SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (&) अभिधान राजेन्द्र | मस्स नस्ते द्वज्ञानिनः, व्यज्ञानिनो वा, तत्र ये हुयज्ञानिनस्ते मत्यशानिनः श्रुत्यज्ञानिनश्च, ये व्यज्ञानिनस्ते मत्यज्ञानिनः, श्रुताशानिनो विभङ्गज्ञानिनक्ष, योगद्वारे मनोयोगिनो, बाग्योगिनः, काययोगोऽयोग, लत्राऽयोनिनः शैलेशीमवस्थां प्रतिपन्नाः, उपयोगद्वार माहारद्वारं च श्रीन्द्रियबत्, उपपात पतेवधः सप्तमनरकाऽदिवर्जेभ्यः । उक्तं च-" सत्तममहिनेरहया. तेऊ बाऊ अंतरुब्बट्टा । न वि पावे माणुस्सं तद्देवसंखाडया सव्वे ॥ १ ॥ " इति । स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पश्योपमानि समुद्धातमधिकृत्यमरणचिन्तायां समवहता अपि निवन्ते श्रसमवहता अपि । नवद्वारे अन्तरमुद्धृत्य सर्वेषु नैरयिकेषु सर्वेषु वतियोनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यसानेषु गच्छन्ति श्रत्थगतिया सिज्भति ०जाब अंतं करेंति " इति । श्रस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका ये निष्ठितार्था भवन्ति । यावत्करणात्- "बुज्भंति, मुच्चंति, परिनिव्वायंति, सब्यदुक्वाणमंत करैति । " इति द्रष्टव्यम् । तत्र अणिमाऽऽद्यैश्वर्याऽऽप्त्या तथाविधमनुष्यकृत्यापेक्षया निष्ठि ताथा इति सर्वविदोऽपि कैश्चित् सिद्धा इष्यन्ते, ततो माभूतेषु संप्रत्यय इति तदपोहायाऽऽह - बुध्यन्ते निरावरणत्वा केवलावबोधेन समस्तं वस्तुजातम्, एते चासिद्धा अपि भवस्थषलिम एवम्भूता वर्त्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह- मुच्यन्ते ' पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा, एतेऽपि चापि निर्वृत्ता एव परारष्यन्ते मुक्तिपदे प्राप्ता अपि तीर्थमिफारदर्शनाऽऽदिहाऽऽगच्छन्ति इति वचनात्, ततो भूसगोचरा मन्दमतीनां धीरित्याह-' परिनिर्वान्ति' विध्यातसमस्त कर्म्महुतवहपरमाण्वो भवन्ति इति । किमुक्तं भवति ?सर्वदुःखानां शरीरमानसमेदानामन्तं विनाशं कुर्वन्ति, श्रत tre गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिकाः, सिद्धिगतावपि गमनात्, 'परीत्ताः ' प्रत्येकशरीरिणः सङ्ख्येयाः संadeकोटिप्रमाणत्वात् प्रशप्ताः 'हे श्रमण ! हे श्रायुष्मान् ! उपसंहारमाह - 'सेत्तं मणुस्सा ।' जी० १ प्रति । श्राचा० । स्था० । सूत्र० । पं० सं० ति० । ( दण्डकप्रतिवद्धा अधिकारा श्रक्रियाssदयो ऽन्तक्रियाऽऽदिशब्देषु ) errassदिषु त्रिषष्टिरात्रिन्दिवं यौवनम् - हरिवासरम्मयवासेसु गं मगुस्सा तेवट्ठिए राईदिएहिं संपत्तजोव्वणा भवति । (स० ६३ सम० ) देवकुरुउत्तर कुरासु णं मणुया एगूणपनं राईदिएहिं संपत्त जोव्वणा भवंति । स० ४६ सम० । सम्प्रति मनुष्यस्य सचित्ताऽऽदिभेदात् त्रिविधस्याप्युपयोगमाह सचित् पव्वाण, पंथुवएसे य भिक्खदाणाऽऽ । सीस चित्ते, मीसऽट्टिसरक्खपहपुच्छा ।। ५१ ।। सचि इति पठी सप्तम्योरर्थं प्रत्यभेदात् सचित्तस्य मनुष्यस्य प्रयोजनं पथि पृष्ठे उपदेशः कथनं, तथा भिक्षाऽऽदानम्, श्रादि शब्दाइ सत्यादिदानं चोप पोगः, (अच्चित्ते) श्रचित्तस्य शिरसोऽस्थि, तद्धि लिङ्गे व्याधिविशेषापनोदाय बर्षित्वा दीयते, २५ Jain Education International यद्वा-कदाचित्कप्रित्परिरुष्ट राजाऽऽदिः साधूनां विनाशाय कृतोद्यमो भवेत् । ततस्ते साधवः शिरोऽस्थिकमादाय कापालिक नंष्ट्रा देशान्तरं व्रजितुमिच्छन्तीति तेन प्रयोजनं, तथा मिश्रस्य मनुष्यस्योपयोगः, (अट्ठिसरक्खिति ) अस्थिभिराभरणकल्पैर्भूषितस्य सरजस्कस्य सरक्षाकस्य या भस्मावगुण्ठितवपुष्कस्येत्यर्थः कापालिकस्य पार्श्वे यत् पथि विषये प्रच्छनम् । पिं० । ( श्रप्रेतनविषयस्तु 'वाउकाइय ' शब्दे वक्ष्यते ) " ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतक -डिलताविलसितप्रतिमम् ॥ १ ॥ " सूत्र० १ श्रु० १५ श्र० । " मानुष्यकात्परिभ्रप्रै-र्लभ्यते न मनुष्यता । ” आ० क० १ sto | ( मनुष्यत्वस्य दौर्लभ्यम् 'चउरंग' शब्दे तृतीभागे २०५१ पृष्ठे उक्तम् ) ( मनुष्यशरीराणां जघन्योत्कृष्टपदे संख्या 'सरीर' शब्दे ) छव्हिा मगुस्सा पत्ता । तं जहा जंबूदीवगा, धासंदीपुरच्छिमद्धगा, धायइसंडदीवपच्चच्छिमद्धगा, पुक्खरखरदीवपुर च्छिमद्धगा, पुक्खरखरदी बढपच्चच्छि - मद्धगा, अंतरदीवगा । अवा- छव्विहा मगुस्सा पष्पता । तं जहा- मुमिस्सा ति०३ - कम्मभूमगा १, अक्रम्मभूमा २, अंतरदीवगा ३ । गन्भवक्कं तिश्रम गुस्सा ति० ३कम्मभूमिगा १, कम्मभूमिगा २, अंतरदविगा ३ । ( सूत्र - ४६० ) स्था० ६ ठा० ३ उ० । " ' वारस मुहुत्तगब्भे, इश्ररे चउवीस विरह उक्कोसो । तद्विरहकालः संमूर्च्छजमनुष्याणां कियता कालेन भवतीति प्रश्नः, अत्रोत्तरम् - इह मनुष्या द्विविधाः सम्मूच्छंजाः, गर्भजाश्च । तत्त्राऽऽद्याः कदाचिन्न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहत्तांन्तरकालस्य प्रतिपादितत्वात् उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तस्थितिकत्वेन परतः सर्व्वेषां निर्लेपकत्वसम्भवात्, यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्तु श्रसङ्ख्याताः, इतरे तु सङ्ख्येया भवन्तीत्यनुयोगद्वारवृत्तौ । त्रसत्वं - त्रसत्वेनोत्पत्तिः सततमनवरतं, जघन्यत एकं समयमुत्कर्षत श्रावलिकाऽसङ्ख्येयभागं कालं, परतो ऽवश्यमन्तरम् । श्रपि च-आस्तां सामान्येन त्रसत्वम्, किन्तु - द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियास्तिर्यक्पञ्चेउर्जाोः शेषाः प्रत्येकं नारका अनुत्तरसुरवज्जाः शेषाः न्द्रियाः सम्मूर्छजमनुष्या अप्रतिष्ठाननरकावासनारकबप्रत्येकं देवाश्च निरन्तरमुत्पद्यमाना जघन्यत एकं समयमुत्कृष्टत श्रावलिकाया असङ्ख्येयभागं कालम् इति पञ्चसंग्रहवृत्तौ ४५ पत्रे, एतदक्षरानुसारेणोत्कृष्टतः कदाचिदावलिकाया असङ्ख्येयभागकालानन्तरं सम्मूर्छजमनुष्याणां चतुर्विंशतिमुहूर्त्तविरहकालः सम्भवतीति । ६५ प्र० । सेन० ३ उल्ला० | ; For Private मणुस्तक्खेत- मनुष्यक्षेत्र - न० । मानुषोत्तरपर्वत सीमात्रे मनुस्याणां क्षेत्रे, जी० ३ प्रति० ४ अधि० । (मनुष्यक्षेत्रे द्वौ समुद्रौ इति 'समुद्र' शब्दे द्रव्यम्) समयखेत्ते गं भंते! केवतियं श्रयामविक्खंभेणं केवति ए Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy