SearchBrowseAboutContactDonate
Page Preview
Page 1328
Loading...
Download File
Download File
Page Text
________________ (१३०१) विहार अभिधानराजेन्द्रः। सक्खण ' ति पर्व शबरपुलिन्द्रादिम्लेच्छप्रधामानि अना विरुद्धगत्ये गमनादौ प्रायश्चित्तम्योणि-पशिजनपदबाह्यानि दु.सजाप्यानि दुःखेनार्य- । नो कप्पइ निग्गंथाख वा निग्गीण वा बेरजविरुदरजं. संशांशाप्यन्ते , तथा-दुष्प्रज्ञाप्यानि-दुखेन धर्मसंसो सि मजंगमणं सजं आगमणं मजंगमणाऽऽगमणं करि पदशेनानायसंकल्पानिचय॑न्ते. कालप्रतिबोधीनि-न तेषां तए, जे खलु निग्गंथे वा निग्गंथी वा बेरअविरुद्ध अमि कश्चिदपर्यटनवालोऽस्ति , अर्द्धरावादावपि मृगयादी गममस भवात् ,तथा अकालभोजीन्यपीति , सत्यन्यस्मिन् प्रा- सअंगमणं सजं पागम सङ्गं गमसाऽऽगमखं करेग्नं मादिक विहारे विद्यमानेषु चान्येवार्यजनपदेषु न तेषु म्ले- वा साइजइ । मे दही विकममा आवाइ चाउमा इछस्थानेषु विहरिष्यामीति गमन न प्रतिपद्येत, किमिति ?, सियं परिहारहाणं अणुग्याइयं ॥ ३८॥ यतः केवली श्रूयात्-कर्मोपादानमेतत् . संयमात्मविराधनातः, तत्रात्मविगधने संयमविराधनाऽपि सम्भ अथास्य मत्रस्य का सम्बन्ध इत्याहबतीन्यात्मविराधनां दर्शयति-ते-म्लेच्छाः - णम् चोरो त्ति अइपसंगा, विरुद्धरजे विमा चरिजात इति वाक्यालकारे , एवमूचुः , तद्यथा-अयं स्तेनः, इय एसो उपधात्री, वेराविरुद्धसुत्तस्स ॥६। अयमुपचरकः--चरोऽयं तस्मादस्मच्छत्रुग्रामादागत अनन्तरसूत्रे हेमन ग्रीष्मयोग्रामानुप्रामं ति.... मन इति कृत्वा वाचा आकाशययुः । तथा दरडेन तायेयुः, यावज्जीविताद्वयपरोपरयु, तथा वस्त्रादि प्राच्छि कर्न कल्पते एकोनियमानो विरुद्धगडमिनमान म्युः-अपहरेयुः, ततस्तं साधु निर्धाटययुरिति । अथ सा समाचरेदियभिप्रायेणेद सूत्रमारभ्यत पप बगावद्ध धूनां पूर्वोपदिष्टमेत प्रतिज्ञादिक यत्तथाभूतेषु म्लेच्छस्थाने राज्यसूत्रस्योपोद्धातः-सम्बन्ध . अनेना:यातस्याम्य षु गमनार्थ न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव (सू०-३८) व्याख्या-नो कल्पने निग्रन्थानां वा निग्रंन्धान प्रामाऽन्तरं गच्छदिति । वा वैराज्ये विरुद्धगज्ये वा मद्यस्तन्काल गमन मय श्राग मनं सद्यो गमनागमनं कर्नु यः स्खल नियन्या धा निन्थी (२२) अराजकादिग्रामेषु न विहरेत् वा वैराज्यविरुद्धगज्य सद्यो गमन सा श्रागमन सद्यः से भिक्खू वा भिक्खुणी वा दइज्जमाणे अंतरा से अराया- गमनागमन करोति कुर्वन्न वा म्यानमादयति । णि वा गणरायाणि वा जुवरायाखि वा दो रजाणिवावे द्विधाऽपि तीर्थकृतां राज्यम्य न पानामांतका मन् श्रापचते-प्राप्नोनिनुमासिक परिकारस्थानमनु रजास्थि वा विरुद्धरजाणिवा सइ लादे विहाराए संथरमा तिर्फ चतुर्गुरुकमित्यथः । इनि प्रसंन्ना। खेहि जणवएहि नो विहारवाडियाए परज्जेज गमणाए,केव | মু বিলাস মাস ली दया-पायाणमेयं, तेसंबाला तं चेव जाव गमणाए वेरं जत्थ उ रजे, वेरं जाम व वजं वा। ता संजयामेव गामासुमामंदइजेजा। (सू०-११६) जं च विरजइ रजे-णं तर विजय वा ॥ ६२८ ।। कल्यं, नबरम् .अराजानि-यत्र राजा मृतः युवराजानि- यत्र गय पूर्वपुरुषारं गगन वैर नपत्याच्यते-- यत्र नाद्यापि राज्याभिषेको भवतीति । का शब्दनिष्पत्तिः । यद्रा में पूर्वपुरपपरम्परागतंबर : म्प्रति ययो राज्ययार नामुद म प्रथया से मिक्खू वा भिक्सुखी वा गामाणुगाम दूइज्जमाणे परकीयग्रामनगरवाहाद नि कुर्वन यत्र राजा बर-विगंध रज्यते नाश इमरं विगज्यमुच्यने, यदि वा-बदायममा अंतरा से विहं सिया, से जं पुख विहं जाखिजा एमाहे त्यादिप्रधानपुरुष रजेप' ति विवक्षितन राज्ञा सा ग वा दुचाहेण वा तिमाहेश वा चउचाहेख वा पंचाहे विरज्यने--विग्ला भवति तद्वैराज्यम, रूपनिष्पत्तिः स ख वा पाउन्निज वा ना पाउसिज वा तहप्पगारं विहं| वंथाऽगि निर्मातवशान, यद्वा-विगना मृनः प्रोषिता वा भोगाहगमखिजं सइ लादे० जाव गमवाए, केवली - गजा यस द्वगतराजकम-अराजकमित्यर्थः, नंदच बैग या पायाखमयं, अंतरा से वासे सिया पाणेसु वा पखए- | ज्यम् । यत्र तु द्वयोराप गो गज्ये परस्परं गमनागमनं वि रुद्धं द्विद्धगज्यमुच्यते। सु वा बीएमु वा हरिएसु वा उदएसु वा मट्टियाए वा मद्यः प्रभवानि शेषपदानि कर नएअविद्धत्वाए अह भिक्खू जं वहप्पगारं विहं अखेगाह सजग्गहबाऽतीय, अभागयं याग्यि । गमणिजं. जाव यो पवजिज वा गमखाए ततो संजया पावगपडुच कय, हाजा गम च उभयं वा ।।६::: गामासुगाम हजेजा। सू०-११७) सद्या वर्तमानकाल्भानि य? न गमनादि स भिचुर्घामान्तरं मन्छन् यन्युनरेवं जानीयात् अन्तरा- कल्पन, एवं सद्या प्रहलादीतमनागत नव मामान्नराले मम गच्छनः — विहं' ति अनेकाहगमायः वाग्नि भवति । यत्र वैरं पर्वोक्कमस्ति पत्रक पन्थाः स्यात्-भवत्, तमेवंभूनमध्यानं ज्ञात्वा सत्यन्य- विष्यनया सम्भाव्यमानं नापि क्षेत्रे गमन स्मिन् विहारस्थाने न तत्र गमवाय मतिं विदध्यादिति, कर्मण्यानीति भावः . नथा प्रज्ञापकं प्रतीत्य र शेष सुगमम् । पाबा.२ शु-१८०३ म१०। । मनम् उभयं वा-गमनागमनमत्र भवति ॥ १२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy