SearchBrowseAboutContactDonate
Page Preview
Page 1316
Loading...
Download File
Download File
Page Text
________________ (१२६७) विहार अभिधानराजेन्द्रः। पान्तराले यसतयः । कालतो-दिवा रात्री वा प्रत्यपायान् अथैतदेव व्याचष्टेजानाति, यथाऽत्र दिवा प्रत्यपाया न रात्री, रात्री न बाले वुढे सेहे, पायरियगिलाणखमगपाहुखए । दिवेति यथा दिवा रात्रौ चाऽयं पन्थाः सुगमो दुर्गमो तिथि उकाले जहियं,भिक्खायरिया उ पाउग्गा॥६५२॥ वा । भावतः-वपक्षण परपक्षण वा प्रेरित आक्रान्तोऽयं प्रामः पन्था वा न येति । अथ कः पुनः स्वपक्षःको वा परपक्ष षष्ठीसप्तम्योरर्थे प्रत्यभेदात् बालस्य वृद्धस्य शैक्षस्थाss इस्याह-'निराहगाइय'नि निहवाः-पावस्थादयः साधु बार्यस्य ग्लानस्य क्षपकस्य प्राघुबर्णकस्य च प्रायोग्या तब लिङ्गधारिणः स्वपक्षाः आदिग्रहणात्-चरकपरिव्राजकादयः | नुकूलप्राप्यमाणभक्तपाना त्रीनपि पूर्वापराहमध्याहुलक्षणान् परपक्षाः एवं प्रत्युपेक्षमाणास्तावद् प्रजन्ति यायविवक्षित-| कालान् यत्र भिक्षाचर्या भवति तत्क्षेत्रं गच्छस्य योग्यक्षेत्र प्राप्ताः । उक्तं गमनद्वारम् । मिति गम्यते। मथ नोदकपृच्छाद्वारमाह कथं पुनस्तत्प्रत्युपेक्ष्यत इत्याह खतं तिहा करित्ता, दोसीये नीणितम्मि उवयंति । सुत्तत्थाणि करिते, न वत्ति वञ्चंतगा उ चोएर। अनोखे बहुलद्धो, थोवंदन मा य रूसिजा ॥ ६५३ ॥ न करिति साहु चोयय,गुरूण निइआइमा दोसा॥६४८॥ क्षेत्र विधा-त्रीन् भागान् कृत्वा एकं विभागं प्रत्युषपरो मोदयति-क्षेत्रप्रत्युपेक्षका वजन्तः किं सूत्रार्थी कुर्व सि पर्यटन्ति , द्वितीयं मध्याह्ने, तृतीय साया। तत्र यते न वा ?, गुरुराह-न कुर्वन्ति, मा भूवन् गुरूणां नित्यवा त्र प्रातरेव भोजनस्य देशकालस्तत्र प्रथमं पर्यटन्ति । सादयो दोषाः, अतः सूत्रपौरुषीं कुर्वन्ति यदि कुर्वन्ति तदा अथ नास्ति प्रातः काऽपि देशकालस्ततो दोसीणे' मासलघु । अर्थपौरुष्या मासगुरु ।। पर्युषिते पाहारे निस्सारिते वदन्ति, यथा अन्यान्येषु गृहेषु 'थण्डिलपडिलेहहालंदे' सि पर्द व्याख्यानयति पर्यटद्भिः बहुः-प्रचुर आहारो लब्धस्तेन च भूत मिदं भाजनम् , अतः स्तोकं देहि, मा च रुषः-मा रोपं सुत्तत्थपोरिसीओ, अपरिहवेंता वयंति जहॉलंदी। काषीर्यदेते न गृह्णन्तीति, एतच्चामी परीक्षार्थ कुर्ववन्ति किथंडिल्ले उवमोग, करिति रसिं वसंति जहिं ॥ ६४६ ॥ मयं दानशीलो न वेति । यथालन्दिकाः सूत्रार्थपौरुष्यावपरिहापयन्तो विहारं भि- अहव न दोसीणं चिय, जाणीमो देहि थे दहि खीरं । क्षाचर्या च तृतीयस्यां पौरुष्यां कुर्वाणा बजन्ति । यत्रच खीरे व य गुल गोरस-थोवं थोवं च सव्वत्थ ॥६५४॥ रात्रो वसम्ति तत्र स्थण्डिले--कालग्रहणादियोग्ये उपयोग अथवा न वयं दोसीणमेव जानीमः,किंतु-देहिणे' अस्मभ्यं कुर्वन्ति। दधि क्षीरं च । क्षीरे लब्धे सति घृतं गुडं गोरसं च याचयिकेन विधिना गच्छवासिनस्तत्र क्षेत्रे प्रविशन्तीत्याह स्वा सर्वत्र स्तोकं स्तोकमेव गृह्णन्ति । एवं तावत्प्रशस्यौ सुत्तत्थे अकरेंता, भिक्खं काउं अइंति अवरहे। यौ भिक्षाया देशकाली यानि च भद्रककुलानि तानि सभ्य गवधारयन्ति , यथा बालवृद्धक्षपकादीनां प्रथमद्वितीयवितियदिणे सज्झामओ,पोरिसि श्रद्धाऍ संघाडो॥६५०॥ परीपहार्दितानां समाधिसन्धारणार्थ प्रातरेव तेषु पेयादीनि सूत्रार्थावकुर्वन्तः प्रस्तुतक्षेत्रासम्ने ग्रामे भिक्षां कृत्वा यानि चापनीयन्ते एवमेकस्य पर्यायं गृहीत्वा यसतिमागसमुद्दिश्यापराहे विचारभूमि स्थण्डिलानि प्रत्युपेक्षमाणा म्यालोचनादिविधिपुरस्सरं समुद्दिश्य मध्याहे द्वितीये भिविवक्षित क्षेत्रम् 'अइंति' ति प्रविशन्ति, ततो वसति गृही. क्षां पर्यटन्ति। त्वा, तत्राऽवश्यकं कृत्वा, काले प्रत्युपेक्ष्य, प्रादोषिकं स्वा कथमित्याह-- भ्याय कृत्या, प्रहरद्वयं शेरते। ये तु न शेरते ते अर्द्धरात्रिकवैरात्रिककालद्वयमपि गृहन्ति । ततःप्राभातिकं कालं गृही. मज्झण्हें पउरभिक्खं,परिताविय पेज्ज जूसपयकढियं । स्वा द्वितीयदिने स्वाध्यायः कर्तव्यः। ततोऽर्द्धयां पौरुष्या प्रोभासिमणोभासिय, लब्भह जं जत्थ पाउग्गं..६५५॥ मतिकान्तायां संघाटको भिक्षामटति। मध्याह्ने प्रचुर भै तथा परितापितं-परितलितं सुकुमाएतदेवाह लिकादि यत्कान्तं, यद्वा-परितापितं कथितं; कट्टरादिकमि त्यर्थः, पेया-यवागू. यूषो-मुगरसः तथा पयो दुग्धं कथिवीयारभिक्खचरिया, वुत्ताण विरुग्गयम्मि पडिलेहा । तं-तापितम् एवमवभाषितमनवभाषितं वा यद्यत्र प्रायोग्यचोयग भिक्खायरिया, कुलाइ तहवस्सयं चेव ॥६५॥ मन्विष्यते तत्तत्र यदि लभ्यते तदा प्रशस्तं तत् क्षेत्रम् , अविचारभूमिः प्रथममेवापराहे प्रत्युपेक्षणीया, ततो रात्रा पाऽप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवृस्य समुद्दिश्य संशाभूबुषितानामचिरोद्गते सूर्ये अर्द्धपौरुष्यां भिक्षाचर्यायाः प्र मिगल्या वैकालिकी पात्रादिप्रत्युपेक्षणां कृत्वा सायाहेतस्युपक्षणा भवति । अत्र नोदकः प्रश्नयति, किमिति प्रात तीयविभागे भिक्षामटन्ति । रारभ्य भिक्षाचर्या विधीयत ? सूरिरभिदधाति एवं भिक्षा कथमित्याहवयाँ कुर्वाणाः कुलानि-दानकुलादीनि तथोपाश्रयं च चरिमे परिताविय पे-ज्जक्खीर पाएस अतरणट्ठा। शास्यन्तीति समासार्थः। एकेक्कगसंजुत्तं, भत्तऽटुं एकमेकसि ॥ ६५६ ॥ ३२५ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy