियं म्मणं सव्वं नवरं मिहिलाए कुंभयस्स पभावीए अभि- जाणित्ता जेणेव पडिबुद्धि० करयल० एवं वयासी-एवं लाओ संजोएयब्वो० जाव नंदीसरवरे दीवे महिमा। तया | खलु सामी! मम कल्लं नागजन्नए याऽवि भविस्सति तं णं कुंभए राया बहूहिं भवणवति०४ तित्थयर० जाव क- इच्छामि णं सामी! तुब्भेहिं अब्भणुमाया समाणी नागमं० जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए| जन्नयं गमित्तए । तुब्भेऽवि णं सामी! मम नागजन्नयंसि माउए मल्लसयणिअंसि डोहले विणीते तं होउ णं णामे- समोसरह । तते णं पडिबुद्धी पउमावतीए देवीए एयमई णं मल्ली । जहा महाबले नाम० जाव परिवड्डिया। पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रना अब्भणु “सा वद्धती भगवती, दियलोयचुता अमोवमसिरीया।। माया हट्ठ० कोटुंबियपुरिसे सद्दावेति कोडुंबियपुरिसं सदासीदासपरिवुडा, परिकिन्ना पीढमद्देहिं ॥१॥ हावित्ता एवं वदासी-एवं खलु देवाणुप्पिया ! मम कल्लं असियसिरया सुनयणा, बिंबोडी धवलदंतपंतीया। नागजम्मए भविस्सति तं तुम्भे मालागारे सद्दावेह सद्दावरकमलकोमलंऽगी, फुल्लुप्पलगंधनीसासा ॥२॥" | वेहित्ता एवं वदह-एवं खलु पउमावईए देवीए कल्लं ना(सूत्र-६६)। तए णं सा मल्ली विदेहवररायकन्ना उम्मु- गजन्नए भविस्सइ, तं तुम्भे णं देवाणुप्पिया! जलथलय० कवालभावा० जाव रूवेण जोव्वणेण य लावन्नेण य अ| दसऽद्धवन्नं मल्लं णागघरयंसि साहरह एगं च णं महं सितीव अतीव उक्किट्ठा उकिट्ठसरीरा जाया यावि होत्था । तते | रिदामगंडं उवणेह । तते णं जलथलय दसद्धवन्नेणं मल्लेणं गं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपु-णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचकवालेण ओहिणा पाभोएमाणी श्राभोएमाणी विहरति, तं | यमयणसालकोइलकुलोववेयं ईहामिय बजाव भत्तिचित्तं जहा-पडिबुद्धिजाव जियसत्तुं पंचालाहिबई । तते णं सा महग्धं महरिहं विपुलं पुष्फमंडवं विरएह । तस्स णे बहुममल्ली कोर्दुवियपुरिसे सद्दावेइ सद्दावेइत्ता तुब्भे णं | ज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंत देवाणुप्पिया! असोगवणियाए एगं महं मोहणघरं करेह | उल्लोयंसि ओलंबेह ओलंबेहित्ता पउमावतिं देवि पडिवालेअणेगखंभसयसन्निविट्ठ, तस्स णं मोहणघरस्स बहुम माणा पडिवालमाणा चिट्ठह । तते णं ते कोर्दूविया जाव ज्झदेसभाए छ गब्भधरए करेह । तेसि णं गब्भ-- चिट्ठति । तते णं सा पउमावती देवी कल्लं कोडुविए एवं घरगाणं बहुमझदेसभाए जालघरयं करेह । तस्स वदासी-खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सणं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह | विभतरवाहिरियं आसितसम्मञ्जितोवलितं जाव पच्चजाव पच्चप्पिणंति । तते णं मल्ली मणिपेढियाए उवरि अ प्पिणंति । तते णं सा पउमावती दोच्चं पि कोडुबिय० प्पणो सरिसियं सरित्तयं सरिब्वयं सरिसलावन्नजोवण-| खिप्पामेव लहुकरणजुत्तंजाव जुत्तामेव उवट्ठवेह । तते मं गुणोववेयं कणगमई मत्थयच्छि8 पउमुप्पलपिहाणं पडिमं करेति करेत्ता जं विपुलं असणं पाणं खाइमं साइमं तेऽवि तहेव उवट्ठावेंति । तते णं सा पउमावती अंतो अं तेउरंसि एहाया०जाव धम्मियं जाणं दुरूढा, तए णं सा आहारेति ततो मणुन्नाओ असणपाणखाइमसाइमाओ पउमावई नियगपरिवालसंपरिबुडा सागेयं नगरं मझ मकल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थयछिड्डाए० जाव पडिमाए मत्थयंसि पक्खिवमाणी पक्खि ज्झेणं णिजाति णिजित्ता जेणेव पुक्खरणी तेणेव उवाग च्छति उवागच्छित्ता पुक्खरणिं ओगाहइ ओगाहित्ता जलम बमाणी विहरति । तते णं तीसे कणगमतीए०जाव मत्थ जर्णजाव परमसुइभृया उल्लपडसाडया जाति तत्थ उप्पयछिड़ाए पडिमाए एगमेगसि पिंडे पक्खिप्पमाणे पक्खि- लाति जाव गेहति गणिहत्ता जेणेव नागधरए तेणेव प्पमाणे ततो गंधे पाउन्भवति । से जहा नामए अडिमडे त्ति पहारेत्थ गमणाए । तते णं पउमावतीए दासचेडीयो वाजाव एत्तो अणिदुतराए अमणामतराए । (सूत्र-६७) बहूओ पुष्कपडलगहत्थगयाओ धूवकडच्छुगहत्थगयाओ तेणं कालेणं तेणं समएण कोसलानाम जणवए, तत्थ | पिद्रतो समगच्छति, तते णं पउमावती सव्वटिए जेणं सागेए नाम नयरे तस्सणं उत्तरपुरच्छिमे दिसीभाए, व नागघरे तेणेव उवागच्छति उवागच्छित्ता नागघरयं एत्थ णं महं एगे पागधरए होत्था । दिव्वे सचे सच्चोवाए| अणपविसति अणुपविसित्ता लोमहत्थगं उवागच्छतिजाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy