SearchBrowseAboutContactDonate
Page Preview
Page 1391
Loading...
Download File
Download File
Page Text
________________ वीर तुम्हे अणुजाण, ते भरांति-ठाह, तत्थेक्क्को बस हिं देश, सामीति जाति-जसो संयुकदिति ति त्ति, ततो मकते पडिमं ठिम्रो, ताहे सो हदसम्म सुरे घरे से बेच धूवपुष्पं दारं कपडियकारोडिए सव्ये पोहता भणति जाह मा विणस्सिदि तंपि देवजयं भणति तुम्भे बिणीध, मा मारिहिजिहिध, भगवं तुसिणीश्रो, सो वंतरो सिंहदेवकुलगामेण य भतोऽचिनजाति - च्छ जं से करोमि, ताहे संभाए चैव भीमं श्रट्टट्टहास मुतो बीडयति । ( १३७२ ) अभिधान राजेन्द्रः । Jain Education International वीर 3 " " पद्विवेदणं च एक्केका वेश्रणा समत्था पागतस्स जीवितं संकामे, किं पुरा सत वि समेताओ उजलाओ, अहियासेति ताहे सो देवो जा न तरति वाले वा खोपा जाहे खोभेउं ताहे परितंतो पायवडितो खामेति, समह भट्टारगन्ति । ताहै सिद्धस्यो उद्धार भणविभो सुलपाती अपस्थिअपत्थिता न जागसि सिद्धत्थरायपुर्ण भगवंतं तिरथपरं, जह एवं सको जाय तो ते निम्मिसर्व करे, ताहे भीओ दुगुर्ण चामे, सिद्धत्यो से धम्मं कहे तथ उवसंतो महिमं करेइ सामिस्स तत्थ लोगो चिंतेसो तं देव मारिता इदासि फीला तत्थ सामी दे सूचनारि जामे अतीच परिवावियो पहायकाले मुरुत्तमे निहापमादं गओ, तत्थ इमे दस महासुमिये पासिता पडिबुढो, तं जहा - तालपिसाओ ओ । सेउलो - कोइलो अ दोsवि एते पज्जुवासंता दिट्ठा, दामदुगं च सुरहिकुसुममयं गोवग्गो श्र पज्जुवार्सेतो, पउमसरो विषुपक, सागरो मे निथिको सिसूरो अपहारस्सीमेंडलो उगमंतो, अंतेहि य मे माणुसरो वेडियो नि, मंदरं चारूढोमि त्ति । लोगो पभाए श्रागश्रो, उप्पलो श्र, इंदसम्मो अ ते अ अश्चयिं दिव्यगंधमपुप्फबासं व पा संति, भट्टारगं च अक्खयसव्यंग, ताहे सो लोगो सम्वो सामिस्स उद्धिसिंहलायं करें तो पारसु पड़ियो भत्त जहा देवरजप देवो उपसामियो, महिमं पगो उप्पलो विसामि दद वैदिभ्रमणियार-सामी तुम्भेदि - तिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलं ति, जो ता लपिसाचो हो तमचिरेण मोहलिज उम्मूलेहिसि, जो श्र से सउणो तं सुक्कज्भाणं काहिसि जो विचित्तो कोइलो तं दुयालसंग पराणवेहिसि, गोवग्गफलं च ते खविsो समसमणीसावगसाविगासंघो भविस्सर, पउमसरा चव्विदेवसंघाश्रो भविस्सर, जं च सागरं तिरणो तं संसारमुत्तारिदिसि जो सूरो तमचिरा केवलनाएं ते उपजिहि त्ति, जं चंतेहिं माणुसुत्तरो वेढिश्रो तं ते निम्मलो जसकित्तिपयावो सयलतिहुणे भविस्सर त्ति, ज च मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुश्रासुराए परिसाए धम्मं पराणवेदिसि नि दामदुर्ग पुरा न याणामि । सामी भगति - हे उप्पल ! जं गं तुमं न जाणासि तवं अहं दुविहं सागारागगारि धम्मं परणहामि त्ति, ततो उप्पलो वंदित्ता गो तत्थ सामी अमासेण खमति । एसो पढमो वासारतो १ ततो सरए निरगंतून मोरागं नाम सलिवेसं गश्रो, तत्थ सामी बाहिं उजसे डिओ तत्थ मोराय सरुिणवेसे अच्छंदा नाम पाखंडस्था तत्थे च तम्मि सरिसे कॉलवेटले जी. वति, सिद्धत्थओ अ एक्कलश्रो दुक्खं अच्छति वसंमो पूनं च भगवो श्रपिच्छतो, ताहे सो बोलेंतयं गोवं सहावेत्ता भगति गर्दि पधावितो गर्दि जिमि पंधे यदि विडो व एवंगुणविसिद्ध सुमिणो तं वागरे, सो आउ मित्तपरिचिताएं कहेति सगिामे व पगासिएस देवज्जश्र उज्जाणे तीताणागयवट्टमाणं जाएइ, ताहे अरणोsfa लोओ आगो, सव्वस्स वागरे, लोगो आउट्टो महि मे करेड, लोगेस असिरहिओ अच्छा, ताहे सो लोगो म " 4 अभिहितार्थोपसंहारायें गाथाइयमाह-अंतग पिउणो, बस तिब्बा अभिग्गहा पंच । अचियतुम्महि न बसणा- १विचं बोस २ मोगेयं । ४६२ पाणीपत्तं ४ गिविं-दणं च ५, तउ वद्धमाणवेगवई । धणदेवमूलपाणि-दसम्म वासऽडिअग्गामे || ४६२ ॥ विहरतो मोराकसन्निवेशं प्राप्तस्य भगवतः तन्निवासी दुइज्जन्तकाभिधानपाषण्डस्थो दूतिज्जन्तक एवोच्यते, पितुः - सिद्धार्थस्य वयस्यः - स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण किम् ?, ' तिब्वा अभिग्गहा पंच ति सीमा:-रोशः अभिमा, पक्ष गृहीता इति थाक्यशेषः । ते चामी अविवादिनवसति अ चियतं - देशीवचनम् श्रप्रीत्यभिधायकं ततश्च तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोप्रीत्यवग्रहः तस्मिन् न वसनं न तत्र मया वसितव्यमित्यर्थः शिवं बोलमोसिनत्यं सदा व्युष्टकावेन सता मौनेन विहर्त्तव्यम् 'पाणीपर्स' ति पाणिपात्रभोजिना भवितव्यम्, गिविंद ' ति - हस्वस्य वन्दनं चशब्दादभ्युत्थानं च न कर्त्तव्यमिति । एता. न अभिमान गृहीत्वा तथा तस्मात्यिवासा में' ति वर्षाकालम् अस्थिग्रामे स्थित इति अध्याहारः । स बास्थिप्रामः पूर्व वर्धमानाभिधः खल्वासीत् पश्चात् अस्विग्रामसंज्ञामित्यं प्राप्तः तत्र हि वेगवती नदी, तां धनदेवाभिधानः सार्थवाहः प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य व गोरनेकशकटसमुत्तारण तो हृदयच्छेश्रो बभूव सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमामनिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्यलोककारितायतने स प्रतिष्ठितः इन्द्रशर्मनामा प्रति जागरको निरूपित इत्यक्षरार्थः । एवमस्यासामपि गाथानामक्षरगमनिका स्वषुद्धया कार्येति । कथानशेषम् जाहे सो अट्टट्टहासादिणा भगवंत खोटं पताहे सो सम्पो लोगो तं सई सोऊस भीओो अन सो देव मारिजातस्थ उप्पलो नाम पलाकडी पा सावचिजओ परिव्वायगो अटुंगमहानिमित्त जाणगो जणपासाओ तं सोऊस मा तित्थंकरो होज अधिर्ति करे, बीदेव रगिंनुं ताहे सो वाणमंत जाहे सदेव नदीदेति ताई हरिरुवेणुवसम्म करेति पिसायरुवे नागअ य एतेहिं पिं जाईनं तरति खोडं ताहे सत्तविहं वे. रूवेण द उदी; तं जहा - सीम्वेयां कच्छनासादंतन , " . For Private & Personal Use Only 1 www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy