SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ बिमाण अभिधानराजेन्द्रः। विमाणवाम वर्णानि स्वस्तिकलश्यानि स्वस्तिकस्वजानि सस्तिकश- अबाह्यकालिकतभेने च द्विधा एकाऽस्पग्रस्थार्था. काराणि स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोस- तथाऽन्या महाग्रन्थार्था । अतः बुल्लिकाविमानप्रविभक्तिर्मरावतंसकानि', 'हंता अस्थि 'इत्यादि, समस्तं प्राग्वत् , हती विमानप्रविक्तिरिति । पा० नं० । व्यः । •मवरमा 'एवढ्याई पंच श्रीवासंतराई' इति कराव्यम् , खुडियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीस उदयास्तापान्तरालमं पञ्चगुणं क्रियत इति भावः । 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त ! विमानानि कामानि उद्देसणकाला पएणता । (सू०४०४) कामावानि कामप्रभाणि कामकान्तानि कामवर्णानि का- महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचचामलेश्यानि कामध्वजानि कामशृङ्गाराणि कामशिष्टानि काभकूटानि कामोत्सरावतंसकानि ?, 'हंता अस्थि' इत्यादि लीसं उद्देसणकाला पएणता। (सू० ४१+ ) स. सर्वे पूर्ववत्, नबरमत्रोदयास्तापान्तरालक्षेत्रं सप्तगुणं करी-| ४१ सम। व्यं, शर्ष तथैव ।' अस्थि णं भंते !' इत्यादि, सन्ति भदन्त! विमाणभवण-विमानमवन-नाविमानाकारे भवने, "विमाविजयबैजयन्तजयन्तापराजितानि विमानानि ?, 'हंता - णभवणं सुविणे पासह" विमानाकारं भवनं विमानभवनम् , स्थी' त्यादि, प्राग्वत् , नवरमत्र 'एवढ्याई' नव श्रीवासं | अथवा देवलोकाद् योग्यतरति तन्माता विमानं पश्यति,यस्तु तराई' इति वक्तव्यं शेषं तथैव । उक्ता नरकात्तन्माता भवनमिति । भ० ११ श०११ उ० । कल्प० । "जाबर उदेह सूरो. जावद सो प्रथमेइ अवरेणं । विमाणवरपोंडरीय-विमानवरपुण्डरीक-न० । विमानवरेणु तिय पण सत्त नवगुणं , काउं पत्तेय पत्तेयं ॥१॥ मध्येषु पुण्डरीकमिव, अत्युत्तमत्वात् । विमानोत्तमे, सीयालीससहस्सा, दो य सया जोयणाण तेवट्ठा। कल्प०१ अधि० ३ क्षण। इगवीससट्ठिभागा, कक्खडमाइम्मि पेच्छनरा ॥२॥ विमाणवास-विमानवास-पुं० । सुरलोके,प्राव०३ अ०भ०। एयं दुगुणं काउं, गुणिजप तिपणसत्तमाहिं। आगयफलं च जं तं , कमपरिमाणं बियाणाहि॥३॥ सोहम्मे णं भंते ! कप्पे केवइया विमाणवासा चत्तारि विसकमेडिं, चंडादिगईहि जंति छम्मासं। पपत्ता ,गोयमा वत्तीसं विमाणवाससयसहस्सा पसत्ता, तह वि य न जति पारं, केसि चि सुरा विमाणाणं॥४॥" एवं ईमाणाइस अदा सवारसभट्टचत्तारि एयाई सयसहजी० ३ प्रति०१ उ०। स्साई परमासं चत्तालीसं छएयाई सहस्साई आणए पाणए विमाबपत्थड-विमानप्रस्तट-पुं०। विमानसम्बन्धिषु घमस- चत्तारि मारणच्चए तिमि.एयाणि सयाणि । एवं गाहाहिं मभागेषु , सौधर्मेशानयोस्त्रयोदश विमानप्रस्तटा भवन्ति । माणियन्वं । (सू० १५०+) स० १५० सम० । सनत्कुमारमाहेन्द्रयोर्वादश , ब्रह्मलोके पद , लाम्तके पश्च, शुक्र चत्वारः. एवं सहस्रार आमतप्रासतयोश्चत्वारः, वत्तीसट्ठावीसा, वारस अट्ट चउरो सयसहस्सा। एवमारणाच्युतयोंवेयकेवधस्तनमध्यमोपरिमेषु त्रयः, म पना चत्तालीसा , छच्च सहस्सा सहस्सारे ॥१॥ उत्तरेपु एक इति द्विषष्टिस्ते भवन्ति । सः। प्राणयपाणयकप्पे,चत्तारि सयाऽऽरणच्चुए तिथि। सम्वे वेमाणियाणं वासहि विमाणपत्थडा पस्थडग्गेणं सत्त विमाणसयाई, चउसु वि एएसु कप्पेसुं ॥२॥ पएणत्ता । [सू० ६२४] एकारसुत्तरं हे-द्विमेसु सत्तुत्तरं सयं च मज्झिमए । 'सव्व' ति सर्वे वैमानिकानां देवविशेषायां संम्बन्धि- सयमेगं उवरिमए, पंचेव अणुत्तरविमाणा ॥३॥ नो द्विषष्टिविमानप्रस्ता-विमानप्रतराः प्रस्तनाग्रेस प्र (-सू० ४३ ) भ० १ श. ५ उ०। स्तटपरिमाणेन प्राप्ता इति । स०६२ सम। साधुचर्याफलभोगवस्थानविशेषमाह " सोहम्मे णं भंते ! कप्पे केवया विमाणायासा पगण ता',गोयमा! वतीसं चिमाणावाससयसहस्सा पएणत्ता" भलोए शंकप्पे छ विमाशपरवडा, पत्ता, तं जहा- एवमीशानादिप्वपि द्रष्टव्यम् । एतदेवाह-एवं ईसाणाभरए विरए नीरए निम्मले वितिमिरे विसुद्धे । [२० ५१६] | इसुत्ति एवं गाहाहि भालियब्वं' ति 'बत्तीस अडवीसा' 'बंभलाए 'त्ति पञ्चमदेवलोके पडेब विमानप्रस्तटाः प्र इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः । प्रतिसप्ताः, श्राह च-"तेरस वारस ३छ पंच ५, वेब ६चत्तारि कल्पं भिन्त्रपरिमासा विमानावासा भवितव्यास्तरीका बउसु कप्पेसु॥१॥ गेविज्जेसु तिय तिय, ३-३-३-एगो य बाच्यः 'जाव तेणे विमाणे त्यादि यावत् पडिरूवा. नबरअलुत्तरेसु. भवे।" इति १३-१२-६-५-१६-६-१-सर्वेऽपि मभिलापभेदोऽयं यथा-" ईसाणे णं भंते ! कपणे केवइया ६२ द्विषाएः । स०४ सम। तद्यथा-'अरजा' इत्यादि सुगम विमाणावाससयसहस्सा पण्णत्ता, गोयमा ! अट्ठावीसं विमेवेति । स्था०६ठा०३ उ०। माणावाससयसहस्सा भयंतीति मक्खाया । ते णं त्रिमाणा० जाव पडिरूया" एवं सर्व पूर्वोक्तगाथानुसारेण प्रज्ञापनाविमाणपविमत्ति-विमानप्रविमकि-स्त्री० । प्राबलिकाप्रविष्टे । द्वितीयपदानुसारेण च वाच्यमिति । (सू. १०.) स. तरविभजनं यस्यां प्राप्यती सा. विमानयमितिः । अ- १५० सम०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy