SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ (१९५८) चिणय अभिधानराजेन्द्रः। विणय एवेति ख्यापितं भवति । तथा च वाचकः- " न भवति धर्मः | वति, ततो नाप्रस्तुतत्वं प्रतिज्ञातस्येति स्थितम् । उत्त पाई श्रोतुः, सर्वस्यैकान्तताहितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्य, १०। बनुस्त्वेकान्ततो भवति ॥१॥" मे-मम विनयं विनतं वा सम्प्रति यदुक्तं विनयं प्रादुष्करिष्यामीति, तत्र विनयो धर्मः प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् | स च धर्मिणः कश्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाहसामासिकपदान्तर्गतः पदविग्रहश्च ( उक्त इति) ततश्चाल आणानिदेसयरे, गुरूणमुववायकारए । मावसरः, सा च सूत्रार्थगतदुषणात्मिका, “सुत्तगयमत्थविसयं, व दूसणं चालणं मयं तस्स" इति वचनात् , तत्र सूत्र इंगियागारसम्पन्ने, से विणीए त्ति वुच्चइ ॥२॥ चालना-संयोगस्य विप्रमुक्नक्रियां प्रति कर्तृत्वात् संयोगा- आडिति स्वस्वभावावस्थानात्मिकया मर्यादयाऽभिव्यादिति कथं पञ्चमी?, अर्थचालना च 'विनयं प्रादुष्करिष्या प्त्या वा शायन्तेऽर्था अनयेत्याज्ञा-भगवदभिहितागमरूपा मी' ति प्रतिज्ञातम् , उत्तरत्र च' श्राणाऽणिद्देसकरे ' इत्या तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाशानिर्देशः, इ. दिना 'खड्डयाहिं चवेडाहिं' इत्यादिना च विपर्ययप्रतिपा दमित्थं विधेयमित्थं वेत्यवमात्मकः तत्करणशीलस्तदनुइनमपि दृश्यते इति कथं न प्रतिज्ञाक्षतिः ?, प्रत्यवस्थानं लोमानुष्ठानो वा आशानिर्देशकरः , यद्वा-श्राशा-सौम्य ? शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपम् , यत आह "स इदं कुरु इदं च मा कार्पोरिति गुरुवचनमेव , इत्थन्नायाओ, परिहारो पच्चवस्थाणं" तत्र च यद्यपि सं तस्या निर्देश इदमित्थमेव करोमि इति निश्चयाभिधानं योगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विव तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याशा निर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याक्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्ले ख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बाषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्न्याय्यैव पञ्चमी, लाऽबलादिबोधोत्पादनार्थत्वाच्चास्य प्रयासस्य न प्रतिसूत्रं अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्म प्रदर्शयिष्यन्ते , तथा गुरूणाम्-गौरवाहाणामाचार्यादीनाणि नोऽपि सिद्धो भवति इति न सूत्रदोषो , नाप्यर्थदो मुप-समीपे पतनं स्थानमुपपातः-दृग्वचनविषयदेशावषः । यतो यद् यल्लक्षणं तत्तद्विपर्ययाविधान एव तल्लक्षण स्थानं तत्कारकः-तदनुष्ठाता , न तु गुवादशादिभीत्या मक्लेशन ज्ञातुं शक्यमिति । अत्र विनयाभिधानप्रतिज्ञाने: तव्यवहितदेशस्थायीति यावत् , तथेङ्गित-निपुणमतिगप्यविनयाभिधानम् , तथा च शय्यम्भवप्रणीताचारकथा म्यं प्रवृत्तिनिवृत्तिसूचकमीषद् भ्रूशिरःकम्पादि श्राकारःयामपि “वयछक्ककायछक्क" मित्यादिनाऽऽचारप्रक्रमेऽप्य स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनानाचारवचनम् । अथवा-एकमपीदं सूत्रमावृत्त्या श्वेतो धा-| दिः, श्राह च-" अवलोयणं दिसाणं , वियंभणं साडवती' तिवदर्थद्वयाभिधायकम् , ततश्चायमन्योऽर्थः-संयोगेन यस्स संठवणं । श्रासणसिढिलीकरण , पट्टियलिंगाई कषायादिसम्पर्कात्मकेनाप्यविप्रमुक्तः-अपरित्यक्तः, संयोगा- एयाई ॥ १ ॥ " अनयोर्द्वन्द्वे इङ्गिताकारौ तौ विप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋ अर्थाद्-गुरुगती सम्यक् प्रकर्षण जानाति इङ्गिताणम्-अष्टप्रकारं कर्म तत् करोतीति कोऽर्थः ?--तथा त- कारसम्प्रशः , यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्त मेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्लम् , तेन सस्य भिक्षोः-कषायादिवशतो जीववीयंविकलस्य पौरुष- म्पन्नो-युक्तः , 'स' इत्युक्तविशेषणान्वितः विनीतः-विनउनीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य वि- यान्वितः, इति' सूत्रपरामर्श उच्यते तीर्थकृद्रणधनयं 'प्रादुष्करिस्यामि'इति"प्राकाश्यसम्भवे प्रादु" रिति व- रादिभिरिति गम्यते , अनेन च स्वमनीषिकाऽपोहमाह चनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्या- इति सूत्रार्थः ॥२॥ मि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एव त. प्रायो विनीताविनीतगुणदोषविभावनातो शानादिविनयपरि | द्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहणतिः, अथवा-विरुद्धो नयो विनयः असदाचार इत्यर्थः, प्राणानिद्देसकरे, गुरूणमणुववायकारए । तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य-भिक्षोः-उन्नन्यायेन भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः समाधिः-- पडिणीए असंबुद्धे, अविणीए त्ति वुच्चइ ।।३।। संयोगः, ततो विविधैः परीषहासनगुरुनियोगासहिष्णु पादद्वयं प्राग्वत् , नवरं नयोजनादव्यतिरेकतो व्याख्ये यम् , प्रत्यनीकः-प्रतिकूलवर्ती शिलाऽऽक्षेपककूलबालकवालस्यादिभिः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः तस्य, शे श्रमणवत् , दोषानीकं प्रति वर्तत इति प्रत्यनीकः , किपं प्राग्वत् । एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् मित्येवंविधोऽसावित्याह-असम्बुद्धः-अनवगततत्त्वः , असर्व सुस्थम् । अपरस्त्वाह-प्रतिक्षातमपि विनयमभिधि विनीतः-अविनयवान् इत्युच्यते ' इति पूर्ववदिति रसोरप्रस्तुतम् . इदमपि बालप्रजल्पितं यतः शास्त्रारम्भेऽभि. सूत्रार्थः ॥३॥ धेयाद्यवश्यमभिधेयम् अन्यथा प्रेक्षावत्प्रवृत्त्यसम्भवात् , त ___ साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य सदोषतामाहप्रदर्शनात्मकं चैतत् प्रतिज्ञानम्, तथाहि-विनयं प्रादुष्करियामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्प्रादुष्करणं जहा सुणी पूइकएणी , णिक्कसिन्जइ सब्बसो। फलम, तथा चेदमुपेयम् , उपायश्चास्य प्रस्तुताध्ययनम् , इ. एवं दुस्सीलपडिणीए , मुहरी निक्कसिज्जइ ॥४॥ त्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भ.। यथा इत्युपदर्शने , श्चसितीति शुनी , स्त्रीनिर्देशोऽत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy