SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ _ (१९५६) विषय अभिधानराजेन्द्रः। विणय न्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकु- | रस्य-उक्नन्यायेन शूकरोपमस्य नरस्य, 'चः ' प्ररणे, लाकुलत्वाद्युपलक्षणमेतत् , तथाविधौ कर्णी-श्रुती यस्याः यद्वा--शुन्याः शूकरस्य च दृष्टान्तस्य नरस्य च दार्शन्तिपक्करक्तं वा पूतिस्तद्व्याप्तौ कौँ यस्याः सा पूतिकर्णा, कस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-विसकलावयवकुत्सोपलक्षणं चैतत् , सां चेदृशी शुनी, कि- नये वक्ष्यमाणस्वरूपे, स्थापयेदात्मानम् ,प्रान्ममैवेति गम्यते , मित्याह--निष्काश्यते-निर्वास्यते बहिनिःसार्यत इति इच्छन्-वाञ्छन् हितम्-ऐहिकमामुष्मिकं च पथ्यम् यावत् , कुतः ?--'सबसो' त्ति सर्वतः-सर्वेभ्यो गो- आत्मनः-स्वस्य, इह च पुनदृष्टान्ताभिधानमुपसंहारपुरगृहाङ्गणादिभ्यः, सर्वान् वा हतहतेत्यादिविरूक्षवचन- त्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रलतालकुटलेष्ठुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् | कृतमिति सूत्रार्थः ॥६॥ सूत्राणि भवन्ती' ति छान्दसत्वाच्च सूत्रे शस्त्र यतश्चैवं ततः किमित्याहत्ययः । उपनयमाह-एवम्-अननैव प्रकारेण, दुष्ट तम्हा विणयमेसिजा, सीलं पडिलमे जो। मिति रागद्वेषादिदोषविकृतं शीलं-स्वभावः समाधिरा बुद्धउत्ते नियागट्ठी, न निक्कसिज्जइ कण्हुइ ॥ ७॥ चारो वा यस्यासौ दुःशीलः, प्रत्यनीकः प्राग्वत्, मुखेनारिमावहति मुखमेव वह परलोकापकारितयाऽरिरस्य मुधै 'तस्माद्' इति यस्मादविनयदोषदर्शनादात्मा विनये व वा कार्य विनैयारयो यस्यासौ मुखारिर्मुधारिर्वा-बहुवि स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धाधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि' त्ति मुखरो वाचाटो तूनां पर्यवसितवृत्त्या वा कुर्यात् , एवं ह्यात्मा विनये स्थानिष्काश्यते 'सर्वतः' इतीहापि योज्यते, ततश्च सर्वतो प्यत इति । किं पुनरस्य विनयस्य फलम् येनैवमत्रात्मनिष्काश्यते, सर्वथा कुलगणसंघसमवायबहिर्वर्ती विधीयत नोऽवस्थापनमुद्दिश्यत इत्याशङ्कयाह--शीलम्--उक्तरूपं इति सूत्रार्थः ॥ ४॥ प्रतिवभेत--प्राप्नुयात्--' यत ' इति विनयात् , अनेन आह-दौःशील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्य विनयस्य शीलावाप्तिः फलमुक्तम् , अस्यापि किं फलमि त्याह--बुद्धैः-अवगततत्वैस्तीर्थकरादिभिरुक्तम्--अभिहितं, नीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतौ किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रै तच्च तन्निजमेव निजकं च-झानादिस्तस्यैव बुद्धरात्मी यत्वेन तत्त्वत उक्तत्वात् , बुद्धोक्ननिजकम् , तदर्थयते--- वास्याभिरतिरिति कृत्वा, तामेव दृष्टान्तपूर्विकामाह भिलषतीत्येवंशीलः बुद्धोक्लनिजकार्थी सन् , पठन्ति च-- कणकुंडगं जहिता णं, विटुं मुंजइ सूयरो। 'बुद्धवुत्ते णियाणट्ठि' त्ति बुद्धः--उक्तरूपैर्युक्तो-विशेएवं सीलं जहित्ता णं, दुस्सीले रमई मिए ॥५॥ घेणाभिहितः स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा-बुद्धानाम्--श्राचार्यादीनां पुत्र इव पुकणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः--तत्क्षोदनो त्रो बुद्धपुत्रः 'पुना य सीसा य समं विहित्ता ' इति वत्पन्नकुक्कुसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा चनात् , स्वरूपविशेषणमेतत् , नितरां यजनं याग:--पूजावा विष्ठाम्-पुरीषं भुते--अभ्यवहरति 'सूकर' इति ग यस्मिन् सोऽयं नियागो-मोक्षः, तत्रैव नितरां पूजासम्भवासूकरो, यथेति गम्यते, एवं शीलम्--उतरूपं प्रस्ता त् , तदर्थी सन् , किमित्याह-न निष्काश्यते--न बहिष्क्रिवाच्छोभनं हित्वा--प्राग्वत्त्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्ट शीलमस्येति यते, कुतश्चिद् गच्छगणादेः, किन्तु-विनीतत्वेन सर्वगुणाधादुःशीलस्तद्भावो दौःशील्यं तस्मिन् , उभयत्र दुराचारा रतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः ॥७॥ दौ रमते--धृत्तिमाधसे मृग इव मृगः अशत्वादविनीत कथं पुनर्विनय एषयितव्य इत्याह-- इति प्रक्रमः । इदमत्र हृदयम्--यथा मृग उद्गीर्णासिपुत्रिक णिसंते सिया अमुहरि, बुद्धाणमंतिए सया। गौरिगायनपुरुषहेतुकमायतो मृत्युरूपमपायमपश्यन्नशः, ए अदु जुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वज्जए॥८॥ वमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपाय- नितराम्--अतिशयेन शान्तः उपशमवान् अन्तःक्रोधमनालोकयन्ना एव सन् गर्तासूकरोपमः सदा पुष्टिदायि- परिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः स्याद्-भकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया वि- वेत् , तथा अमुखारिः-प्राग्वत् अमुखरो वा सन् बुद्धाछोपमे दुःशीले दौ-शील्ये वा रमते । इह च दृष्टान्तेऽपि वि- नाम्--श्राचार्यादीनाम् अन्तिके-समीपे , न तु , विनयभुक्त्यभिरतिरेवार्थत उना, तदविनाभावित्वात्तस्याः, य- भीत्याऽन्यथैव सदा-सर्वकालमर्यते--गम्यते इति अर्थः द्वा-शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तम-1 अर्तेरौणादिकस्थन् ( उषिकुषिगाऽर्तिभ्यस्थन् उ०२--४) स्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थः ॥ ५॥ स च हेय उपादेयश्चोभयस्याप्यय॑माणत्वात् , तेन युक्काउक्लोपसंहारपूर्वकं कृत्योपदेशमाह नि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादेयाभिधाय कानि, अर्थादागमवचांसि , यद्वा--मुमुक्षुभिरर्थ्यमानत्वादसुणिया भावं साणस्स, सूयरस्स नरस्स य। थों मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि अर्थ वा-- विणए ठविज्ज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ । भिधेयमाश्रित्य युक्तानि--यतिजनोचितानि शिक्षत-- श्रुत्वा-आकर्य अभावं-नमः कुत्सायामपि दर्शना अभ्यस्यत, प्रपञ्चिताविनेयानुग्रहाय, व्यतिरेकत आहदशोभनं भावं सर्वतो निष्काशनलक्षणं पर्यायं 'साणस्स' निरर्थकानि--उक्नविपरीतानि डित्थडवित्थादीनि , त्ति प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शुन्या इव सूक- १- सूकर शब्दो दन्त्यादिस्तालव्यादिश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy