SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मरण मरण नस्तस्मिन्पय पन्द्रियते इति व्याख्यानिका ऽभिप्रायः स्मिन् तथा तथा पर्यषा: पारिशेष्याद्विशुद्धिविशेषाः प्रवृद्धास्तु व्याचतं भावमर दुविध 3 . भवरं च । तथा तद्भवमरणस्वरूपं च - जो जम्मि भवग्गहणे मरइ | तत्र च श्रहे तन्भवमरणे' इति पाठो लक्ष्यते । इह चैषां येनाधिकारस्तमाह-' मस्तभावति मनुष्यभवभाविना भवमरणान्तर्वर्त्तिना मनुष्य भविकमर सेनाधिकारः प्रकृतम् । इति गाथा ऽर्थः ॥ २०६ ॥ (१) सम्मति विस्तरतो मरवल्पतापिप तिसमयं जाता यस्यां सा तथा, विशुद्धया वर्तमानेत्यर्थः । सालेश्या वस्मितथेति अत्र प्रथमं कृष्णाऽऽदिलेश्यः स न यदा कृष्णादिलेश्येप्येय नारकादित्पद्यते तदा प्रथमं भवति, यदा तु नीलाऽऽदिलेश्यः सन् कृष्णाऽऽदिलेश्येपूत्पद्यते तदा द्वितीयं यदा पुनः कृलेश्याऽऽदिः सन्नीकापश्येत्पद्यते तदा दतीयम् उक्रं चान्त्यद्वयसेवादि भगवत्यां यदुत से करहलेसे, नीललेसे जाय सुफलेसे भविता काउलेसेनेरइप उपज है। ईता गोवमा ! से केरा भंते! एवं बुध गोमालेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं परिणमत्र, परिणामत्ता काउलेसेसु नेरइएस उववज्जइ ति । एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्याऽऽदिविभागो नेय इति परितमरते सकिश्यमानता श्याया नास्ति से तत्वादेवेत्य बालमरणाद्विशेषः, बालपतिमरणे तु संक्लिश्यमानता विशुद्धयमानता च लेश्यायाः नास्ति मि थत्वादेवेत्ययं विशेष इति । एवं च परितमरणं वस्तु तो द्विविधमेच, संक्लिश्यमान लेश्यानिषेधे स्थितवान सेश्यत्यात्तस्य इति विधत्तु व्यपदेशमात्यादेव, बालप रिविधमेव, संक्लिश्यमानपर्ववजात लक्ष्यानियेथे अवस्थितलेश्वरयातस्येति वैविध्वं त्वस्यतरस्यावृतितो व्यपदेशत्रयप्रवृत्तेरित्ति । स्था० ३० ४ ३० प्र० स०॥ (३) सप्तदशविधमरणानि - वीचि श्रहि अंतिय, बलायमरणं वसट्टमरणं च । तोसलं तब्भव, चालं तह पंडियं मीलं ॥ २१२ ॥ छउमत्थमरण केवलि, वेहाणस गिद्धपिट्टमरणं च । मरणं मत्तपरिया, इंगिणि पावगमणं च ॥ २१३ ॥ इह च मरणशभ्दस्य प्रत्येकमभिसंबन्ध यीचिम मरणम् १ अवधिमरणम् २, श्रतियति श्रार्षत्वादत्यन्तमरणम् ३, ' बलायमरणंति' तत एव वलन्मरणम् । ४, वार्तमरणं च ५, अन्तःशल्यमरणम् ६, तद्भयमरणम् ७, बालमरणम् ८ तथा पण्डितमरणम् ६, मिश्रमरणम् १०, लुप्रस्थमरणम् ११, केवलिमरणम् १२ बेहा राति तत एच पैदायसमरणम् १३ पृष्ठम १४. म परिणति भक्तपरिक्षा २५मरणम् १६, पादयोपगमनमरणं च १७ । इति गाथाद्वयार्थः ॥ २१२ – २१३ ॥ उत्त० पाई० ५ अ० । (४) अप्रशस्तमरलानि 4 4 , दो मरवाई समयं भगवया महावीरेणं समणाणं मि गंधा सोचे शिवाई गोविच्च किनियाई यो खिच्चं पूइयाई, यो णिच्चं पसत्थाई, गो चिं अणुनाबाई मति तं जहा बलायमर व वस मरणे व १ एवं सियाराम, भयर २, चैव गिरिपड देवरुप २. जलयवेने चैन, जलगप्प चैव ४, सिक्ख व मन्थोवा | दो मरलाई •जाब सोशिअम्भगुखायाई भवंति कारणेस पुरा अप ि जहा वेद्दाशते चेव, गिद्धपट्टे व ६ । तं ? ( १०६ ) अभिधानरराजेन्द्रः । द्वारगाथाद्वयमाह मरणविभत्तिपरूवण, अणुभावो चैव तह पएसग्गं । कद मरइ एगसमर्थ है, कसुत्तो वाचि इकिके १।। २१० ॥ मरणमिम इक्कमिके, कइभागो मरइ सव्वजीवाणं ? | समय संतरं वा, इक्किक्कं किच्चिरं कालं ॥ २११ ॥ तत्र मरणस्य विभक्तिः - विभागः, तस्य प्ररूपणा - प्रदर्श ना मरविभक्तिप्ररूपणा, कार्येति शेषः । अनुभागश्च - रसः, स च तद्विषयस्याऽऽयुः कम्यः तत्रैव तत्सम्भवात् मर णे हि तदभावाऽऽत्मनि कथं तत्सम्भव इति भावनीयम्, एवेति पूरणे, तथा प्रदेशानां तद्विषयाऽऽयुः कर्म्मपुद्गलाऽऽत्मकानाम्, धर्मपरिमाणं प्रदेशास याप्यमिति गम्यते ।' क ति यिन्ति मरणानि अङ्गीकृत्य इति शेषः । म्रियतेप्राणांपजति जन्तुरिति गम्यते । एगसमयेति । सुव्यत्ययात् एकस्मिन् समये कहखुत्ता ति' कतिकृस्वः कियतो वारान, 'घा' समुच्चये, अपिः पूरणे, 'पक्केके ति एकैकस्मिन् वल्पमासमे मरणे स्त्रियंत इति योज्यम्, ' मरणे ' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो ति कतिसङ्ख्यो भागो म्रियते, 'सर्वजीवानाम् श्रशेषजीचानाम् श्रणुसमयं ति प्रतिसमयं निरन्तरमिति यावम् । अन्तरं व्यवधानं सहान्तरेण वर्त्तत इति सान्तरं वा विकल्पे, किमुक्रं भवति ?-यषु कतरनिरन्तरं सान्तरे या ? तकियचिरं वित्परिमार्ग काले सम्भवतीति गाथाद्वयाक्षरार्थः ॥ २१०- २१२ ॥ उत्स० पाई० ५ ० । (२) विविधमरणम् " Jain Education International 2 तिथि हे मरणे पणत्ते । तं जहा बालमरणे, पंडियमरणे, बालपंडियमरणे पालमरणे तिविहे पयते । तं जहा - टिअलेस्से, संकि लिगलेस्से, पज्जवजातलेसे । पंडियमरमेतिबिहे पश्यते । तं जहा ठितलेस्से, यमंकिलिङ्कलेसे, पञ्जवजातले पलपंडियमरने तिविहे पद्मने। तं जहा ठिमलेस्से. असं कि लिडुलेसे, अपजातलेसे। (सूत्र - २२२ ) योग विरतिसाधकविदेकविक त्या स बालोयतस्तस्य मरणं बालमरणम् एवमितरे, केवल पडि धातोत्यधत्वेन ज्ञानार्थत्वादितिफलेन फलवद्विज्ञानसं कत्वात् पण्डितो बुद्धतत्त्वः संयत इत्यर्थः । तथा अविर नापितत्वेन च परितत्वाद्वापतिः संयतासंयत इति । स्थिता अवस्थिता अविशुद्धयन्यसइक्लिश्यमाना च लेश्या कृष्णाऽऽदिर्यस्मिन् तत् स्थितलेश्यः, संक्रिया संश्विमागमार्ग, सालेश्या य २८ " For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy