SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। विषय एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति गिएहाहि साहू गुणमुंचऽसाहू । सूत्रार्थः ॥ ३ ॥ किं च-अज्ञातोन्छ-परिचयाऽकरणेनाशातः विप्राणिश्रा अप्पगमप्पएणं, सन् भावोज्छ गृहस्थोद्धरितादि चरति-अटित्वाऽऽनीतं भुङ्क्ते. न तु शातस्तबहुमतमिति, एतदपि विशुद्धम्-उद्गमा ___ जो रागदोसेहि समो स पुजो ॥ ११ ॥ दिदोषरहितम् , न तद्विपरीतम् एतदपि यापनार्थम्-संयम- तहेव डहरं च महलगं वा, भरोद्वाहिशरीरपालनाय नान्यथा समुदानं च-उचितभि .. इतिथ पुमं पव्वइअं गिहिं वा। क्षालब्धं च नित्यं-सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्ध नो हीलए नोऽवि अखिसइज्जा, कादाचित्कं घा, एवंभूतमपि विभागतः अलब्ध्वा-अमासाद्य, न परिदेवयेत-न खेदं यायात् , यथा-मन्दभा थंभं च कोहं च चए स पुज्यो॥१२॥ ग्योऽहमशोभनो वाऽयं देश इति, एव विभागतश्च ल- जे माणिश्रा समयं माणयन्ति, ध्वा-प्रायोचितं न विकत्थते-न श्लाघां करोति-स पुण्यो जत्तेण कनं व निवेसयंति । ऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ते माणए माणरिहे तवस्सी, ॥४॥ किं च-संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव एतेषु अल्पेच्छता-अमूर्छया परिभोगोऽतिरिकाग्रहणं जिइंदिए सच्चरए स पुओ ॥ १३ ।। था अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सका- तेसिं गुरूणं गुणसायराणं, शात् य एवमात्मानम् अभितोषयति-येन वा तेन वा या सुच्चा था मेहावि सुभासिमाई। पयति संतोषप्राधान्यरतः-संतोष एवं प्रधानभावे सक्तः चरे मुणी पंचरए तिगुत्तो, स पूज्य इति सूत्रार्थः ॥५॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोदुम प्राशये-त्ति इदं मे भविष्यतीति चउक्कसायावगए स पुजओ ॥ १४ ॥ प्रत्याशया, क इत्याह-कण्टका अयोमया-लोहात्मकाः उ- गुरूमिह सययं पडिअरित्र मुणी, सहतानरेण-अर्थोद्यमवतेत्यर्थः. तथा च कुर्वन्ति केचिद जिणमयनिउणे अभिगमकुसले । योमयकएटकास्तरणशयनमप्यर्थलिप्सया, न तु वाक्कण्ट धुणिरयमलं पुरकडं, काः शक्या इत्येवं व्यवस्थिते अनाशया-फलप्रत्याशया निरीहः सन् यस्तु सहेन कण्टकान् वाङ्मयान्-खरादिवागा भासुरमउल गई वया ॥ १५ ॥ त्ति बेमि ।। मकान कर्णसरान-कर्णगामिनः स पूज्य इति सूत्रार्थः ॥६॥ किंच-समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याएतदेव स्पष्टयति-मुहर्सदुःखा-अल्पकालदुःखा भवन्ति क- ह-वचनाभिघाताः-खरादिवचनप्रहाराः कर्णगताः सम्तः एटका अयोमयाः वेधकाल एवं प्रायो दुःखभावात् ,ते- प्रायोऽनादिभवाभ्यासात् दौर्मनस्य दुष्एमनोभावं जनयन्ति ऽपि ततः-कायात् सूहरा:-सुखेनैवोद्धियन्ते व्रणपरिकर्म प्राणिनामेवभूतान वचनाभिघातान् धर्म इति करवा सामाच क्रियते. वाग्दुरुक्तानि पुनः दुरुद्धराणि-दुःखेनोद्धियन्ते यिकपरिणामापनो न त्वशक्त्यादिना परमाप्रशूरो-दानमनोलक्षवेधनाद् वैरानुषन्धीनि-तथा श्रवणप्रद्वेषादिनह प- संग्रामशूरापेक्षया प्रधानः शूगे जितेन्द्रियः सन् यः सहरत्र च वैरानुबन्धीनि भवन्ति अत एव महाभयानि, कुगति ते मतु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ॥ ८ ॥ पातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥ ७॥ तथा-अवर्णवादं च अश्लाघावादं च पगङ्मुखस्य-पृष्ठत .. समावयंता वयणाभिघाया, त्यर्थः प्रत्यक्षतश्च प्रत्यक्षस्य च प्रत्यनीकाम-अपकारिणी चौरस्पमित्यादिरूपां भाषां तथा अवधारिणीम्-अशोकन्नं गया दुम्मणि जणंति । भन एवायमित्यादिरूपाम् अप्रियकारिणी च-श्रोतुमृतधम्मु त्ति किच्चा परमग्गमूरे, निवेदनादिरूपां भाषां वाचं न भाषेत सदा यः कदाचिजिइंदिए जो सहई स पुञ्जो ॥८॥ दपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ॥ ६ ॥ तथा-अलोअवणवायं च परम्मुहस्स, लुपः-आहारादिष्चलुब्धः अकुहकः-इन्द्रजालादिकुहकरहि तः श्रमायी कौटिल्यशून्यः अपिशुनश्चापि-नो छेदभेदकर्ता अ. पच्चक्खो पडिणीअं च भासं । दीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिः नो भावयेद् अकुमोहारणि अप्पिकारिणिं च , शलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयः नाभासं न भासिज्ज सया स पुजो ॥४॥ पिच भावितात्मा-स्वयमन्यपुरतः स्वगुणवर्णनापरः अ कौतुकच सदा नटनर्तकादिषु यः स पूज्य इति सूत्राअलोलुए अकुहए अमाई, र्थः॥१०॥किंच-गुणैः-अनन्तरोदितैर्विनयादिभिर्युक्तः साअपि (पी) सुणे आवि अदरणवित्ती। धुर्भवति, तथा-अगुणैः-उलगुणविपरीतैरसाधुः, एवं सनो भावए नोऽवि अ भाविअप्पा, ति गृहाण साधुगुणान् मुश्वासाधुगुणानिति शोभन उप देशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति विविध शाअकोउहल्ले असया स पुज्जो ॥१०॥ पयत्यात्मानमात्मना यः, तथा रागद्वेषयोः समः न रागुणेहि साहू अगुपहिसाहू, गवान द्वेषवानिति स पूज्य इति सूत्रार्थः॥११॥ किंच-तथैवे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy