SearchBrowseAboutContactDonate
Page Preview
Page 1455
Loading...
Download File
Download File
Page Text
________________ ( १४३६) अभिधानराजेन्द्रः । बेमाणिय गवानाह - गौतम ! जघन्येनाङ्गुलस्यासंख्येयभागम् अत्र पर चाह - नन्वङ्गुला संख्येयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव न शेषेषु । यत आह भाष्यकारः स्वकृतभाष्यटीकायाम् - "उत्कृष्टो मनुष्येष्वेव नाम्येषु मनुष्यतिर्यग्योनिष्वेवं जघन्यो नाम्येषु शेषाणां मध्यम एवेति " तत्कथमिह सर्वजघन्य उक्तः १, उच्यते - सौधर्मादिदेवानां पार भाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिद्दोषः । आह व जिनभद्रगणिक्षमाश्रमणः - " वेमाणियाण अंगुल -भागमसंखं जहन्नम होइ ( श्रोही ) । उववार परभविश्र, तभवजो होइ तो पुच्छा ॥१॥" ' उक्कोसेरा ' ति एवं यथाऽवधिपदे प्रज्ञापनायां तथा वक्तव्यम्, तच्चैवम् उक्कोसे अहे जाव इमीले रयणप्पभाष पुढवीप हेट्ठिल्ले चरिमंते श्रध स्तनाच्चरमपर्यन्ताद् यावदित्यथः 'तिरियं०जाव असंखेजे दीवसमुद्दे उडुं० जाव सगाई विमाणाई' स्वकीयानि विमानानि स्वकीय विमानस्तूपध्वजादिकं यावदित्यर्थः ' जाणंति पा संति एवं संकुमारमाहिदाऽवि नवरं अहे०जाव दोच्चाए सक्करप्पभाष पुढवीए हेट्ठिल्ले चरिमंते, एवं बंभलोगलंतगदेवा वि, नवरं अहे० जाव तथाए पुढवीय महासुकसहस्सारगदेवा, चडत्थीप पंकप्पभाष पुढवीए छेडिले चरिमंते श्राण्यपाण्यआरच्यदेवा श्रहे ०जाव पंचमीप पुढबीए धूमप्पभाष द्विशे चरिमंते, हेट्टिममज्झिमवेज्जगदेवा छुट्टी तमप्पभार पुढवीए हेट्ठिल्ले चरिमंते, उवरिमगेवेजगा देवा हे • जावसत्तमाप पुढवीप हेट्ठिशे चरिमंते, अणुतरोववादयदेवा खं भंते ! केवइयं स्वतं श्रोहिणा जाणंति पासंति, गोयमा ! संभित्र लोगमालिं 'पारपूर्ण चतुईशरज्ज्वात्मिकां लोकनाडीमित्यर्थः ' ओहिणा जाति पासंति' इति । उक्तश्च "सक्कीसागा पढमं दोच्चं च सरांकुमारमाहिंदा । तच्चं च बंभलंतग- सुक्क सहस्सारग चउत्थि ॥ १ ॥ आणयपाण्यकप्पे, देवा पासंति पंचमिं पुढवि । तं चैव आरणच्य, श्रहीनाणेण पासंति ॥ २ ॥ हिट्टिममज्झिम- गेविखा सत्तमिं व उवरिल्ला । संभिन्न लोगनालि, पासंति अणुत्तरा देवा ॥ ३ ॥ " जी० ३ प्रति० २३० । (समुद्रातादयः समुद्वातादिशब्देषु ) वैमानिकानां वासस्थानमाह केवइया णं भंते ! वेमाणियावासा पण्णत्ता १, गोयमा इमी से गं रयप्पा पुढवीए बहुसमरमणिजाओ भूमिभागा उडुं चंदिमसूरियगहगणनक्खत्ततारारूवाणं बीह बत्ता बहूणि जोयखाणि बहूणि जोयलसयाणि बहूणि जोयणसहस्साणि बहूणि जोयणसयसहस्साखि बहु जोयकोडीओ बहुओ जोयणकोडाकोडीओ - संखेज्जाओ जो कोडाकोडीओो उ दुरं वीश्वरचा एत्थ गं वैमाणियाणं देवाणं सोहम्मीसासयंमारमाहिंदबंभलं तगसुकसइस्सारभाययपाश्यभारकच्यु - पसु गेवेज्जगमणुत्तरेसु य चउरासीइं विमाणावासस -- Jain Education International For Private बेमालिय यसहस्सा सत्तबउई च सहस्सा तेवीसं च विमाथा भवतीति मक्खाया, ते णं विमाणा अचिमालिप्पभा भासरासिवण्णाऽऽभा अरया नीरया खिम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सराहा घट्टा मट्ठा णिपंका किंकडच्छाया सप्पभा सस्सरीया सउज्जोया पा-साईया दरिसणिजा अभिरूवा पडिरूवा । (सू० १५०X ) ' केवre ' त्यादि रत्नप्रभायाः पृथिव्या ' बहुसमरमणि - जाओ भूमिभागाओ ' ति बहुसमरमणीयस्य भूमिभागस्य ऊर्ध्व - उपरि तथा चन्द्रमसः - सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? - वीइवइस 'ति व्यतिव्रज्य - व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा - बहूनी ' त्यादि किमित्याह - ऊर्ध्वम् उपरि दूरमत्यर्थ व्यनिवज्य चतुरशीतिविमानलक्षाणि भवन्तीति सम्बन्धः' इति मक्खाय 'त्ति इति - एवंप्रकारा, अथवायतो भवन्ति तत श्राख्याताः सर्ववेदिनेति । 'ते गं' तितानि विमानानि णमिति वाक्यालङ्कारे ' अचिमालिप्पभ' त्ति अर्चिमांलिः- आदित्यस्तद्वत्प्रभान्ति – शोभन्ते यानि तान्यर्चिर्मालिप्रभाणि तथा भासानां प्रकाशानां राशि:- भासराशि:- आदित्यस्तस्य वर्णस्तद्वदाभा-छाया वर्णों येषां केषांचितानि भासराशिवर्णाऽऽभानि, तथा ' श्ररय ' ति श्ररजांसि स्वाभाविकरजोरहितत्वात् 'नीरय 'ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि 'कक्खड' त्ति ( कर्कश ) मलाभावात् 'वितिमिर ' ति वितिमिरालि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोषिरहात् सकलदोषविरामाज्ञा सर्वरत्नमयामि न दार्वादिदलमयानीत्यर्थः मच्छाम्याकाशस्फटिकवत् श्लक्ष्णानि सूमस्कन्धमयत्वात् घृष्टानीव घृष्टानि खरशाण्या पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाण प्रतिमेवेति निपका कलङ्कविकलत्वात् कर्द्दमविशेषरहितत्वाद्वा निष्कङ्कटा - निष्कवचा निरावरण- निरुपघातेत्यर्थः, छाया-दीप्तियेषां तानि निष्कङ्कटच्छायानि सप्रभाणि - प्रभावन्ति समरीचीनि — सकिरणानीत्यर्थः सोद्योतानि - वस्त्वन्तरप्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत् । स० १५० सम० । चतुर्निकायेषु विमानाधिपतयः सम्यग्दृष्टयो मिथ्यादृष्टयो वेति ? प्रश्नोऽत्रोत्तरं विमानाधिपतितया यो देवविशेष उत्पद्यते स सम्यग्दृष्टिरेव भवति, न कदापि स मिथ्यादृष्टिरित्यनादिकालीना जगद्व्यवस्थितिः, यतो विमानाधिपतितयोत्पद्यमानो देवः ' किं मे पुव्वं करणिजं ? किंमे पच्छा करणिअं ? कि मे पुब्वं सेयं ? किं मे पच्छा सेयं ? किं मे पच्छा सेयं किं मे पुष्वं पि पच्छा वि हियाए सुद्दा समाए मिस्साए श्रानुगामिश्रत्ताए भविस्सर ?' इत्यादिराजप्रश्नीयोक्तशुभाभ्यवसायविशेषेण सम्यग्दृष्टिरेपावसीयते, सम्यक्त्वमन्तरेण तथाध्यवसायरूपपरिणामातुत्पतेः । न चायं प्रकारों राजप्रश्नीयाद्युपाक्ने सूर्याभदेवसम्बन्धित्यारितामुवादरूपोऽतः कथं सर्वेषामप्यन्यविमानाधिपतित्वेनोत्पद्यमानानां देवविशेषाणामयमेव प्रकार इति णीयम् प्रन्थान्तरे प्रकारान्तरस्यानभिधानाद्, अयेषामपि विमानाधिपतितयोत्पद्यमानानां तथाप्रकारस्य व Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy