SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (१५५) मरीह अभिधानराजेन्द्रः। मल दंसणविणए आव-स्सए य सीलव्वए निरइआरो।। सरुदेवज्झयण-मरुदेवाध्ययन-न० । कल्पकिरणावल्यां मरखणलवतवच्चियाए, वेयावच्चे समाही य ॥१८॥ देव्यध्ययनं विभावयन् वीरः सिद्धिं गतः। तत्र मरुदेव्यध्ययन अपुव्वनाणग्गहणे, सुयभत्ती पवयणे पभावणया । कया रीत्या विभावितं तत्सम्यक् प्रसाद्यमिति प्रश्ने, उत्तरम्। कल्पसूत्रावचूर्णी मरुदेव्यध्ययनं विभावयन्-प्ररूपयन्नित्येव एएहि कारणेहिं, तित्थयरत्तं लहइ जीवो ॥१८१॥ व्याख्यातमस्ति न तु विभावनरीतिः। २० प्र० । सेन०१ उल्ला० । पुरिमेण पच्छिमेण य, एए सव्वेऽवि फासिया ठाणा । | मरुदेवा-मरुदेवा-स्त्री०। नाभिकुलकरपत्न्याम्, श्रा० म०१ मज्झिमएहि जिणेहिं, एकं दो तिमि सब्वे वा॥१८२॥ अलाप्रा०चू० । औ० । ऋषभदेवमातरि, ति० । प्रा० क. (आव०) टीका सुगमत्वान्न गृहीता । ग्रन्थादेवावसेया। | म्था० । कल्प० । प्रव० । स०। श्राव०। माहणकुंडग्गामे, कोडालसगुत्तमाहणो अत्थि । | मरुदेवी-मरुदेवी-स्त्री०। प्रथमतीर्थकरमातरि, (गाथा ६२४) पं० व० ३ द्वार। तस्स घरे उववमो, देवाणंदाऍ कुच्छिसि ॥ ४५७॥ मरुपकंदण-मरुप्रस्कन्दन-न० | मरोर्धावित्वा मरणार्थमधः अस्या व्याख्या । पुष्पोत्तराच्च्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रब्राह्मणः ऋषभदत्ताभिधानोऽस्ति । तस्य गृहे कूर्दने नि० चू० ११ उ०। मरुपडण-मरुपतन-न० । मरोः ( यत्र पर्वते श्रारूढेरधस्तलं उत्पन्नः देवानन्दायाः कुक्षाविति गाथाऽर्थः । श्राव० १ ० । श्रा०म०। न दृश्यते) मरणबुद्धयाऽधः पतने, नि०० ११ उ०। मरीइकवय-मरीचिकवच-न। किरणजाले,रा०"मरीइकव- मरुप्पवाय-मरुप्रपात-पुं० । निर्जलदेशप्रपाते, ज्ञा०१ श्रु०६ यविणिम्मुयमाण" मरीचिकवचं किरणजालपरिक्षेपं विनिर्मु अ० । औ०। श्चन् । रा०। मरुय-मरुक-पुं० । विप्रे, जीत। श्रा० चू० । आ०म०। णि. मरी इया-मरीचिका-स्त्री० । मरीचिः किरणजालः सैव मरी- चू०। पा० । गन्धद्रव्ये गान्धिकप्रसिद्धे,शा० १ श्रु०१७ अ०। चिका । श्री० । मृगतृष्णायाम् , जलवदवभासमाने किरणे, रा। आग्नेयापरनामकेषु लोकान्तिकदेवेषु, स्था। ज्ञा०१ श्रु०१०। रा०। मरुया देवा दविहा पम्मत्ता तं जहा-एगसरीरे चैव मरीय-मरीच-पुं०। स्वनामख्याते कटुफलवृक्ष,तत्फले च । न । बिसरीरे चेव। कल्प०१ अधि०७क्षण । प्रज्ञा० । श्रा०म० । मरुतो देवा लोकान्तिकदेवविशेषाः (स्था०) ते चैकशरीरिणो मरु-मरु-पुं० । निर्जलदेशे, शा० १ श्रु. १६ अ० । श्री०। विग्रहे कार्मणशरीरत्वात् तदनन्तरं वैक्रियभावात् । द्विशरीश्रा०म० । यत्रारूढेरधस्तलं न दृश्यते तावदुच्चैः पर्वते, नि० रिणः । द्वयोः शरीग्योः समाहारो द्विशरीरं तदस्ति येषां ते चू०११ उ०। तथा । (सूत्र- १०२ उ०। मरुग-मरुक-पुं०। ब्राह्मणे, वृ०१ उ०२ प्रक० । धिग्वणे, दश० मरुयग-मरुवक- शे षे, शा०.१ श्रु०८०। ६०४ उ०। मरुयवसभकप्प-मरुकवृषभकल्प-पुं० । देवनाथभूते, प्रश्न मरुगाहरण-मरुकाहरण-न० । ब्राह्मणोदाहरणे समयप्रसिद्धौ, ४ाथ ४ श्राश्र० द्वार। (गाथा-४६) पञ्चा० १५ विव० । (तद्वत्तम् द्वितीयभागे | मरुजवृषभकल्प-पुं। देशोत्पन्नगन्धभूते अङ्गीकृतकार्यनि४२६ पृष्ठ) हके, प्रश्न०४ आश्र० द्वार । ममता-ममता-स्त्री० । स्वनामख्यातायां श्रेणिकमहाराजाग्रम-माल-देशी-भते. प्रेते. दे० ना०६वर्ग १५ गाशा । हिष्याम् , सा च वीरान्तिके प्रव्रज्य विंशतिवर्षाणि श्राम- मरो-देशी-मशके,उलूके च । दे० ना० ६ वर्ग १४० गाथा । रायं परिपाल्य सिद्धति । अन्त०७ वर्ग ५ अ०। मल-मृद्-धा० । मर्दने, “मृदो मल-मढ-परिहद-खड-चड्डमरुत्थल-मरुस्थल-न० । देशविशेषे, (सूत्र०-२११) कल्प०१ महपन्नाडाः" ८।४।१२६ इति मृदनातेर्मलाऽऽदेशः । मलह । अधि०७ क्षण। मढइ । मृनाति । प्रा० ४ पाद । मरुदेव-मरुदेव-पुं० । अस्यामवसर्पिण्यां भरते जातानां पञ्च मल-अस्त्री० । पापविकिट्टेषु, इह मलाः प्रक्रमाश्चित्तस्यैव दशकुलकराणां मध्ये त्रयोदशे कुलकरे,(सूत्र-२८)ज०२वक्षः। सम्बन्धिनः परिगृह्यन्ते, ते च रागादयो रागद्वेषमोहाः अवसर्पिण्यां भरतजेषु सप्तकुलकरेषु षष्ठे कुलकरे, ( सूत्र जातिसंग्रहीताः । व्यक्तिभेदेन भूयांसः । षो० ३ विव० । १५१ ) स० १५७ सम० । कल्प० । स्था० । श्रा० चूछ । ति० । स्वदे, दे० ना० ६ वर्ग १११ गाथा । द्रव्यमलः शरीरसंभवः, ऐग्वते वर्षे श्रागमिष्यन्त्यामुत्सर्पिण्यां भविष्यति एकोनविंश तीर्थकरे, (५६ सूत्र ) स० १५६ सम० । प्रव० । शत्रुजयाख्य भावमलः कर्मजनितः । कल्प० १ अधि० ६ क्षण । जविस्य तीर्थ,शत्रुञ्जयः सिद्धक्षेत्रे तीर्थराजो मरुदेवो भगीरथ इति प ज्ञानावरणादिकर्मश्लेषनिमित्तभावे, योविं०। पापे, श्रा० म०१०।' कम्मति वा खहंति वा वोणति वा कस्लुसति र्यायोक्तः। ती०१कल्प । मल्लिजिनसमकालिके ऐरवतजे ती वा वोच्छंति वा वेरंति वा पंको त्ति था मलो त्ति वा एते थकरे,ति। एट्ठिया' नि० चू०२० उ०। पूर्वबद्धं कर्ममलम् । अथवा-निका. नोट-मोमिलेति । श्रा० म० । चितं मलम् , अथवा-सांपरायिकं मलम् । ल । श्राव० । ध। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy