SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ विगइ (१९३३) विगइ अभिधानराजेन्द्रः। नव विकृतयः एतेषु स्वयमेव कानिचिद्विवृणोतिनव विगईओ पम्पत्ताओ, तं जहा-खीरं दहि णवणीयं अंबिलजुअम्मि दुद्धे, दुद्धट्टी दक्खमीसरद्धम्मि। सप्पि तिल्लं गुलो महुं मजं मंसं । (सू०६७४) पयसाडी तह तंदुल-चुमयसेहम्मि अवलेहि ।। २३२ ॥ 'विगायोति विकृतयो विकारकारित्वात्पकानं तु कदा अम्बिलेन युक्त दुग्ध दुग्धाटी किलाटिकेत्यर्थः, अन्ये तु चिदविकृतिरपि तेनैता नव अन्यथा तु दशाऽपि भवन्तीत, बलाहिकामाहुः, तथा द्राक्षामिश्रे दुग्धे राद्ध पयसाटी, पतथाहि-'एकेण चेव तो. पूरिजा पूयएण जो ताश्रो। वी यो-दुग्धं सटति-गच्छतीति व्युत्पत्तेः, तथा तन्दुलचूर्णकश्रो वि स पुण कप्पर, निग्विगइअलेवडो नवर' मिति । द्वि सिद्धे दुग्धे अबलेहिका । तीयोऽपि विकृतिर्न भवतीति भावः। तत्र क्षीरं पश्वधा . दधिविकृतिगतान्याहअडकागोमहिष्युष्ट्रीभेदाद् दधिनवनीतघृतानि चतुर्दैव, दोहए विगयगयाई, घोलवडाघोल सिहरिणि करंबो । उष्ट्रीणाम् तदभावात् , तैलं चतुर्दा-तिलातसीकुसुम्भसर्षप लवणकणदहि य महिय,संगरिगायम्मि अप्पडिए।२३३। भेदात् । गुडो द्विधा-द्रवपिण्डभेदात् । मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदात् । मद्यं द्विधा-काष्ठपिष्टमेदात् । मांसं दनि-दधिविषये विकृतिगतानि पञ्च घोलवटकावि-घोलविधा-जलस्थलाकाशचरभेदादिति । स्था०६ ठा० ३ उ० । युक्तवटकानि तथा घोलो-वस्त्रगालितं दधि, तथा शिखदश विकृतयः मनसो विकृतिहेतुत्वात् विकृतयस्ताव रिषी करमथितखण्डयक्तदधिनिष्पन्ना. तथा करम्बको दधिदश । यदाहुः-"खीरं दहि णवणीयं, घयं तहा तेलमेव गुड युक्तकरनिष्पन्नस्तथा लवणकणयुक्तं दधि च मथितं राजिमजं । महु मसं चेव तहा, उग्गाहिमगं च विगईओ ॥१॥" का खाटकमित्यर्थः। तच संगरिकादिके पतितेऽपि विकृतितत्र पञ्च क्षीराणि गोमहिष्यजोष्टयैलकासम्बन्धिभेदात् । गतं भवति । संगरिका पुस्फलं शकलादौ पति पुनर्भदधिनवनीतघृतानि च चतुर्भेदानि, उष्ट्रीणां तदभावात् । वत्येव। तैलानि चत्वारि-तिलातसीलट्टासर्षपसंबन्धिभेदात् , शेष घृतविकृतिगतान्याहतैलानि तु न विकृतयः लेपकृतानि तु भवन्ति । गुडः-इत्- पक्कघयं घयकिट्टी, पक्कोसहिउपरि तरियसप्प च । रसक्काथः, स द्विधा-पिण्डो, द्रवश्च । मद्यं द्वेधा-काष्ठषि निम्भंजण वीसंदण, गई घय विगय विगइ गया।।२३४॥ टोद्भवत्वात् । मधु त्रेधा-माक्षिक, कौन्तिकं. भ्रामरं च । मांसं औषकैः पक्वं घृतं सिद्धार्थकादि, तथा घृतकिड्डी-घृतमत्रिविधं-जलस्थलखचरजन्तूद्भवत्वात् , अथवा-मांसं त्रिविधं-चर्मरुधिरमांसभेदात् । अवगाहेन स्नेहबोलनेन निर्वृ ल तथा घृतपक्वौषधोपरि तरिकारूपं यत् सपिस्तविकृतिसमवगाहिम पक्वान्नम् भावादिमः' ६-४-२१ । श्री सिकाइती गतम् , तथा निर्भजंन पक्वान्नोती दुग्धघृतमित्यर्थः । तथा मः।यत्तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते विस्पन्दनं दधितरिका कणिकानिष्पन्नद्रव्यविशेषः, सपातस्यामेवं तापिकायां तेनैवं घृतेन द्वितीयं तृतीयं च खाद्य दलक्षप्रसिद्धं घृतविकृतिगतान्येतानि पश्चापीत्यर्थः। कादि विकृतिः ततः पक्वान्नानि अयोगवाहिना निर्विकृति तैलविकृतिगतान्याहप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तेल्लमली १ तिलकुट्टी २, दद्ध तेलं३तहोसहोवरियं । तदा द्वितीयं पक्कान, निर्विकृतिप्रत्याख्यानेऽपि कल्पते। लेप. लक्खाइ४दव्वपकं, तेल्लंश्तेल्लम्मि पंचेव ।। २३५ ॥ कृतं तु भवतीत्येषा वृद्धसामाचारी । ध०२ अधिः । तथा तैलमलिका तथा तिलकुट्टिः तथा दग्धं तैलं निभर्जनमिनहिनतलितपक्कानं कटाहविकृतिप्रत्याख्यानवतः कल्पते न त्यर्थः, तथा तैलपक्वौषधोपरिभागे यदुद्वरितं तथा लाक्षादिवेति ?, अत्र तद्दिनतलितपक्वान्नं कटाहविकृतिप्रत्याख्यान- द्रव्यपकं च तैलम् । एतानि तैलविकृतौ पश्च तैलविकृतिवतः प्रत्याख्यानकरणसमये यदि मुत्कलं रक्षितं भवति तदा| गतानि । कल्पते नान्यथेति परंपरा दृश्यते इति । ही० ४ प्रका० ।। गुडविकृतिगतान्याहश्रावकैर्विकृतयो भक्ष्याः षट् । ता दुग्ध १ दधि २ घृत ३ तेल ४ गुड सर्वपक्कान्नभेदात् । ध० २ अधि० । आव ।। अद्धकड्डिक्खुरसो २, गुडपाणीअं च सक्कराखंडं । इदानी कम्यां विकृतौ कानि किन्नामकानि कियन्ति विकृति पायगुलं गुलविगई, विगइगयाइं तु पंचेव ॥ २३६ ॥ गतानि भवन्तीत्याह अर्द्धकथितेचुरसस्तथा गुडपानीयम्, तथा शर्करा, तथा ख राडम् तथा पाकगुडो येन खज्जकादिलिप्यते गुडविकृतौ विअह पेया १ दुद्धट्टी २, दुद्धवलेही य ३ दुद्धसाडी य ४। कृतिगतानि एतानि पञ्चैव।। पंचव विगइगया, दुद्धम्मि य खीरसहियाई ॥२३१॥ पक्काने विकृतिगतान्याहअथानन्तरं पञ्चैव दुग्धे चशब्दस्यावधारमार्थत्वात् वि जेखेगेणं तवओ, पूरिजइ पूयगेण तब्बीओ। कृतिगतानि भवन्ति, विकृतौ क्षीरादौ गतानि-स्थितानि विकृतिगतानि-विकृत्याश्रितानि न विकृतिरित्यर्थः । कानि अक्खवियनहो पञ्चइ, जइ सब्वे होइने विगई ।। २३७ ॥ तानीत्याह-पेया: दुग्धकाञ्जिकमित्यर्थः । तथा दुग्धाटी एग एगस्सुवरिं, तिन्नोवरिं बीअगं च जंपकं । दुग्धावलेहिका दुग्धसाटिका च क्षीरसहिता इति । - तुप्पेणं तेणं चिय, तइयं गुलहाणिया पभिई ॥ २३८॥ रेय्या पायसेन सहितानि पूर्वोक्तानि चस्वारि पञ्चमी च; एकं विकृतिगतं तद्यदेकस्य घाणस्योपरि पच्यते । कोक्षरेयीत्यर्थः । एतानि क्षीरे पश्च विकृतिगतानीति । | अभिप्रायः, प्रतिप्तघृतादिके तापके पकेनैव पूपकेन स २८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy