SearchBrowseAboutContactDonate
Page Preview
Page 1327
Loading...
Download File
Download File
Page Text
________________ (१३०८ ) अभिधान राजेन्द्रः । बिहार थोचितं संहननाथौचित्येन नियमान्नियमेन विहरेदिति गाथार्थः । पराभिप्रायमाशङ्क्य परिहरति मोत्तूण मासकप्पं, अनो सुत्तम्मि नत्थि उ विहारो । ता कह माइग्गहणं, कजे ऊणाइभावाओ || ८६६ ॥ मुक्त्वा मासकल्पं—मासविहारम् अन्यः सूत्रे - सिद्धान्ते नास्त्येव विहारस्तथाश्रवणात् तत्कथं कस्मादादिग्रहणमनन्तरगाथायामेतदाशङ्कयाह-कार्ये तथाविधे सति न्यूमाऽऽदिभावात् न्यूनाधिकभावात्कारणात्तदादिग्रहणमिति गाथार्थः । एपि गुरुविहारा - विहारो सिद्ध एव एअस्स । are कीस भणि, मोहजयऽट्ठा धुवो जेण ॥ ८६७ नन्वेवमपि गुरुविहारात्सकाशाद्विहारस्सिद्ध एव एतस्य उपस्थापितसा धोर्भेदेन किमिति भणितो विहार इत्याशङ्क्याह- मोहजयार्थ – चारित्रविजयाय धुवो येन कारऐन तस्य विहार इति गाथाऽर्थः । एतङ्गायनायैवाह इयरेसि कारणेणं, नीचावासो वि दव्वओो हुआ । भावेण उ गीभाणं, न कयाइ वि विहिपरायाणं ॥ ६८८|| इतरेषां - गुर्वादीनां कारणेन संयमवृद्धिहेतुना नित्ययासोऽप्येकत्र बहुकाललक्षणो द्रव्यतो भवेत् । अपरमार्थावस्थानरूपेण, भावतस्तु परमार्थेनैव गीतानां गीतार्थभिक्षूणां न कदाचिदपि नित्यवासो भवति । किं भूतानाम्विधिपरायणानां यतनाप्रधानानामिति गाथार्थः । अत्रैव विधिमाह गोअरमाईणं, एत्थं परिश्रत्तणं तु मासाओ । जहसंभवं निओ गो, संथारम्मी विही भणि ॥६६॥ गोचरादीनामिति - गोचर बहिर्भूम्यादीनामत्र-विहाराधिकारे परावर्त्तनं तु केषाञ्चित्कदाचिदौचित्येन मासादौ ऋतुबद्धे मासे वर्षासु च चतुर्षु यथासम्भवं सत्सु. गोचरादिष्वित्यर्थः, नियोगो - नियम एव संस्तारक परावर्त्तन विधिणित इह तीर्थकरादिभिरिति गाथाऽर्थः । प्रकृतीपयोगमाह एस विडिहा, निश्रमेणं दव्यओ वि मोहुदए जइणो विरखावण- फलमित्थ बिहारगहणं तु ॥ ६० ॥ पतस्यापि विधिप्रतिषेधात् प्रतिषेधेन नियमेनावश्यन्तया द्र व्यतोऽपि बिहारेणापि माहोदय सनि यतः भिक्षोविंहारस्यापनफलं विहारख्यापनार्थमत्राधिकारे विहारग्रहणं कृतमा - चार्येणति गाथाऽर्थः । प्रयोजनान्तरमाह आईओ चित्र पडि-धनजयत्थं व हंदि सहाखं । विहिफासणऽत्थमहवा, सहविसेसाइविसयं तु ॥ ६०१ ॥ श्रादित एवाग्भ्य प्रतिबन्धवर्जनार्थ स्वक्षेत्रादौ हन्दि शि Jain Education International For Private बिहार क्षकाणां विहारग्रहणं विधेः स्पर्शनार्थमथवा प्रयोजनान्तर मेतच्छृष्यकविशेषादिविषयमेव, विशेषां परिणामका दिर्विहरणशीलो वेति गाथार्थः । उक्तं विहारद्वारम् । पं० व ३ द्वार । (२०) मार्गयतनामधिकृत्याह से भिक्खु वा भिक्खुणी वा गामाग्गुग्गामं दुइजमाखे पुरओ जुगमायाए पेहमाणे दद्रूण तसे पाणे उद्धट्टु पादं आ साहहु पायं रीइजा वितिरिच्छं वा कट्टु पायंडजा, सइ परकमे संजयामेव परिकमिजा नो उज्जुयं गन्छिजा, तो संजयामेव गामाणुगाम दूइजिजा । क्खू वा भिक्खुणी वा गामाणुगामं दू. प्रमाणे अंतरा सपाणाणिवा बीयाणि वा हरियाणि वा उदए वा मट्टिश्रा वा अविद्धत्थे सइ परकम • जाव नो उज्जुयं गच्छिआ, तो संजयामंत्र गामाणुगामं दइजिजा । (सू०-११४ स भिक्षुर्यावद् ग्रामान्तरं गच्छन् पुरत अग्रतः - युगमात्रम् चतुर्हस्तप्रमाणं शकटोर्द्धसंस्थितं भूभागं पश्यन् गच्छेत तत्र च पथि दृष्ट्रा त्रसान् प्राणिनः पतङ्गादीन् 'उद्धटु' ति पादमुद्धृत्यातलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छन् एवं संहृत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपान प्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पाणिकरा गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् श्रयं चान्यमार्गाभावे विधिः । सति त्वन्यस्मिन् पराक्रमे-गमनमार्गे संयतः सन् तेनैव पराक्रमेत्-गच्छेत् न ऋजुनत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति' से' इत्यादि, उत्तानार्थम् । आचा० २ ० १ चू० ३ ०१ उ० (पथि पद्कायप्रतिसेवना 'मूलगुणपडि सेवणा' शब्दे पञ्चमभागे ३४३ पृष्ठे उक्ता । ) (२१) यत्र अन्तरा ग्रामे चौरास्तत्र न विहरेत्से भिक्खु वा भिक्खुणी वा गामाणुगामं दूइजमाणे अंतरा से विरूवरूवाणि पचंतगाणि दसुगायगा - णि मिलक्खुणि अणायरियाणि दुसनप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीसि अकालपरिभोईसि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहारखडियाए पaजिजा गमलाए, केवली बूया - आयाणमेयं । तेलं बाला अयं तेणे अयं उवचरए अयं ततो गए ति कट्टु तं भिक्खु अक्कोसिज वा ०जाव उद्दविज वा वत्थं वा पत्तं वा कंबलं वा पायपुंछणं वा अच्छिंदि वा भिंदिज वा अवहरि वा परिदुविअ वा, ग्रह भिक्खुणं पुब्बोवदिट्ठा परिणा०४, जं तहप्पगाराई विरूवरूबाई पचंतियाणि दस्सुगायतलाखि ०जाव विहारबत्तियाए नो पवज्जिज्ज वा गमणाए तो संजया गामाणुगामं दूइज्जिज्जा । ( सू० - ११५ ) ।। स भिक्षुप्रमान्तरं गच्छन् यत्पुनरेवं जानीयात् नद्यथाअन्तरा - ग्रामान्तराल विरूपरूपाणि- नानाप्रकाराणि प्रास्यन्तिकानि दस्यूनां - चौराणामायतनानि - स्थानानि म Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy