SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मल्लि अभिधानराजेन्द्रः। मल्लि कम निव्वत्तेसु जति ण ते महब्बलवजा छ अणगाराच- तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सामरोवमाई उत्थं उवसंपजित्ता णं विहरति । ततो से महब्बले अणगारे ठिती । तत्थ णं महब्बलवजाणं छएहं देवाणं देखछ8 उवसंपजित्ताणं विहरइ । जति णं ते महब्बलवजा अ णाई बत्तीससागरोवमाई ठिती। महब्बलस्स देवस्स पणगारा छ8 उवसंपज्जित्ता णं विहरंति ततो से महब्बले डिपुनाई बत्तीसं सागरोवमाई ठिती। तते णं ते महब्बलअणगारे अट्ठमं उवसंपज्जित्ता णं विहरति । एवं अट्ठमं तो वजा छप्पियदेवा ताओ देवलोगाओ आउक्खएणं ठिदसमं अह दसमं तो दुवालसं । इमेहि य णं वीसाएहि य इक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवेदीवे कारणेहिं आसेवियवहलीकएहिं तित्थयरनामगोयं कम्म भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं पत्तेनिव्वत्र्तिसु । तं जहा यं कुमारत्ताए पच्चायासी, तं जहा-पमिबुद्धी इक्खागुअरहंते सिद्धं पवयणं, गुरु थेरै बहुस्सुएं वस्सीखें । राया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालावच्छल्लया य तेसिं, अभिक्खणाणोवोगे य॥१॥ | हिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते दसणं विणए आव-स्सएँ य सीलब्बएं निरइयारं । णं से महब्बले देवे तिहिं णाणेहिं समग्गे उच्चट्ठाणट्ठिएसु खणलवै तवं च्चियाएं, वेयावच्चे सेमाही य ॥२॥ गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइ तेसु सउअपुवणाणगर्हणे, सुर्यभत्ती पवयणे पभावणया । एएहिं कारणेहिं, तित्थयरतं लहइ जीओ ॥३॥" णेसु पयाहिणाणुकूलंसि भूमिसप्पिसि मारुतंसि पवायसि तए णं ते महब्बलपामोक्खा सत्तअणगारा मासियं भि निप्फनसस्समेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवखुपडिमं उवसंपज्जित्ता णं विहरंति जाव एगराइयं उव एसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवासंपञ्जित्ता णं विहरति । तते णं ते महब्बलपामोक्खा सत्त गएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फग्गुणसुद्धे अणमारा खुड्डागं सीहनिक्कीलियं तवोकम्म उवसपजि तस्स णं फग्गुणसुद्धस्स चउत्थिपक्खेणं जयंताओ विमाणा त्ता णं विहरंति ( तुद्रकसिंहनिष्क्रीडिततपस्स्वरूपम् 'सी ओ बत्तीसं सागरोवमद्वितीयाो अणंतरं चयं चइत्ता इहेव हणिक्कीलिय' शब्दे वक्ष्यामि ) तए णं ते महब्बलपामो जंबूदीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स क्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं रन्नो पभावतीए देवीए कुच्छिसि आहारवकंतीए सरीरवकंसंवच्छरेहिं अट्ठावीसाए अहोरत्तेहिं अहासुत्तंजाव आणा तीए भववक्कंतीए गब्भत्ताए वकंते, तं रयणिं च णं चोद्दसमए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति हासुमिणा वन्नओ । भत्तारकहणं सुमिणपाढगपुच्छा जाव उवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता नमंसि विहरति । ततेणं तीसे पभावतीए देवीए तिएहं मासाणं बहुता एवं वयासी-इच्छामो णं भंते ! महालयं सीहनिक्की-| पडिपुन्नाणं इमेयारूवे डोहले पाउन्भूते धनाओ णं ताओ लियं तहेव जहा खुड्डागं । नवरं चोत्तीस इमाओ नियत्त- अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवए एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासे- नेणं मल्लेणं अत्थुयपञ्चत्थुयंसि सयणिजंसि सन्निसनाओ हिं अट्ठारसहि य अहोरत्तेहिं समप्पेति (विस्तरतः महा सम्मिवन्नाओ य विहरंति, एगं च महं सिरिदामगंडं पाडसिंहनिष्क्रीडितस्वरूपं महासीहणिकीलिय' शब्दे वक्ष्यामि) लमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगणोजकोसव्वं पि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं जयपउरं परमसुहफासदरिसणिज्जं महया गंधद्धणिं मुयंतं वारसहिं य अहोरत्तेहिं समप्पेति । तए णं ते महब्बलपा अग्घायमाणीयो डोहलं विणेति । तते णं तीसे पभावतीए मोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुतं देवीए इमेयारूवं डोहलं पाउब्भृतं पासित्ता अहासन्निहिया जाव पाराहेत्ता जेणेव थेरे भगवंते तेणेव उवागळंतिवाणमंतरा देवा खिप्पामेव जलथलय जाव दसऽभूवनउवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता णमं-| मल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रनो भवणंसि सित्ता बहणि चउत्थ जाव विहरंति । तते णं ते महब्बल- वा० साहरति । एगं च णं महं सिरिदामगंडं० जाव मुयंत पामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का मुक्खा उवणेति । तए णं सा पभावती देवी जलथलय० जाव जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरूहंति मल्लेणं डोहलं विणेति । तए णं सा पभावती देवी पसत्थदुरूहंतित्ता जाव दोमासियाए संलेहणाए सर्वासं भत्तसयं डोहला. जाव विहरइ । तए णं सा पभावती देवी नवएहं चतुरासीतिं वाससयसहस्सातिं सामसपरियागं पाउणंति | मासाणं अट्ठमाण य रतिंदियाणं जे से हेमंताणं पढमे पाउणंतित्ता चुलसीर्ति पुन्चसयसहस्सातिं सब्बाउयं पाल-| मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं. एकारसीए पुइत्ता जयंते विमाणे देवत्ताए उववन्ना। (सूत्र.६४) व्यरत्तावरत्तकालसमयंसि अस्सिणीनक्खत्तेणं उच्चट्ठा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy