________________
बिमल
विमलस्स यां भरत्र अडसट्ठि समयसाहस्सीओ उक्कोसिया समणसंपया होत्था । (सू० ६८+ )स० ६८ सम० । पुरुषाः सिद्धाः
विमलस्स यं धरयो गं पउभालीस पुरिसजुगाई अणुपिट्ठि सिद्धाइं० जाव प्पहीलाई । सू० ४४ + ) स०४४ सम० । पञ्चमे भारतातीतजिने, प्रव० ७ द्वार । ति० । भारते वर्षे उत्सर्णियां भविष्यति मल्लीपर्याये द्वाविंशे तीर्थकरे, स० ति० (विमलस्पाईतः शिष्यसम्तानेन सुमसेनानमारेण गोशालकजीवो विमलवाहनराजो भस्मीकृत इति गोसालग शब्दे दतीयभागे १०३४ पृष्ठे मतम्। भारते भविष्यति दशमे चक्रवर्तिन ती० २० कल्प | परयते वर्षे भविष्यति एकविंशे तीर्थकरे, स० द्वितीयतीर्थंकरस्याजितस्वामिनः पूर्वभवजी स०| मामा कुवलयचन्द्रश्रेष्ठिनः सुते, ध० २० ।
,
"
तरकथानकञ्चैवम्
( १२०८ ) अभिधानराजेन्द्रः ।
सिरिनंद समय, अस्थि कुसस्थलपुरं मयणसरिं । सत्य कुवलयदो बंदो] व्व जसपिओ सिद्धी ॥ १ ॥ गयवंदा गंदसिरी, सिरीव पुरिसुतमस्स से भज्जा । विमलसदेषनामा, तायं पुसा सदा भत्ता ॥ ५ ॥ पग पायमीक जिट्टो विवरीय कविडो उ । कइया विकीलिउं ते, उज्जागया नियंति मुणि ॥ ३ ॥ तरस कमकमलममले पनिमित्तु उपविट्ठा । साइ सि कहर धम्मं तालुचियं सयलजीवहियं ॥४॥ हयसयलकम्मलेघो, देवो गुरुणो विसुद्धगुणगुरुणो । धम्मो दयारम्मो भुवणे रयणन्तं पयं ॥ ५ ॥ इय सुणि तुट्ठेहिं गहिश्रो सम्मत्तमाइ गिहिधम्मो । समत्थेहिं तेहि, दुद्धरजधम्मधुरधरणे ॥ ६ ॥ से अदि बलिया, गहिरं पथियाइपुम्बदेसम्मि केण विपदिएस इमं अपदे पुच्ची चिमलो ॥ ७ ॥ भो कसु पंजलप, घणधनीरमरणा
1
3
Jain Education International
"
"
विमलो वि दंडभीरू, जंपर सहये न याखामि ॥ ८ ॥
भणे पुणो पहिओ, गामे नयरे व करथ गंतव्वं । सिट्टी तर सो साहर, श्रग्धिस्सर जन्थ नशु पणियं ॥ ६ ॥ पुस पहिरनवियं निधनपरं
तु बसि ।
ह किंचि ॥ १० ॥
इय बुसे ।
११ ॥
स भइ निवहाणीए, न य नयरं अस्थि मम जर प्रभसि विमल तुमं, तर समं एमि ते सो श्राह सहच्छा, इंताण तुमाण के अम्हे ॥ अह पत्तो पुरवाहिं, पागत्थं जाब जालप जलं । विमलो तापहरणं, भणिश्रो अप्पेसु मह दहणं ॥ १२ ॥ सो वि पप तं पर, मह पासे जिमसु श्रवि य भो पहिय ।। नय मणिपमुद्दा, तु कप्पय समयपडिसेह ॥ १३ ॥ तथादिमडुमखमेसमेस-मूलसत्यग्गितमताई |
न कया वि हु दायव्वं, सद्धेहिं पावभीरूहिं ॥ १४ ॥ अन्यत्राप्युक्तम्-मानि देयानि पञ्च द्रव्याणि परितैः । अग्निर्विषं तथा शस्त्रं. मद्यं मांसं च पञ्चमम् ॥ १५ ॥ तो सो कुचि अरे रे चि निषिद्ध
दुधम्मिट्ठ !
मल
बद्धुचराई पकुणसि, मह पुरश्रो बिमल इय भणिउं ॥ १६॥ उत्तासियसलजयो, कति बहिरं लग्गो जह तस्स किंचि भीयं, बउ बरिहुतं गयं गयणं ॥ १७ ॥ तह पर मिले पर रे पागकर महणिमध्येसु जं सिउद बाद, हरा ते नासिहं पाये ॥ १८ ॥ इयरो वि भगइ जललव - चलाण पाणाण कारणा भद्द ! । को नाम पावभीक, हम परिसपावसाबद ॥ १६ ॥ अधिरेहि धिरो समले हि गमलो परबसेहि साहीको । पाणेहि जइ विटप्पर, धम्मो ता किं न खलु पन्तं ॥ २० ॥ जासितं पण न उस निरत् करेमि पायमहं । तो सो संहरिय तणू, नियरुवं काउमाह तयं ॥ २१ ॥ विमल मलगुणगरासि तुमं तुमं चिय सपुचे। ॐ सक्को वि पसंसद्, तुह पयदं पावभीदत्तं ॥ २२ ॥ सावज्जवय ण्वजण -- पञ्चलमिच्चल सुधम्मवर सुवरं । सो भइ तर दिनं, दितेण सदंसणं सव्वं ॥ २३ ॥ वरदाणपरे अमरे, पुणो वि जंपर इमो अहो भद्द ! | नियम अप करे गुणगुणग्गणे ॥ २४ ॥
19
तमि निरीहे, सम्पविष्य मसि सुमो । बंधिय तदुसरीए, बलावि पत्तो सयं ठां ॥ २५ ॥ विमलो करेस, सह देवास ते पि तो पता पुच्छति पहियचरियं, जहड्डियं सोऽवि साहेइ ॥ २६ ॥ जिणमुणिमरणपुष्वं, ते भुन्तुं श्रह गया नयरमज्झे । ता तत्थ पुरे वणिए- हि श्रावला लहु पिहिज्जेति ॥ २७ ॥ चरंगवल पचलं, सो तो मम समरस था। मालिया पायारो, दिव्यं ति य गोयरकवाडे ॥ २५॥ तं सरि बिमले कोऽचि पुच्चि पुरिसो भीर्यपि पुरमे, किं दीसह महससे पि ॥ २८ ॥ तो विमलले ठाऊ भरोसो वि जह इत्थ । बलिबंधुकरो पुरिसु-तमु व्व पुरिसुत्तमो राया ॥ ३० ॥ इक्को चिय से पुतो, अमिलो नाम विजिय अमिलो । सोभियत इसियो भुगे ॥ ३१ ॥
किरिया
प्पणी गाढं पुरिए परिमल । अपि न व दिट्ठो बिसहरो मुझे ॥ ३२ ॥ पतोनियो वि तहि मयं वकुमरे नि विरुतिगो मुमतुंपणादिजाओ को पटलो ॥ ३३ ॥ बहुविहाम्रो, नरिदविदारपाई बिहियाओ। न जाओ को विगुणो, तत्तो भणियं निवेण इमं ॥ ३४ ॥ जह कह वि किं पि कुमर-स्स मंगुलं जायए श्रमश्चवरा ! | तो मपि न सरणं, जललो जालाभरियो ॥ ३५ ॥ तो बुलो परिवारो, कति अंडरी करुसरं । सामंता विविसना, खलमलियो सवलपुरलोचो ॥ २६ ॥ अह दाविओो पडओ, निवेण श्रउलमणे इय नयरे । जो जीवांवर कुमरं, तस्स श्रहं देमि रज्जद्धं ॥ ३७ ॥ तं सुणिय भइ विमलं सहदेवो भाय ! कुरासु उबयारं । श्रोलियम, कुमरं जिया लड्डु एसो ॥ ३८ ॥ गरु अहिगरणमिवं बंधन को रखकारसे कुल ।
---
For Private & Personal Use Only
9
बिमलेणं बुत्ते, सहदेवो भगद भो भाय ! ॥ ३६ ॥ उज्जीविऊस कुमरं, अम्छ कुबहस वि दलेसु दालिदं । कवि जीवो फिर करिख कुमरो वि जिम्मे ॥७०॥
www.jainelibrary.org