SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ (१२०८) विमल अभिधानराजेन्द्रः। विमलवाहन एमाह तम्मि भणिरे, जा विमलो कि पि उत्तर ताव।। इति विमलदृष्टान्तः समाप्तः। घ००१ अधि०६ गुरु। बेलं चलाउ इमिणा, गहियमणि छित्तो पडदो ॥ ४१॥ साकेते महाबलस्य राशचित्रकरे, श्राव. ४० प्रा० मीनो कुमरसमीवे, मणिमोहलिऊण छंटिओ एसो। चू० । क्षीरोदसमुद्रस्याधिपतौ देवे च। सू०प्र०१६ पाहु । सुत्तविउछ व्व खणे-ण उट्टिो पुच्छर नरिंदं ॥४२॥ किंताय ! एस पुरिसो, अंबा अंतेउरी उ पुरलोश्रो। | विमलकूड-विमलकूट-न। जम्बूद्वीपे सौमनसषक्षस्कारप. सम्वो वि इत्थ मिलिमो, तो राया कहा तं सव्वं ॥४३॥ र्षतस्य बत्साभिधानाधोलोकनिवासिविकुमार्यावासभूते पहिडेणं सहदेवो, रजणं निमंतिओ रखा। श्वमे कटे, स्था० ७ ठा० ३ उ० । सो आह देव जस्स-प्पभावो जीवित्रो कमरो॥४॥ | विमलकुमार-विमलकुमार-पुं० । खनामख्याते विमलराजसो मह भाया जिट्ठो, विमलो विमलासमो सपरिवारो। | तनूजे, ध०२० १ अधि० १६ गुण । (विमलकुमारचरितं चिट्ठा चउहत-स्स देसु एयं इहाणे ॥ ४५ ॥ कृतज्ञतायामुदाहतम् ‘कयएणू' शब्दे वतीयभागे ३४७ पृष्ठे।) तो गच्छह तत्य नियो, सह सहदेवेण करिवरासदो। विमलगणि-विमलगणिन-पुं०अभयदेवसूरिशिष्ये,“प्रथमा. तं व? सुछ उट्ठो, अवगहि वि पभणए एवं ॥ ४६॥ दरों लिखितो, विमलगणिप्रभृतिभिर्निजविनेयः । कुर्वभो विमल! पुत्तभिक्खा, दिन्ना सुन्नासयस्स मज्भ तुए। द्भिः श्रुतभक्ति, दरधिकं विनीतैश्च ॥ १३॥" भ०४१ श०। तो काऊण य सायं, लहु मह गिहमेहि देहि मुदं ॥४७॥ | धर्मघोषसूरिशिष्ये, येन चन्द्रप्रभसूरिकृतदर्शनशुद्धिप्रन्थस्य जह जह जंपर तं पर, राया क्यणाह पणयपउणाई। टीका कृता । जै०१०। गुरु महिगरणपवित्ती, तह तह सल्ला विमलहियए ॥४८॥ | विमलगुत्त-विमलगात-पुं० । विचित्रवेगकृपस्य बतग्राहके पडिमणियं तेण नरिं- अनयविसपसर हरणसु नरिंद! | सहदेवविलसियमिणं, ता किजा उचियमेयस्स ॥ ४६॥ | आचार्य, संघा० १ अधि० १ प्रस्ता। पारोविनो गयवरे, सबंधयो नियगिहे इमो नीनो। विमलपोस-विमलपोष-पं० । जम्बूद्वीपे भारतक्षेत्रे अतीताभणियो य रजविसए, रन्ना पडिभणद इय विमलो ॥५०॥ यामुत्सर्पिण्यां जाते पञ्चमे कुलकरे, स्था०७ ठा०३७०। कंता खरकम्म, वीयं महरित्तया परिगहस्स। विमलचंद-विमलचन्द्र-पुं०। विक्रमसमये बान्द्रकुलेता निव महमहु कर्ज, रजेणमवजमूलेण ॥ ५१ ॥ मानदेवरिशिष्य, तस्माच विमलचन्द्रः, सहेमसिजिभूष मह स जिगासं नाउं, सहदेवं तस्स निवरणा दिनं । सूरिवरः। ग०३ अधि०। वृहद्गच्छीयवादिदेवसरिगुरुमाहयगयरहभडजणवय-पुरपसुहं पि भाउं सम्वं ॥ ५२॥ तरि प्रश्नोत्तरमालिकानामग्रन्थकर्तरि, अयमाचार्यः विक्रमे अप्पित्तो धघलहरं, सरं व कमलाउल उदयकलियं । १२२६ संवत्सरे विद्यमान पासीत् । जै०१०।। विमलो पुण सिट्टिपए, संठविनोऽणिच्छमाणो वि ॥५३॥ विमलजम-विमलयशास-पं० । भारते वर्षे समझलापती नियजणयपमुहलोमो, समाणिो तत्थ तेहि अह विमलो।। पुष्पचूडपितरि, ती०४२ कल्प। कुव्वतो जिणधम्म, सम्ममइनमा बहुकालं ॥५४ सहदेवो उण रजे, रट्टे विसएसु भइसयसय (ति) रहो। विमलणाह-विमलनाथ-पुं०। विमलतीर्थकरस्य प्रतिमायाभकरं कर बहर, पुवकरे दंडए लोयं ॥ ५५॥ म् , काम्पिल्ये गङ्गामूले सिंहपुरे च श्रीविमलनाथः। ती. वियर पावरसे, अहिगरणे कुणाहणा अरिदेसे। ४३ कल्प। असहजभावगमो.कया विविमोजिम | विमलणाहत्थय-विमलनाथस्तव-पुं० । समन्तभद्रविरकरिकमहकम्नसवला-रायकमलाइकारणा भाय !। चिते श्रीविमलनाथस्तोत्रे, 'नयास्तव स्यारपदलान्छना इमे को पावेसु पबत्ता, नियनियमधुरं विराहिता ॥ ५७॥ रसोपविखाइब लोहधातवः । भवम्बभिप्रेसफला यतस्त, बरमनलम्मि पवेसो, फणिमुहकुहरे घरं करो खित्तो। तो, भवन्तमार्याःप्रणताःहितैषिणम् ॥१॥स्था०२ ठा०३ उ०। वरमसमामयपीडा, न विराविराहणा भाष!॥८॥ विमलदि-विमलाड़ि-पुं०। शत्रुश्चये, ती०१ कल्प। इय निसुणतो जाओ, जलभरियघणु व्य कसिणवयणो सो। विमलधी-विमलधी-त्रि० । विमलबुखी, पो.वियः। विमलेण तमो मोणं, विहियमजोगु त्ति काऊणं ॥ ५६ ॥ विमलप्पभ-विमलप्रभ-पुंक्षीरोदसमुद्रदेवे,खू०प्र०१६पाहु। जिणथम्मे षिगयरई, वियत्रविरदप्फुरंत पावर्मा । विमलप्पभरि-विमलप्रभसरि-पुंगतपागच्छीये, सोमप्रममाघसमसत्यदंड, कुब्वंतो बंतसम्मतो ॥६॥ केव वि नरेश पुर्व, वियहिएणं कया वि सहदेखो। त्रिशिध्ये, ग०३ अधि। साहिउंछल कुरीए, इणिमो पत्तो पढमपुर्वि ॥१॥ विमलवर-विमलवर-०। प्राणतदेयेन्द्रस्य नवमदेवलोतयण्गुरुगाहरभवजल-निहिम्मिश्राइसहियदुसहदहनिवह। काधिपतेः पारियानिके विमाने, स्था० १० ठा० ३३०। काकाविलहिय नरज-म्मकम्महणिउंगमीससिवं ॥२॥ विमलोत्तमे, 'विमलवरबद्धचिधपट्टे' विमलवरो पद्धप्रांतपावर्भार, विमलो पुण पालिऊण गिहिधम्म। भिकपट्टी वरत्रादिमयो यैस्ते तथा। विपा०१ श्रु०२०। जानो प्रमरो पबरो, महाविदेहम्मि सिज्झिहिर ॥६॥ विमलवाहन-विमलवाहन-पुं०। अपरविदेहजवयस्यस्य मा. इत्यवेत्य विमलस्य चेधितं, वेष्टितं न खलु कर्मकोटिभिः। यिनः सम्पति हस्तित्वं प्राप्तस्य प्राभियोग्यतां गतस्य तेजना!भवत पापभीरयो, धीरबोधिचरणव्यवस्थिताः।६४। -भगवत कृतिः । ३०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy