SearchBrowseAboutContactDonate
Page Preview
Page 1456
Loading...
Download File
Download File
Page Text
________________ वैमाणिय " क्तुमौचित्याद्, अत एव विजयदेवाधिकारे तथा प्रकार एव विजयराजधान्यामुत्पन्नमात्रस्य विजयदेवस्यागमे भणित इति । किञ्च विमानाधिपतिदेवानां मिध्यादृत्वेिऽभ्युपगम्यमाने सहिमानगतसिद्धायतनजिनप्रतिमानां मिथ्याष्टिभाषितत्वेन भावग्रामताव्याघातः स्यात्, सम्यग्दृष्टिभावितानामेष - सम्यग्दृष्टिपरिगृहीतानामेवेत्यर्थः, तासां भावग्रामतया प्रवचने प्रतिपादनात् न तु मिथ्यादृष्टिपरिगृहीतानामपीति तथाचोक्तम्जा सम्मभाविद्याओ, प डिमारा भावगामो उति बृहत्कल्पनिर्युक्त स्पेकदेशो यथा याः सम्यग्दृष्टिपरिगृहीताः प्रतिमाः ता माग्राम उच्यते, नेतरा - मिथ्यादृष्टि परिगृहीता इत्यादि, किच - विमानाधिपतयो देवाः परैर्मिथ्यादृशोऽभिधीयन्ते, ते देवाः कि सीतामाशानां परिहरन्ति न था ? यदि प रिहरन्तीत्युच्यते, तदा मिथ्यादृष्टित्वं तेषां दत्ताञ्जस्य सम्पन्नम् । ' श्रसायणवजणाश्रो सम्मत ' मिति वचनेन सम्यत्वस्यैवाभिधानात् तत्राशातनापरिहारोऽपि " अहो देवाण व सीतं विससिमा वि जि 9 Jain Education International " ( १४३०) अभिधानराजेन्द्रः । , रसाईहि समं, हासं कीलं च बजंति ॥ १ ॥ " इति प्रवचनामिति पय नापरः, तस्यागमे ऽनुक्ले, स च मिथ्यारष्टित्वे सति स्वप्नेऽपि न सम्भवति, किन्तु नियमतः सम्यग्दृशामेवात एव तथाशातनायर्जनस्वरूपशासिनां देवविशेषाणां वर्णवादोऽर्हतां वर्णवाद्रवत्प्रेत्य सुलभबोधिताहेतुर्भणितः तथा च स्थानाङ्गसूत्रम् -' पंचहि ठाणेहिं जीवा सुलभवोहिअनार कम्मे परैति अरहंताणं वयमासे जब विकितवयंभरा देयाणं वरणं पयमाने 'तूविदेशो यथा-तत्र देवानां वर्णवादो यथा 'अहो देवास य सीलं' इत्यादि । यश्च कैश्विदाशङ्कयते - मिध्यादृशोऽपि स्थानकमाहात्म्यात्तथा तपाशातना वर्ज्जयिष्यन्तीति, तदपि परास्तमव सातव्यं यतो मिथ्यादृशां दूरे वर्णवादस्य सुलभवोधिताहेतुत्वं प्रत्युत सम्यत्यदूषकत्वमेव तस्यागमेऽभिहितम्, यदुक्तम्-" शङ्का १ का २ विचिकित्सा ३, मिथ्यादृष्टिप्रशंसनम् ४ । तत्संस्तयश्च पञ्चापि ५ सम्यक्त्वं दूपयन्त्यमी ॥१॥" इति योगशास्त्र अथ तं न परिहरन्तीति द्वितीयपक्षः, स तूपेक्षणीय एव, आगमे सिद्धायतनेध्वाशातनापरिहरणस्यैवाभिधानात् ' बहूणं देवाएं देवीण या अवणिजाओ इत्यादिना यन्दनपूजनादेराशातनापरिहार पूर्व्वकतयैव भावादिति । आस्तां सिदायतनेषु यत्र सुधसभासु स्वमाणवक चैत्यस्तम्भेषु श्रीमष्ट्रालंकृताः समुद्रकास्तिष्ठन्ति तत्रापि देया नैव मैथुनादिप्रवृत्तिकरणादिनाऽऽशातनां कुर्व्वन्तीति । तस्मात्सिद्धं सुलभबोधिताहेतुतीर्थकृदाशातना परिहारान्यथानुपपरया वि मानाधिपतयः सम्यग्डशो भवन्तीति । किञ्च यदि विमानाधिपतिर्देवो मिथ्याष्टिरपि जिनप्रतिमाः पूजयतीति कल्पस्थितिरिति परे कल्पयन्ति, तथा तद्देवानुवृस्या परेऽपि तद्विमानवासिनो देवा विध्याथः किं न पूजयन्तीति परिकस्पयन्ति, सम्यग्दृष्ट्रयस्तु मा अर्हत्प्रतिमा मोक्षाय भवियन्तीति बुद्धया पूजयन्ति ( एवं वेत्) सम्बेखि देवाएं सम्बेसि देवीण य अच्चणिजे ' इत्यादिका पाठरचना कृताभविष्यत् परं सा न कृता, प्रत्युत 'बहुं देवा देवीण | " ३६० " 4 बेमायविदया अणि' इत्यादिका पाठरचना कृता, ततोऽवसीयते य एव सम्यग्दृशो देवास्त एव जिनप्रतिमाः पूजयन्ति शकस्तवं च पठन्तीति सुधीभिः परिभावनीयम् । यत्तु एवं ख लु देवाप्पिएं अंतेवासी तीसप णामं अणगारे छटुं छद्वेष जाब समस्य देविंदस्स देवरको सामाविता देवा केमहिडिया' इति भगवत्यां तृतीयशतके प्रथमोद्देशके शक्रसामानिकानां निजनिजविमाने प्रत्पत्तिभणनात्तदाधिपत्यभयनाच सर्व्वे सामानिकसुरा विमानाधिपतयो भणिता, तथा भराने च तदन्तमतः समाऽमरोऽपि विमानाधिपतिरेव भणितोऽवसेयः, स चाभव्यत्वान्नियमात् मिथ्यादृष्टिरेयेति कथं सम्यग्र एव विमानाधिपतयः सर्वेऽपीति - क्तुं पार्यते इति विकल्पयन्ति, तदपि न सम्यग्, प्रवचनाभिप्रायस्य तैरनाकलनात्, न हि 'सयंसि विमासि' इति पाठवलेन चिमानाधिपति सामानिकानां सरस्वति तथा पाठस्य विमानाधिपतित्वं विनाऽप्यागमे उपलम्भात्, यतो ज्ञाताधर्मकात्रे कालिया कालावतंसकविमाने उत्पत्तिरभिहिता सूरप्रभाय्याः सूरप्रभे विमाने यावत्पचा देव्याः सोधमें कल्ये पद्मावर्त विमाने तथा कृष्णादेया ईशाने कल्पे कृष्णावतंसकविमाने उत्पत्तिर्भणिता, देवीनां चाप्रमहिषीणां न भवनानि न विमानानि प्रवचनेऽभिहितानि सन्ति, अपरिगृहीतदेवीनामेव विमानानां भणनात् । श्रयं च भावो - यथा देवीनां पृथग् विमानानि न सन्ति परं मूलविमानसम्बन्धिविमानकदेशः स्योत्पत्तियोग्यः तद्विमानत्वेन भणितः एवं सामानिकानामपि शरुविमानसम्यधी तदेकदेशः प्रभूतादिना नियमितः तदीयविमानत्वेन भण्यमानो न दोषावह इति । तदभिव्यञ्जकं जिनजन्मोरसवादी शसिहासनमण्डनव तदद्ममद्दिपीसिंहासनमण्डनयच्च चतुरशीतिसहस्र सामानिकदेवानामपि तदसिंहासनमण्डनमेवावसेयम्। यदि ते खामानिकाः शुकविमानवासिनो न स्युः ततः कथमिव तेषां सिंहासनानि शक्रविमाने मण्डितानि भवेयुरित्यपि स्वधिया पय लोच्यम् 'सखि विमासि' इत्यादि पाठावलोकनेऽपि न कोऽपि व्यामोहः कार्यः एवं च विमानाधिपतयः सम्यग्रहो भवन्तीति श्रागमिकयुक्तेः श्रागमप्रामाण्यात् तत्सितस्यार्थस्यापि प्रामाणिकत्वं प्रतिपत्तव्यमेव यदुक्तम्- 'राह क्या जहा जहा तस्स अवगमो होई । श्रागमिश्रमागमेणं, जुतीगमं तु जुत्ती ॥ १ ॥ 'ति, पञ्चवस्तुके यथा, नवरं चविमाने चन्द्र उत्पद्यते तत्सामानिकात्मरक्षकादयोति चन्द्रमामाभृतकवृतिमान्ते ऽस्तीति अतोऽपि स मको न पृथक विमानाधिपतिरित्यवसीयते । इति विमानाधिपतयस्सम्यग्दृष्टय एवेति व्यवस्थितम् ॥ ३७ ॥ , वेमाणियदेवित्थिया - वैमानिकदेवस्त्रिका - स्त्री० । वैमानिकदे व्याम् जी० २ प्रति० । बेमायद्वितिया - विमात्रस्थितिका - स्त्री० 1 विमात्रा विषयमात्रा स्थितिरायुर्वेषां ते विमात्रस्थितयः । विषमायुष्केषु, २०३४ शु० १ उ० । बेमायसिद्धया-विमात्रस्निग्धता श्री विषमा मात्रा यस्याः सा विमात्रा, सा वासौ स्निग्धता चेति विमात्रस्निग्धता । विमात्रस्नेहे, भ० ३४ श० १ ३० । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy