________________
(१५४) मरी अभिधानराजन्द्रः।
मरीह समंजसं। तं पि अणेण असिखेडगं छडियं । सीहस्स श्रमरिसो पुत्तो पयावइस्स, मिश्रावईदेविकुच्छिसंमृो। जाओ। एग ताहरहेण गुहमतिगतोएगागी,वितिय भूमि श्रो नामेण तिविट्ठ त्ति, आई आसी दसाराणं ॥ ४४७॥ इराणो, ततिय श्रायुहाणि विमुक्काणि । अज्जणं विणिवाएमि
गमनिका-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसम्भूतो बयण त्ति-महया अवदालिएणं उकंद काऊण संपत्तो। महया
नाना त्रिपृष्ठः "आदिः" प्रथम श्रासीत् दसाराणं,तत्र वासुदेताहे कुमारेण एगेण हत्थेण उवरिलो प्रोटोएगणं हेढिल्लो ग
वत्वं च चतुरशीतिवर्षशतसहस्राणि पालयित्वाऽधःसप्तमनहिो। तो तेण जुरणपड़गो विव दुहा काऊण मुक्को । ताहे रकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थिति - लोगेण उकिटकलयलो को। अहासन्निहियाए देवयाए श्रा
रकः सञ्जात इति । भरणवत्थकुसुमबरिसं वरिसियं । ताहे सीहो तेण अमरिसण
अमुमेवार्थ प्रतिपादयन्नाहफुरफुरतो अच्छहा एवं नाम अहं कुमारएण जुद्धण मारिओ
चुलसीईमप्पइटे, सीहो नरएसु तिरियमणुएसु । त्तिातंच किर काल भगवो गोयमसामी रहसारही श्रासी। तेण भरणति-मा तुम अमरिसंवहाहि । एस नरसीहो तुमं मि
पिअमित्तचक्कवट्टी, मृआइ विदेहि चुलसीइ ।। ४४८॥ याधिवो । ता जति सीहो सीहेण मारिओ को पत्थ अवमा
गमनिका-चतुरशीतिवर्षशतसहस्राणि वासुदेवभवे खल्वागो। ताणि सो बयणाणि मधुमिव पिवति।सो मरित्ता नरएसु युष्कमासीत् । तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नः तस्मादउववरणो। सो कुमारोतं चम्मंगहाय नगरस्स पहाविओ। ते प्युद्वृत्य सिंहो बभूव । मृत्वा च पुनरपि नरक एवोत्पन्न इति । य गामेल्लए भणइ-गच्छह भो ! तस्स घोडयगीवस्स कहेह, (तिरियमणुएसु त्ति) पुनः कतिचिद्भवग्रहणानि तिर्यग्मनुष्येजहा-अच्छसुधीसत्थो। तेहिं गंतणं सिटुं। रुट्ठो दूयं विसज्जेइ। वृत्पद्य (पियमित्तचक्कवट्टीमूनाइविदेहि चुलसीद त्ति) अपपए पुत्ते तुम मम ओलग्गए पट्टवेहि । तुम महल्लो। जाहे पेच्छा- रविदेहे मूकायां राजधान्यां धनञ्जयनृपतेर्धारणीदेव्यां प्रिय मि, सकारेमि,रज्जाणि यं देमि । तेण भणिय अच्छंतु कुमारा, मित्राभिधानश्चक्रवर्ती समुत्पन्नः । तत्र चतुरशीतिपूर्वशतससय चेवणं अोलग्गामित्ति। ताहेसो भणति-किं न पेसेसि? हस्राण्यायुष्कमासीदिति गाथाऽर्थः। प्रो जुद्धसज्जो निग्गच्छति । सो दूओ तेहिं गंतूण सिटुं,रुट्ठो पुत्तो धणंजयस्स, पुट्टिल परिआउकोडि सबढे । .' दयं विसज्जेह। तेहिं श्राधरिसित्ताधाडियो। ताहे सो श्रास- णंदण छत्तग्गाए, पणवीसाउं सयसहस्सा ॥ ४४६ ॥ ग्गीवो सव्वबलेण उवट्टियो । इयरे वि देसंते ठिया । सुबहुं ___ गमनिका-तत्राऽसौ प्रियमित्रपुत्रो धनंजयस्य धारणीदेव्या. काल जुज्झिऊण हयगयरहनरादिक्खयं च पिच्छिऊण कु- श्व भूत्वा चक्रवर्तिनो भोगान् भुक्त्वा कथंचित् सञ्जातसंवेगः मारेण दूओ पेसिश्रो। जहा-श्रहं च तुमंच दोन्नि वि जुद्धं संप- सन् (पुट्टिलो इति) प्रोप्ठिलाचार्यसमीपे प्रवजितः (परियाउलग्गामो । किं वा बहुपण अकारिजणेण मारिएणं ? एवं होउ कोडिसवढे त्ति) प्रव्रज्यापर्यायो वर्षकोटिर्वभूव । मृत्वा सि ।बिइयदिवसे रहहिं संपलग्गा । जाहे आउहाणि खीणाणि | महाशुक्रे कल्पे सर्वार्थविमाने सप्तदशसागरोपमस्थितिर्देवोऽ. ताहे चकं मुयह तंतिविठुस्स तुबेण उरे पडिय। तेणेव सीसं भवत् । (गंदण छत्तग्गाए पणवीसाउं सयसहस्से त्ति ) छिन्नं, देवेहिं च घुटुं, जहेस तिविठू पढमो वासुदेवो उप- ततः सर्वार्थसिद्धाच्च्युत्त्वा छत्राग्रायां नगयो जितशत्रुनृपतेनोति । तो सब्वे रायाणो पणिवायमुवगया उययं अड- भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति । पञ्चविंशतिवभरह,कोडियसिला दंडवाहाहिं धारिया। एवं रहावत्तपब्वय पशतसहस्राण्यायुष्कमासीदिति गाथार्थः । समीवे जुद्धमासी । एवं परिहायमाणे बले कराहेण किर तत्र च बाल एवं राज्यं चकार । चतुर्विंशतिवर्षसहस्राणि जाणुगाणि जाव किह वि पाविया । तिविदठू चुलसीति वा
राज्यं कृत्वा ततःससयसहस्साई सव्वाउयं पालइत्ता कालं काऊण सत्तमाए पव्यज पुट्टिले सय-सहस्स सव्वत्थ मासभत्तेणं । पुढबीए अप्पतिट्टाणे नरए तेत्तीसं सागरोवमट्टितिलो नेरइ
पुप्फुत्तरि उववामो, तो चुप्रो माहणकुलंमि ॥४५०॥ श्रो उववन्नो।" अयमासां भावार्थः ।
गमनिका-राज्यं विहाय प्रवज्यां कृतवान ( पोट्टिले त्ति) अक्षरार्थस्त्यभिधीयते-राजगृहे नगरे विश्वनन्दिना- | प्रोष्ठिलाचार्यान्तिके (सयसहस्सं ति) वर्षशतसहस्रं यामा राजा अभृत् । विशाखभूतिश्च तस्य युवराजेति ।। वदिति । कथम् ? , सर्वत्र मासभक्तेन अनवरतमासोपवासेतस्य युवराजस्य धारिणीदेव्या विश्वभूति-नामा पुत्र नति भावार्थः । अस्मिन् भवे विंशतिभिः कारणैस्तीर्थकरनाआसीत् । विशाखनन्दिश्चेतरस्य गश इत्यर्थः । तत्थर्माध. मगोत्रं कर्म निकाचयित्वा मासिकया संलेखनयाऽऽत्मानं कृतो मरीचिजीवः ( रायगिहे विस्सभूइ त्ति ) राज- क्षपयित्वा षटिभक्तानि विहाय श्रालोचितप्रतिकान्तो मृत्वा गृहे नगरे विश्वभूतिनामा विशाखभूतिसुतः क्षत्रियोऽभवत् । (पुप्फुत्तरि उववन्नो त्ति) प्राणते कल्पे पुष्पोत्तरावतंसके तव च वर्षकोट्यायुष्कमासीत् । तस्मिंश्च भवे वर्षसहस्रं |
विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति (तत्तो दीक्षा प्रव्रज्या कृता सम्भूतयतेः पार्थे । तत्रैव
चुओ माहणकुलंमि त्ति ) ततः पुष्पोत्तगत् च्युतो ब्राह्मणकुगोत्तासिउ महराए, सनियाणो मासिएण भत्तेणं । । राडग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः महसुक्के उववमो, तो चुओ पोमणपुरंमि ।। ४४६ ।।
कुक्षौ समुत्पन्न इति गाथाऽर्थः । गमनिका-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं च
कानि पुनविंशतिकारणानि ? यैस्तीर्थकरनामगोत्रं कर्म कार । मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन
तेनोपनिवमित्यत आहभक्तेन महाशुक्रे कल्पे उपपन्नः उत्कृष्एस्थितिर्देव इति । ततो |
अरिहंत सिद्ध पवयण, गुरु थेरबहुस्सुए तवस्सीसुं। महाशुफाच्च्युतः पोतनपुरे नगरे ।
वच्छलया एमि, अभिक्खनाणोवओगे य ।। १७६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org