SearchBrowseAboutContactDonate
Page Preview
Page 1317
Loading...
Download File
Download File
Page Text
________________ विहार विहार अभिधानराजेन्द्रः। चरमे भिक्षाकाले परितापितं पेयाक्षीरं येषु प्राप्यते तानि कथमित्याहकुलानि सम्यगवधारयन्ति । किमर्थमित्याह-आदेशाय प्राघूः | जेहिं कया उवस्सय-समणाणं कारणा वसहिहेउं । कास्तदा समागच्छेयुः, अतरणो ग्लानस्तदानीं पथ्यमुपयु परिपुच्छिय सदोसा, परिहरियव्वा पयत्तणं ॥ ६६१॥ जीत तदर्थमुपलक्षणत्वाद्वालाद्यर्थ च । अत्राऽप्येकस्य पर्याप्त गृहीत्वा प्रतिनिवर्तन्ते । यत आह- एक्केक' इत्यादि एक्कैक्कः इह श्रमणाः पञ्चधा, तद्यथा-शाक्याः, परिव्राजका, गेरुका साधुरन्यसाधुना संयुक्तो यस्मिन्नानयते तदेकैकं संयुक्त भ श्राजीवकाः,निर्ग्रन्थाश्च । तेषामेव वा कारणात् कारणमुद्दिश्येनार्थमुदरपूरमाहारमकैकस्य साधोरायाऽऽनयन्ति। इदमुक्तं त्यर्थः । कारणमेव व्यनक्ति, वसतिः-अवस्थानं तद्धेतोस्तनिभवति-प्राती साधु सहकेन पर्यटतः, तृतीयो रक्षपाल मित्तं यदिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः पआस्ते। द्वितीयस्यां वेलायां तयोर्मध्यादेक श्रास्ते अपरःप्रथ रिपृच्छयोपाश्रय मूलोत्पत्तिं पर्यनुयुज्य सदोषाः सावद्या दोमव्यवस्थितं गृहीत्वा प्रयाति, तृतीयस्यां तु द्वितीयवेलारक्ष पदुष्टास्ते उपाश्रयाः प्रयत्नेन परिहर्तव्याः। पालःप्रथमव्यवस्थितरक्षपालन सह पर्यटति । यस्तु वारद्वयं तथापर्यटति स तिष्ठति, एवं त्रयाणां जनानां द्वौ द्वौ वारी पर्यट- जेहिं कया उवस्सय-समणाणं कारणा वसहिहे। नं योजनीयम् । परिपुच्छिय निहोसा, परिभोत्तुं जे सुहं होइ ॥ ६६२ ॥ भोसहभेसजाई, काले य कुले य दाणसड्डाई। यैः कृता उपाश्रयाः श्रमणानां-निर्ग्रन्थवर्जानां शाक्यादीसग्गामे पेहिता, पेहेंति तो परग्गामे ॥ ६५७॥ । नां कारणाद्वसतितोस्तान् परिपृच्छय निर्दोषाः-निरवऔषधानि-हरीतक्यादीनि, भेषजानि-पेयादीनि, त्रिफलादी वास्ते उपाश्रयाः परिभोक्त 'जे' इति निपातः पादपूरणे , नि च । 'काले य'त्ति येषु कुलेषु यत्र काले बेलायां वा दानश्रा सुखं भवति । सुखनैव संयमबाधामन्तरेण ते परिभुज्यन्त शादीनि कुलानि एतानि स्वग्रामे प्रत्युपेक्ष्य ततः परग्रामे प्र इत्यर्थः। त्युपेक्षन्ते। जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । अत्र चालनां कारयति परिपुच्छिय सदोसा, परिहरियव्वा पयत्तेणं ॥६६३॥ चोयगवयणं दीहं, पणीयगहणं नणु भवे दोसा। यैः कृता प्राभृतिका-उपाश्रयेषु उपलेपनधवलनादिका जुञ्जइ तं गुरुपाहण-गिलाणगट्ठा न दप्पट्ठा ।।६५८॥ श्रमणाना-पञ्चानामपि साधूनामेव वा कारणास तिहेतोस्तान् परिपृच्छय सदाचाः उत्तरगुणैरशुद्धत्वात् , जइ पुण खद्धपणीए, अकारणे एक्कसि पि गिएिहजा । सावद्यास्ते उपाश्रयाः प्रयत्नेन परिहर्तव्याःतहियं दोसा तेण उ, अकारणे खद्धनिद्धाई ।। ६५६ ।। जेहिं कया पाहुडिया, समणाणं कारणा वसहिहेउं । नोदकः-प्रेरकस्तस्य वचनं चालनारूपं न तु तेषामित्थं दीर्घा परिपुच्छिय निदोसा, परिभोत्तु जे सुहं होइ ।। ६६४ ॥ मिक्षाचयों कुर्वतां प्रणीतस्य च दधिदुग्धादेग्रहणे दोषाः सू यैः कृता प्राभृतिका श्रमणानां साधुवर्जितानां तापसात्रार्थे परिमन्थमोहोद्भवादयो भवेयुः । सूरिराह-भद्र! युज्यते दीनां कारणाद् वसतिहेतोः तान् परिपृच्छय निर्दोषा इति तत्प्रणीतग्रहणं दीभिक्षाटनं च प्रापूर्णकग्लानार्थ न दार्थ मत्या परिभोक्तुं 'जे' इति प्राग्वत् सुखं भवति-सुखनैव तन्मनोबलवर्णादिहेतोः, यदि पुनः 'खद्धं' प्रचुरं प्रणीत-स्निग्धं परिभुज्यन्त इत्यर्थः। मधुरमिति अकारणे-गुर्वादिकारणाभावे एकशोऽपि गृह्णीयान्न तस्मिन् खद्धप्रणीतग्रहणे भवेयुर्दोषाः । कुत इत्याह अथ कीदृशे स्थाने वसतिरन्वेषणीया?, उच्यते-यावअकारणे आत्मार्थ यस्मात्तेन 'खद्धनिद्धाई ति प्रचुरस्निग्धा न्मानं वसितुमाकान्तं भवति तावन्मानं पूर्वाभिमु. नि भक्ष्यन्ते इति वाक्यशेषः । अतो गुरुग्लानादिहेतोः क्षेत्रप्र खवामगोपविष्टवृषभाकारं बुद्धया परिकल्प्य त्युपेक्षणे काले प्रणीतं गृह्णतां चिरं च पर्यटतां न कश्चिद्दोष प्रशस्तेषु स्थानेषु वसतियुज्यते । अथ इति। कुत्रावयवस्थाने गृहाणामावसतिः किंफला भवति?, इति उच्यतेअथ 'कुलाइ तह तस्स पंचेव'त्ति पदं व्याख्यायते । भिक्षामटन्तः कुलामि जानन्ति, कथमित्याह सिंगक्खोडे कलहो, ठाणं पुण नऽत्थि होइ चलणेसु । दाणे अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । अहिठाणे पोट्टरोगो, पुच्छम्मि व फेडणं जाणे॥६६॥ मामाए अवियत्ते, कुलाइ जाणंति गीयत्था ॥६६०॥ मुहमूलम्मि य चारी, सिरे अ ककुहे य पूअसक्कारो। दानश्रद्धानि-प्रकृत्यैव दानरुचीनि अभिगमश्रद्धानि-प्रति- खंधे पट्टीइ भरो, पुट्ठम्मि य घायो वसहो ।।६६६॥ पन्नाणुव्रतानि श्रावककुलानि सम्यक्त्वश्रद्धानि-अविरत- शृङ्गकखोडे-शृङ्गप्रदेशे यदि वसतिं करोति तदा निरसम्यग्दृष्टीनि तथैव मिथ्यात्वे-मिथ्यादृष्टिकुलानि मामका- न्तरं साधूनां कलहो भवति, स्थानमवस्थितिः पुनर्नास्ति निमा मदीयं गृहं श्रमणाः प्रविशन्त्विति प्रतिषेधकारीणि चरणेषु गाढप्रदेशेषु अधिष्ठाने आपादप्रेशे 'पुढे' ति 'अवियत्ते' ति नास्ति प्रीतिः साधुषु गृहमुपागतेषु येषां उदरं तस्य रोगो भवति, पुच्छे-पुच्छप्रदेश स्फेटनमपतान्यप्रीतिकानि एतानि कुलानि गीतार्थाः पर्यटन्तः सम्यग् नयनं वसतेर्जानीहि ॥६६॥ मुखमूले यदि वसतिः तदा चाजानन्ति उपाश्रयांश्च जानन्ति । | री भोजनसम्पत्तिः, प्रशस्ता, शिरसि शृङ्गयोर्मध्ये ककुदि च . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy