SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मयणसाला अभिधानराजेन्द्रः। मयणसाला-मदनशाला-स्त्री०। सारिकाविशेष, प्रश्न० १ | मर--मृ-धा० । प्राणत्यागे, "ऋवर्णस्याऽर:"ET२३४॥ आश्रद्वार। औ०। प्रा००। धातोरन्त्यस्य ऋवर्णस्याऽराऽऽदेशो भवति । मरह म्रियते। मयणा-मदना-स्त्री० । पक्षिविशेष आव० १ अ०। प्रा०४ पाद । "तृतीयस्य मिः "३३१४॥ बहुलाधिकाराद् मयणावली-मदनावली-स्त्री० । हस्तिनागपुरराजपनोत्तर मिपूस्थानीयस्य मेरिकारलोपश्च । न मरं'न म्रिये इत्यर्थः । पुत्रमहापनस्य भार्यायाम् , ती०२० कल्प । प्रा०३ पाद। मर-पुं० । मरणं मरः, स्वरान्तत्वादप्रत्ययः । प्राणवियोगे, मयणाहि-मृगनाभि-स्त्री० । कस्तूयोम् , " ( ३७६) मयणा विशे०। प्राचा०। ही कत्थूरी” पाइ० ना० १४७ गाथा। मरगअ-मरकत-न० । “मरकत-मदकले गः कन्दुके त्वादेः" मयणिज-मदनीय-न० । “कृद्धहुलम् " ॥ इति हैमवच ॥८।१।१८२॥ इति कस्य गः । मरगनं। प्रा०१ पाद । नाकर्तर्यनीयः प्रत्ययः । मदयतीति मदनीयम् । मन्मथज "उश्रणिच्च लनिप्पंदा, भिसिणीपत्नम्मि रेहद बलात्रा । नने, जी० २ प्रति। मन्मथवद्धने, औ० । णिम्मलमरगश्रभाअण-परिट्ठिया संखसुत्ति ब्व ॥१॥" नीलरमयणिवास-देशी-कामे , दे० ना० ६ वर्ग १२६ गाथा। स्ने, ध०२ अधि० । शा० । उत्तरत्नविशेषे, जी०३ प्रतिक मयपतिप्रा-मृतपतिका-स्त्री० । विधवायाम् , औ०। ४ अधि०। सूत्र। औ०। मयपिंडणिवेयण-मृतपिण्डनिवेदन--न०। मृतेभ्यः श्मशाने | मरट्ट-देशी-गवे, दे० ना०६ वर्ग १३० गाथा। मरण--मरण-न । प्रतिनियताऽयुःपृथग्भवने, द्वा०१४ द्वा०। तृतीयनवमाऽऽदिषु दिनेषु पिण्डनिवेदने, जी. ३ प्रति०४ अधि। श्रायुःक्षये , आचा०१ श्रु० ३ १०२ उ० । दशविधप्राणविमयरंक-मकराङ्क-न। मकरचिहे, औ०। प्रयोगरूपे (श्रा० म०१ १० । प्रशा० । आचा० । ल । मू० प्र०। मृत्यौ, प्रश्न०३ श्राश्र० द्वार । प्राचा० । नं०। मयरद्धय-मकरध्वज-पुं० । कामदेवे, पाइ० ना० ७ गाथा । एगे मरणे अंतिमसारीरियाणं । मयरहिय-मदरहित-त्रि। मदरहितो विशिष्टजातिलाभकुलै एकं मरणं मृत्युरन्तिमशारीरिकाणां चरमदेहनां , श्वर्यबलरूपतपाश्रुताऽऽदिसम्पत्समन्वितावपि निरहङ्कारे, मरणकता च सिद्धत्वे पुनर्मरणाभावादिति । स्था० १ कर्म०१ कर्म। ठा० । श्राव० । तिर्यमनुष्ययोरायुष्कक्षये, मूत्र० १ मयरासण-मकराऽऽसन-न। येषामासनानामधोभागे मकरा श्रु०१२ श्र। सर्वथा क्षये, तं० । पञ्चत्वे, तं०। अवस्थितास्तेषु, जी. ३ प्रति०४ अधिक। षड्विधं मरणमिात यदुक्तं तत्र नामस्थापने प्रतीते ए वेत्यनादत्य शेषचतुष्टयमाह । अन्य त्वत्र नामाऽऽविषदविधमयसमाव-मृतसमान-पुंाशयकल्पे , वृ० १७०३ प्रक०। निक्षपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थामयहर-महत्तर-पुं। गच्छमहति, "जे केइ आयरिएर वा पने प्राग्वत् ,द्रव्याऽऽदिचतुएयाभिव्यञ्जनार्थमाहमयहरएर वा अगीयत्थेद वा पायरियगुणकलिएड वा दवमरणं कुसुंभाऽऽ-इएसु भावि प्राउक्खओ मुणेयब्यो। मयहरगुणकलिपड वा भविस्सायरिएइ वा भविस्समयहर पोहे भवतब्भविए, मणुस्सभविएण अहिगारो ॥२०६।। पहवा!" महा०४०। द्रव्यस्य मरण द्रव्यमरण, कुसुम्भाऽऽदिकेषु, श्रादिशब्दामयहरिया-महतरिका-स्त्री० । मुख्यसाध्याम् , तां विना दन्नाऽऽदिपरिग्रहः, यद्यस्य स्थकार्यसाधनं प्रति समर्थ रूपं श्रमण्यो न तिष्ठन्तीति । ग०३ अधिक। तत्तस्य जीवितमिति रूद, तदभावस्तु मरणं, ततश्च कुसु. मयाइ-अस्मद-"मि मे ममं ममए ममाइ मह मए मयाइण म्भाऽदेरजनाऽदि स्वकार्यसामर्थ्य जीधित, तदभावस्तु मरण, टा" ॥८।३।१०६॥ इत्यस्मदः टासहितस्य 'मयाई' इत्यादेशः। तथा च लोके मृतं कुसुम्भकमरञ्जकं , मृतमन्नमव्यञ्जनमिप्रा०३ पाद। त्याधुपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्र मरणम्-दिमयाणुष्मा-मतानुज्ञा-स्त्री०। निग्रहस्थाने , सूत्र० २२० नीमरणाऽऽदि वर्यते क्रियते वा यदा वा तस्य शस्या 5sg६०। स्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं य स्मिन् काले मरणमुपवय॑ते क्रियते वा, कालस्य वा प्रभयालिकुमार--मपालिकुमार-पुं० । श्रेणिकस्य धारण्यां जाते स्थनामख्याते सुते वीरान्तिके प्रव्रज्य षोडश वर्षाणि प्रश्रज्या होपरागाऽऽदिना वृश्यादिस्वकार्याकरणम् , पते व सुगम त्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च नियुक्तिकता पृथग नोपालयित्वा वैजयन्ते कल्पे उपपद्य महाविदेहे सेत्स्यति । के, यत्तु निक्षपगाथायां षड्विध इति वचनात् अनयोर्भदेअणु.१ वर्ग २० कृष्णस्य रुक्मिणीसंभवे पुत्र,सचारिने नाभिधानं तद्विवक्षितवस्तुवैशिष्टयदर्शकं, म हि ताभ्यां मेरन्तिके प्रवज्य शत्रुअये सिद्धः । अन्त० १७१४ वर्ग बिना नियतदेशत्वादिकं वस्तुनो वैशिष्यमाभ्यातुं शक्य२०॥ मिति , ' भावे ' भावविषये निक्षेप आयुषो-जीवितस्य मयाली-देशी-निद्राकरीलताविशेषे , दे० ना० ६ वर्ग क्षयो-ध्वंसः आयुःक्षयो ' मुणितव्यो 'शातव्यो , मरण१५६ गाथा। मित्युपस्कारः, तदपि च त्रिविधम्-'नोहे त्ति' श्रोधमरणमयय-मद्य-न०1"ज-ध-यां यः"||४|२६२॥ मागध्यां । सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवजद्ययमं स्थाने यो भवतीति द्यस्थाने यः । सुरायाम् ।। मरण-यन्नारकाऽदेनरकाऽदिभवविषयतया विवक्षितम्, 'त. मा०४ पाद। भविय त्तिनविकमरणं यस्मिन्नेव मनुष्यभसाऽदौ मृतः पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy