SearchBrowseAboutContactDonate
Page Preview
Page 1392
Loading...
Download File
Download File
Page Text
________________ " वीर सहपत्य अच्छेद नाम जो सिद्धत्यो भणति - सो किंचि जागर, ताहे लोगो गंतुं भगह-तुमं न किंचि जाएसि, देवच जावर सो लोम अप्पा ठाउकामो भगति -पह जामो, जइ मज्झ पुरश्रो जाणइ तो जाणइ । ताहे लोगेण परिवारिओ ह. भगवन पुरओ ठिश्रो तणं गहाय भगति - एयं तरी किं छिदिहि ति न वति, सो चिंतेइ - जह भणति -न छिजिहि त्ति तो छिंदिस्सं, अह भणइ छि जिहि तितो न हिंदिस्सं । ततो सिद्धत्थे मणि-हिब्रिहि चिसो हिदिउमाढतो, सके व उपयोगो दिलो, वज्रं पक्खित्तं, श्रच्छंद्रगस्स अंगुलीओ दस वि भूमीए पडिआओ ताई लोगे खसियो, सिद्धस्थ व से रुट्टो । मुमेवार्थ समासतोऽभिधित्सुराह नियुक्लिकारःरोदाय सत्त वेपण, धुइ दस सुमिणुप्पलऽद्धमासे व । मोराए सकारं, सको अच्छंदए कुवि ।। ४६४ ॥ समासव्याख्या - रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता, दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, 'अद्धमासे य' त्ति अर्धमासमर्धमासं च क्षपणमकार्षीत् मोराचां लोका सत्कारं चकार शक अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः । इयं नियुक्तिगाथा । एतास्तु मूलभाष्यकारगाथाः , मीमहास हत्थी, पिसाय नागे व वेदखा सच | सिरकपनासदन्ते, नछि पट्टी व सचमिया ॥ ११२ ॥ तालपिसार्य १दो को इला व ३दामदुगमेव ४गोवग्गं |५| सर६ सागर ७सूरं - तेह-मन्दर १० सुविणुप्पले चेव ॥११३॥ मोहे का पण रे, धम्मे ४संघे ५ य देवलोएक्ष्य । संसारं ७णाण जसे धम्मं परिसाऍ मज्झम्मि ॥ ११४ ॥ भीमाऽडासः हस्ती पिशाचो नागा बेदनाः सप्तशिरःकनासादन्तनखाक्षिपृष्ठौ च सप्तमी, एतद् व्यन्तरेण कृतम् । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागरं सूर्यम् पत्रे मन्दरं सुविणुष्पले 'सि, पतान् स्वप्नान् वान् उत्पफलं कथितवान् इति तच्चेदम्-मोहं च ध्यानं प्रयचनं धर्मः सह देवलोक देवजनयेत्यर्थः संसारं ज्ञानं यशः धर्म दो मध्ये मोहं च निराकरिष्यसीत्याविक्रियायोगः स्वय कार्यः । मोरागस, वाहिँ सिद्धत्यतीतमाईणि । साहइ जणस्स अच्छे-दपत्रोसोदेअसके । १६ ॥ अर्थोऽस्याः कथानकोक्ल एव वेदितव्य इति । इयं गाथा सर्वपुस्तकेषु नास्ति सोपयोगा च कथानक शेषम् तो सिद्धत्थो तस्स पनोसमावलो तं लोगं भणति - एस चोरो कस्स चोरिति भगद, अत्येत्य वीरघोसो साम कम्मकरो?, सो पादे पडिश्रो श्रद्धे ति, अत्थि तुम्भ अमुककाले दस पलयं वट्ट पट्टपुब्वं ?, श्रमं श्रत्थि तं एएए हरियं, तं पुरा कहिं ?, एयस्स पुरोद्दडे महिसिंदुरुक्खस्स पुरत्थि - मेणं इत्थमित्तं गंतूणं तत्थ खण्डिं गैरहइ । ताहे गता, दिट्ठ, आगया कलकल करेमासा अपि सुगह-अस्थि पत्थं इंदसम्मो नाम गिद्दवई ? वाहे भगति अस्थि, ताहे को श्रमुमेवार्थमभिधित्सुराह । I तयमवच्चं भजा, कहिही नाहं तच पिउवयंसो । दाहिणवायालसुबालुगाकं वत्थं । ४६६ ॥ पदानि - तृतीयमवाच्यं भार्या कथयिष्यति ' ततः पितुर्वयस्यस्तु दक्षिणवाचालसुबरीवालुका कण्टके वस्त्रं किया या हारतोऽक्षरगमनिका वयुद्धया कार्येति ताहे खामी वच उत्तरवाचालं 'तत्थ अंतरा कणगखलं नाम श्रासमपयं' तत्थ दो पंथाज्जुगो को य जो सो उज्धो सो का मज्भेण वञ्चर, वंको परिहरंतो, सामी उज्जुगेण पहाविश्रो, तत्थ मोबालहिं वारिओ एत्थ विट्टविसो सप्पोमा प यच्चद' सामी जाति-जसो मविप्रो संतितश्रो गतो जक्खघरमंडवियाप पडिमं ठिलो । सो पुरा को पुण्यभवे आसी, बमगो' पारसार गओ पासिगमत्तस्स ते मंडलिया विरादिचा 'बुर परिबो 6 | ता ३४४ Jain Education International ( १३७३ ) अभिधानराजेन्द्रः । - वीर सयमेव उचट्ठियो, जहा अहं अपि तुम्भ रो अमुयकालम्मि न िस आह-आम अस्थि सो पण मारिता खाओ अद्वियाणि प से बरीदये पासे उक्कुडियाए निहयाणि, गया, दिट्ठाणि, उडिकलयले करैता आगया, ताई भांति एवं विति' । " : श्रमुमेवार्थे प्रतिपादयन्नाह निर्युक्लिकृत्छेयंगुलि कम्मा - र वीरघोस महिसिंदु दसपलियं । निइइंदसम्म उरण, बयरीए दाहिणुक्कुरुते । ४६५ ।। अच्छन्दकः तुणं जग्राह छेदः अङ्गुलीनां कृतः खल्विन्द्वेश, 'कम्मारवीरघोस' ति कर्मकरो वीरघोषः, तत्संबन्ध्यनेन महि सिंदुदसपलियं दश पलिकं करोटकं गृहीत्वा महिसेन्दुवृक्षाधः स्थापितम् एकं तावदिदं द्वितीयम् इन्द्रशमं करणकोऽनेन भ शितः, तदस्थीनि चाद्यापि तिष्ठत्येव दक्षिणोत् रुट इति गाथार्थः ॥ ४६५|| 66 ततियं पुरा श्रवश्यं, अलाहि भ हितेश, ते निबंध करैति पच्छा भगति वच्चह भजा से कहेहिर, सा पुरा तरस व विणि मग्गमाथी अच्छति, ताप सुयं - जहा सो विडंबिनो ति 'श्रंगुलीश्रो से छिन्नाओ' सा य तेण तद्दिवसं पिट्टिया ' सा चिंतेति-नवरि एउ गामो ' ताहे साहेमि' ते आगया पुच्छति सा भराइमा से नामं ress ' भगिणी पती ममं नेच्छति 'ते उक्किट्ठि करे मारणा तं भांति - एस पावो एवं तस्स उडाहो जाओ' एस पावो, जहा न कोई भि पि देताहे अप्पसागारिय आगओ भगइ – भगवं ! तुम्भे अनत्थ वि पुजिज्जह 'अहं कहिं जामि ? ' ताहे श्रचियतोग्गहो त्ति काउं सामी निग्ग । ततो वच्चमाणस्स अंतरा दो वाचालाओ - दाहिना उत्तरा वतासि दोर व अंतरा दोनईश्रो- सुवलवालुगा रुप्पवालुगा य' ताहे सामी दक्खिसवाचालाओ सन्निवेसाश्रो उत्तरवाचालं वश्चइ ' तत्थ सुवरणबालुवा नदीप पुलिये कंटियाए तं परर्थ बिलां' सामी ग तो पुणोऽवि अवलोइयं किं निमित्तं ?, केई भांति ममसीप अवरे किं थंडिले पडि प्रथंडिले ति 'केई सहसागारें' केई परं सिरसागं पत्थपत्तं सुलभं भविस्सइ ? तं च ते धिजाइएण गद्दिश्रं 'तुझागस्स उवसीयं सयसहस्समोल्लं जायं ' एक्क्क्क्स्स परणासं सहस्साणि जायाणि । 4 " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy