SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मणुस्स अथ के ते मनुष्याः 21 सूरिराह- मनुष्या द्विविधाः प्रज्ञप्ताः । तद्यथा-संमूमिमनुष्याश्च, गर्भयुक्तकान्तिकमनुष्याध, चश स्वगतानेकभसूचकी, तत्र संमृच्छममनुष्यप्रतिपादनामाह-कहि येते!' इत्यादि कय भइन् ! संमूमि नुष्याः संमूर्च्छन्ति ?| भगवानाह - गौतम ! " तो मगुस्सले से जाप करेंति' इति जी०) तेसि भंते! इत्यादि) शरीराणि त्रीणि श्रदानिकजसका मेगान गाना - धन्यत उत्कर्षतआला सहस्येभागप्रमाया, संदननसंस्थानकपालेश्याद्वानि यथा प्रीन्द्रियाणाम्। इन्द्रद्वारे प न्द्रियाणि, शिद्वारवेदद्वारे अपि द्वन्द्रियंवत् पयष्टिद्वारे श्र पर्यायः दर्शनानयोगोपयोगद्वाराणि (बच्चा) - थिवीकायिकानाम् आहारो यथा द्रियाणाम उपपात मैराजाख्यातवां युष्कवः स्थिति यतः उत्कर्षतोऽप्यन्तमुंह प्रमाणा नवरं जयम्यपदा दुष्टमधिकं वेदितव्यं मारणान्तिकसमुद्घातेन समवता आप म्रियन्ते असमग्रता, अनन्तरमुत्य नैरविकदेवासंस्थेवर्षायुष्कवर्जेषु शेषेषु स्थानेषूपपद्यन्ते श्रत एव गत्यागतिद्वारे द्वागतिका द्विगतिकास्तिर्यङ्मनुष्यगत्यपेक्षया, परीताः प्रत्येकशरीरिणोऽसंख्येयाः प्रज्ञप्ताः । हे श्रमस! दे आयुष्मन् ! उपसंहारमाह - (सेचं संमुममस्सा) उक्काः संमूमिमनुष्याः । अधुना गर्मव्युत्क्रान्तिकमनुष्याना " अथ के गर्भान्तकमनुष्याः । रराह-गर्भम्युत्का विक्रमनुष्यास्त्रिविधाः प्रताः, तद्यथा कम्र्म्मभूमकाः, अकर्मभूमकाः, अन्तरद्वीप जा तत्र कर्म कृषिवाणिज्यादि मान ठानं या कर्मप्रधाना भूमिर्वेषां ते कर्मभूमा समा सान्तो ऽप्रत्ययः कर्म्मभूमा एव कर्मभूमकाः एवमकर्मा यो 3 Jain Education International (६) अभिधानराजेन्द्रः । कविकता भूमिर्वेषां ते अकर्मभूमास्त एयाकर्मभूमकाः, अन्तरशाद मध्यवाची, अन्तरे समुद्रस्य मध्ये द्वीपा अ तरद्वीपास्तद्गता अन्तरद्वीपगाः । ( एवं मगुस्सभेत्री भाणियवो जहा परणत्रणाय इति ) एबम् उक्लेन प्रकारेण मनुष्यभेदो मणि यथा प्रज्ञापनायां सवातिय इति तत एव परिभावनीयः (ते समासतो इत्यादि) पर्याप्तापर्यास पाठसिजे शरीराऽऽदिद्वारफलापचिन्ता शरीरारे पक्ष शरीराणि । तद्यथा-वारिक क्रियमाहारकं तेजर्स का मेण च, मनुष्येषु सर्वभावसम्भवात् श्रवगाहनाद्वारे जयम्यतोऽवगाहना ताब्ययभागमात्रा उत्कर्षतस्त्रीणि गानि संहननद्वारे पपि संहननानि संस्थानद्वारेashi संस्थानानि कषायद्वारे क्रोधकायिणोऽपि मानकपाथोऽपि माथापयिणोऽपि लोकायिपि अकषाfrणोऽपि वीतरागमनुष्याणामकषायित्यात् संशाद्वारेश्राहार संशोपयुका भयसंशेोपयुक्ता मैथुनसंशोषयुक्ता लोभसंशोपयुक्त नाथ निश्वयतो वीतरागमनुष्याः व्यवहारतः सर्व एव चारित्रिणो लोकोत्तरचितलाभात् तस्यापि विश्वात उस मियांसाधकं सर्व ज्ञेयं लोकोत्तराऽऽश्रयम् । संज्ञालोका 55या सर्वा, भवाङ्कुरजलं परम् ॥ १ ॥ " लेश्याद्वारे कृष्ण लेश्याद्वारे - कृष्णलेश्या मीललेश्या: कापोत लेश्यास्तेजोलेश्याः पद्मलेश्णः शुक्ललेश्या अलेश्याश्च सत्रालेश्याः परमशुक्लध्यायिनोऽयोगिनः इन्द्रपहारे-धोत्रेन्द्रियायुक्ताः यावत्प नेन्द्रियोपयुक्त नोइन्द्रियोपयुक्ताश्च तत्र मोहन्द्रियोप " , मगुस्स यः केवलिनः समुद्घातरे सप्ताऽपि समुदयाता, मनुष्येषु सर्वमात्। समुद्धातसंग्राहिका नेमा माथा-" वेवसायमर लिए परिहारे। केलियस मुम्यासस समुरा मेमहिया ॥१७" संविद्वारे संझिनो ऽपि नासशिनोऽसंशिनोऽपि तत्र कोशिनः संशिनः केवलिनः । वेदद्वारेस्त्री केश अपि पुरुषवेदा अपि नपुंसकवेदा श्रपि श्रवेदाः सूक्ष्मसं परायाऽऽदयः, पर्याप्तिद्वारे पञ्च पर्यापर्यायः भाषामनपत्योरेक " " दृष्टिद्वारे त्रिविधयोऽपि तथा केचिन मि के चित् सम्ययः केचित् सम्यगमिष्यारएवः। दर्शनद्वारेचतुर्विधदर्शनाः, तद्यथा-चतुर्दर्शना श्रन्चतुर्दर्शना अवधिदर्शनाः केवलिदर्शनाश्च ज्ञानद्वारे ज्ञानिनोऽज्ञानिनश्च तत्र मिथ्यादृयोऽज्ञानिनः सम्यग्दृष्टयो ज्ञानिनः (नालाखि यंत्र तिरिण श्राणाणि भयणार इति ) ज्ञानानिपञ्च मतिज्ञानाऽऽदानि अज्ञानानि त्रीणि मत्यज्ञानादी नि तानि भजनया ज्यानि सा च भजना एवं वित् द्विज्ञानिनः केचित् विज्ञानिनः केचिच्चतुर्ज्ञानिनः केचिदेकज्ञानिनः, तत्र ये द्विज्ञानिनस्ते नियमादाभिनिबोधिकक्षानिः श्रुतवानिनश्च ये विज्ञानिनस्ते मतिज्ञानिनः श्रुतज्ञाननोऽधिज्ञानिन अथवा प्राभिनियोधिकशानिक भूतकानिनो मनः पर्यवज्ञानिश्च श्रवविज्ञानमन्तरेणापि मनः पर्ययज्ञानस्य सम्भवात् । सिद्धाभूतायी तथा नेक शोऽभिधानात ये चतुनिस्ते श्रभिनियोधिनः श्रुतानि धानिनो मनः पर्यवठानिन - निमस्ते केवलशानिनः केशानसद्भावे शेपज्ञानापगमात् "नम्मि उ दाउमाथि नागे" इति पचना न केवल ज्ञानप्रादुर्भावे कर्य शेषज्ञानापगमः ?, याचता यानि शेपाि मत्यादीनि ज्ञानानि स्वस्वाऽऽवरलक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वाऽऽवरविलये तानि सुतरां भवेयुश्चारित्रपरिणामवत्। उक्तं च आवरणसविगमे वि ति महसुयाऽऽईणि । श्रवरणसव्वविगमे, कह ताई न होंति जीवस्स ? ॥ १ ॥ " उच्यते-इद्द यथा जाताय मरकताSSदिलोदिन्धस्य यावाद्याऽपि समूलमलापगमस्नायत् यथा यथा देशतो मलविलयस्ता तथा देशोऽभिव्यक्तिपजायते सा च कचित् कदाचितकारा तथा मनोऽपि सकलकालकलापावलम्विनिखिल पदार्थमा परिच्छेदकर पारमार्थिक स्वरूपस्यापि श्रावणमपट उतिरोहितस्य पापप्राद्यापि निखिलकर्ममापनमस्ता पद्यथा यथा देशनः कर्ममलोषदस्तथा तथा तस्य विि म्भते सा क्यचित् कदाचित् कथञ्चिदनेकप्रकारा । उक्कं " मलमिति येथा उमेकप्रकारतः। कर्मविदात्मि ज्ञप्ति स्तथा ऽनेकप्रकारतः । १।" सा चाऽनेकप्रकाराता मतिश्रुता 55 दिन सेवा। ततो यथा मरकताश्मिरशमलामसंभवे समस्तास्पदेशयव्यवच्छेदेन परिस्कुटरूपैका भिव्याक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावर हातापरोपदेशज्ञानव्यवच्छेदेन एकरूपा श्रतिपरिस्फुटा सर्वचस्तुपर्यांयप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुलसति उक्त ख-यथा जास्यस्य रत्नस्य निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्ति विंशतिस्तद्वदात्मनः १' इति|ये अज्ञानि " For Private & Personal Use Only " 9 2 , www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy