SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ विषय विणय अभिधानराजेन्द्रः। रायणाहिएसुं विणयं पउंजे, विवत्ती अविणीअस्स, संपत्ती विणिअस्स य । डहरा अवि अजे परिपायजिड्डा । जस्सेयं दुहओ नाय, सिक्खं से अभिगच्छइ ॥ २१ ॥ नीमत्तणे वट्टइ सञ्चवाई , जे प्रावि चंडे मइइडिगारवे, उवायवं वक्ककरे स पुजओ ॥३॥ पिसुणे नरे साहसहीणपेसणे। अनायउंछं चरई विसुद्धं, अदिदुधम्मे विणए अकोविए, जवट्ठया समुत्राणं च निच्च । असंविभागी न हु तस्स मुक्खो ॥ २२ ॥ अलडुग्रं नो परिदेवइज्जा, निद्देसवित्ती पुण जे गुरूणं, लडुं न वीकत्थई (वा) स पुज्जो ॥४॥ सुभत्थधम्मा विणयम्मि कोविभा। संथारसिज्जासणभत्तपाणे, तरित्तु ते ओघमिणं दुरुत्तरं, अप्पिच्छया अइलाभेऽविसंते । खवित्तु कम्मं गइमुत्तमंगय ॥२३॥ त्ति बेमि । जो एवमप्पाणभितोसइज्जा , संतोसपाहबरए स पुज्जो॥५॥ विपत्तिरविनीतस्य ज्ञानादिगुणानां , संप्राप्तिर्विनीतस्य च ज्ञानादिगुणानामेव, यस्यैतत्-शानादिप्राप्त्यप्राप्तिद्वय सक्का सहेउं आसाइकंटया, म् उभयतः-उभयाभ्यां विनयाऽविनयाभ्यां सकाशा अश्रो मया उच्छहया नरेणं । त् भवतीत्येवं 'मातम्-उपादेयं चैतदिति भवति शिक्षाम्- प्रणासए जो उ सहिज्ज कंटए, ग्रहणासेवनारूपाम् असौ-इत्थंभूतः अधिगच्छति प्रा वईमए कनसरे स पुज्जो ॥६॥ मोति, भावत उपादेयपरिक्षानादिति सूत्रार्थः ॥२१ ॥ एतदेव हढयन्नविनीतफलमाह-यश्चापि चण्ड:-प्रवजि मुहुत्तदुक्खाउ हवंति कंटया , तोऽपि रोषणः ऋद्धिगौरवमतिः-ऋद्धिगौरवे अभिनिवि अश्रो मया तेऽवि तो सुउद्धरा । टः पिशुनः-पृष्ठिमांसखादकः नरो-नरव्यञ्जनो न भा- वाया दुरुत्ताणि दुरुद्धराणि , वनरः साहसिकः--अकृत्यकरणपरः हीनप्रेषणः-हीन वेराणुबंधीणि महब्भयाणि ॥ ७॥ गुर्वाशापरः अष्टधर्मा--सम्यगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो--विनयविषयेऽपण्डितः असंविभागी-यत्रक आचार्य-सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठाये, किमिचन लाभेन संविभागवान् । य इत्थंभूतोऽधर्मो नैव तस्य स्याह--अग्निमिव तेजस्कायमिव प्राहिताग्निः ब्राह्मणः शुमोक्षः, सम्यग्रेश्चारित्रवत इत्थंविधसक्लेशाभावादिति श्रूषमाणः-सम्यक्सवमानः प्रतिजागृयात् तत्तत्कृत्यसंपासूत्रार्थः ॥ २२ ॥ विनयफलाभिधानेनोपसंहरनाह-निर्देश- दनेनोपचरेत्, आह-यथाऽऽहितामिरित्यादिना प्रागिदमुक्त पाशा तवर्तिनः पुनये गुरूणाम्-श्राचार्यादीनां श्रुतार्थधर्मा- मेब, सत्यं, किंतु-तदाचार्यमेवाङ्गीकृत्य इदं तु रमाधिकादिइति प्राकृतशेल्या थुतधर्मार्थाः, गीतार्था इत्यर्थः, विनये कमप्यधिकृत्योच्यते, वक्ष्यति च-'रायणिएसु विणयमि' त्याकर्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्ती. ते महास दि, प्रतिजागरणोपायमाह-आलोकितं-निरीक्षितम् इङ्गितस्थाः श्रोधमेनं--प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तार मेव च अन्यथा वृत्तिलक्षण शात्वा विज्ञायाचारूयं यःतीत्वैव तीर्खा, चरमभव केवलित्वं च प्राप्येति भावः, ततः साधुः छन्द:-अभिप्रायमाराधयति यथा शीते पतति प्रावरक्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंशितं गतिमुत्तमां णावलोकने तदा नयने , इङ्गिते वा निष्ठीवनादिलक्षणे शुसियास्यां गताः-प्राप्ताः । इति ब्रवीमिति पूर्ववदिति सूत्रा- एव्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजाईः कर्थः॥ २३ ॥ दश०६०२ उ०। ल्याणभागिति सूत्रार्थः ॥ १ ॥ प्रक्रान्ताधिकार पवाहइह च विनीतः पूज्य इत्युपदर्शयन्नाह प्राचारार्थ शानाद्याचारनिमित्तं विनयम् उक्तलक्षणं प्रयुले करोति यः शुश्रूषन् श्रोतुमिच्छन् , किमयं आयारिअं अग्गिमिवाहि अग्गी, वक्ष्यतीत्येवम् । तदनु तेनोक्ते सति परिगृह्य वाक्यसुस्सूसमाणो पडिजागरिजा। म् आचार्टीयं ततश्च यथोपदिष्टं-यथोक्लमेव अभिकाआलोइअं इंगिअमेव नच्चा, अन् , मायारहितः श्रद्धया कर्तुमिच्छन् विनय प्रयुङ्गे , अजो छंदमाराहयई स पुज्जो ॥१॥ तोऽन्यथाकरणेन गुरुं त्विति-आचार्यमेव नाशातयति न हीययति यः स पूज्य इति सूत्रार्थः ॥२॥ किं च-रत्नाआयारमट्ठा विणयं पउंजे, धिकेषु-ज्ञानादिभावरत्नाभ्युच्छितेषु विनयं-यथोचितं प्रयुसुस्सूसमाणो परिगिझ वकं । ते-करोति, तथा डहरा अपि च ये वयाश्रुताभ्यां पर्या यज्येष्ठाः-चिरप्रवजितास्तेषु विनयं प्रयुक्त, एवं च यो नीजहोवइ8 अभिकंखमाणो, चत्वे-गुणाधिकान् प्रति नीचभावे वर्तते सत्यवादी-अवि___ गुरुं तु नासाययई स पुओ ॥ २॥ रुद्धयक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा २६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy