SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ (१२२०) बिमाणवास अभिधानराजेन्द्र:। सोहम्मीसाणेसु दोसु कप्पसु पिणापा(च)नासमय- एए खलु अहिंगारा, अज्मयणम्मी वित्तीए ॥३४२॥ सहस्सा पमत्ता । (सू०६.x) अस्थाध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः सट्टि 'ति सौधर्म द्वात्रिंशदीशाने चाष्टाविंशतिधिमान-| पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिलक्षाणीति कृत्वा षष्टिस्तानि भवन्तीति । स०६० सम। कारख इत्येते पश्चार्थाधिकाराम्तांश्च यथायोग सूत्र एव भविष्याम इति। ईसाणे खं कप्पे अट्ठावीसं विमाणावाससयसहस्सा प नामनिष्पचे तु निक्षेपे विमुक्तिरिति नाम, भस्य च सत्ता। (सू०२८४)स०२८ सम०। नामादिनिक्षेपः उत्तराध्ययनान्तःपाति विमोक्षाध्ययनवदिसोहम्मसणंकुमारमाहिंदेसु तिसु कप्पेसु वावचं विमाणा- त्यतिदेषु नियुक्तिकार पाहबाससयसहस्सा पत्ता । (मू० ५२) स. ५२ सम० । जो चेव होइ मुक्खो, साउ विमुत्तिपगयंत भावेणं । सहस्सारे शं कप्पे छ विमाणावाससहस्सा पासा । देसविषुका साहू, सब्वविमुक्का भवे सिद्धा ॥ २४३॥ (सू० ११६४) स० ११६ सम। य एष मोक्षः सैव विमुकिः, अस्याश्च मोक्षवम्मिक्षेप - माहिंदे शं कप्पे भट्ट विमाणावाससयसहस्सा पएण त्यर्थः । प्रकृतम् अधिकारो भावविमुक्त्येति । भावषिमुक्तिपा(सू० १३१)स०। स्तु देशसर्वभेदात् द्वेधा-तत्र देशतः साधूनां भवस्थकेवलि पर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचसंतए कप्पे पनासं विमाणावाससहस्सा पगणता । टनादिति । (सू० ५.४)स०५० सम। सूत्रानुगमे सूत्रमुचारयितव्यम् । तदम्विमाखावलिया-विमानावलिका-स्त्री०। भावलिकाप्रविष्षु भणिश्चमावासमुर्विति जंतुणो, प्रैवेयकादिविमानेषु, प्रक्षा०२ पद । पलोयए सुश्चमिणं अणुत्तरं । विमायोववमग-विमानोपपत्रक-पुं० विमानेषु-सामान्यरू- विउस्सरे विन्नु अगारबंधणं, पेपपत्रो विमानोपपन्नकः । जी. ३ प्रति०४अधिः । प्रैवेय अभीरु भारंभपरिग्गहं चए ॥१॥ कानुत्तरलक्षणविमानोपपन्ने कल्पातीते वैमानिकभेदे, स्था. मा बसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तरीरं २ ठा०२ उ०। वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवःविमाया-विमात्रा-स्त्री० । विविधा मात्रा विमात्रा। सूत्र १ प्राणिन इति, बससवपि गतिषु यत्र यत्रोत्पद्यन्ते तत्रतश्रु०२ १० । अनेकविधमात्रायाम् , विशे। जानित्यभावमुपगच्छन्तीत्यर्थः । एतच मौनीन्द्रं प्रवचनमविमिस्स-विमिश्र-त्रि०। युक्ने, विशे०माचा। नुत्तरं श्रुत्वा. प्रलोकयेत्-पर्यालोचयेद, यथैव प्रवचने नित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः । एविमउल-विमकुल-त्रि० । विकसिते, नं०।ौ० रहा। तच्च श्रुत्वा प्रलोक्य च विद्वान् व्युत्सृजेत्-परित्यजेत् विसक-विमुक्त-त्रि० । निःसने, आचा०२७०४०। लोभ अगारवन्धन-गृहपाश पुत्रकलनधनधान्यादिरूपम् । किम्भू. द्वेषत्यक, प्रश्न. ३ संव. द्वार । प्राचा। तः सन् ? इत्याह-मभीरुः-सप्तप्रकारभयरहितः परीषदोपिमुक्कसंधिबंधण-विमुक्कसन्धिबन्धन-त्रिकासयीकृतसन्धा- पसर्गाप्रपण्यम प्रारम्भ-सावधमनुष्ठानं परिग्रहं सवाने, भ०६ श० ३३ उ० । लीकृताङ्गसन्धाने, प्रश्न.१ प्रा-1 घाभ्यन्तरं त्यजेदिति ॥१॥ श्र० द्वार। साम्प्रतं पर्वताधिकारेविमुस-विमुक्त-त्रि० । विविधं मुक्तः । अनेकैः प्रकारैर्मुक्ने, तदागयं भिक्खुमणंतसंजयं, (“विमुत्ता हु ते जणा" इत्यादिसूत्रम् (७४) लोगविजय' शम्बेऽस्मिन्नेव भागे ७२७ पृष्ठे व्याख्यातम् ।) अमेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिवं नरा, विमलया-विसकता-स्त्री०। धर्मोपकरणेष्वपि अमूर्खायाम्, दश०७०। __सरेहि संगामगयं व कुंजरं ।। २॥ विपत्ति-विमुक्ति-स्त्री० । मोक्ष, आचानिक्षेपः चतुर्थचूडा- | तयाभूतं साधुम-अनित्यत्वादिवासनोपेतं व्युत्गृ हक धनं त्यक्तारम्भपरिप्रहं, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यम् रूपं विमुक्तयध्ययनमारभ्यते । अस्य चायमभिसम्बन्धः, इहा यतः संयतस्तम् अनीरशम्-अनन्यसरशं विद्वांस-जिनानन्तरं महावतभाषनाः प्रतिपादिताः , तदिहाप्यनित्य गमगृहीतसारम् एषणार्या बरन्त-परिशुखाहारादिना वर्सभावना प्रतिपाचते, इत्यनेन सम्बन्धेनायातस्यास्याध्यय मानं तमित्थंभूतं भिचुनरा:-मिध्यायः-पापोपहतारमानः नस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्रोपकमान्त चाग्भिः-असभ्यालाः तुदन्ति-व्यथन्ते, पीडामुत्पादकगतमाधिकारं वयितुं नियुक्किदाह म्तीत्यर्थः, तथा लोष्ठप्रहारादिभिरभिद्रवन्ति चाकमिति प्रशिच्चे पन्चए रुप्पे, अगस्स तहा महासाद्दे य। । स्टान्तमा-शरैः संपामगतं कुखरमिव२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy