SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ विगह विक्खेवणविषय अभिधानराजेन्द्रः। ततो हिताविपदानां व्याख्यानमाह बिड्या विक्खेवणी गया । इयाणे तझ्या-परसमयं कहेत्ता जं इहपरलोगे वा, हितं सुहं तं खमं मुणेयव्वं । तेसु चेव परसमएसु जे भावा जिणप्पणीपहिं भावोह सह विरुद्धा असंता चेव वियप्पिया ते पुब्बि कहित्ता दोसा निस्सेयसँ मोक्खाय उ,यंत अणुगच्छते जे तु ॥३०॥ तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरयत्-यस्मात् कारणात् तत्-अभ्युत्थानमिहलोके हितं | मिव कहवि सोभणा भणिया ते कहयइ । अहवा मिच्छावातेन हितमित्युच्यते । सुखम्-इहपरलोके सुखकरणात्, दो णत्थितं भन्ना, सम्मावादो अत्थितं भएणति । तत्थ शमम्-पेडिकपारत्रिकप्रयोजनक्षमत्वात् , निःश्रेयस-कल्या-1 पुटिव णाहियवाईणं दिट्टीओ कहित्ता पच्छा अस्थित्तपक्सएकारित्वात् ,मनुगामि यन्मोक्षाय अनुगच्छति।व्य०१०उ० । वाईण दिट्ठीओ कहेह । एसा तझ्या विक्खेवणी गया । इयाविक्खेवणी-विक्षेपणी-सी । विक्षिप्यते सन्मार्गात्कुमार्गे णि चउत्थी विक्खेवणी । सावि एवं वेव । एवरं पुवि सोकुमार्गाद् वा सन्मार्गे भोताऽमयेति विक्षेपणी । स्था०४ भणे कहर पच्छाइयरेति । एवं विकिस्त्रवति सोयारंति" ठा०२ उ०। कथामेदे, स्था०।। गाथाभावार्थः । दश० ३ १०१ उ० । विक्खेवणी कहा उठिवहा परमत्ता, तं जहा-ससमयं विक्खेविया-व्यापिका-स्त्री० । व्याक्षेपस्य व्याक्षेपशब्दस्य कहेइ,ससमयं कहेता परसमयं कहेइ१,परसमयं कहेत्ता सस भावः प्रवृत्तिनिमित्तं व्यापिका। व्याक्षेपे, व्य०६ उ०। मयं ठाविता भवइ २, सम्मावायं कह सम्मावायं कहेता विग-वृक-पुं० । ईहामृगपर्याये, प्रश्न०१ आश्र० कार । मिच्छावायं कहेइ ३, मिच्छावायं कहेत्ता सम्मावार्य | तरक्षके, मा०१ श्रु०१०। स्था० । प्रश्न। विगइ-विकृति-स्त्री०। विकारे, पृ. ३ उ० । शरीरमनसोः ठावइत्ता भवइ४। (सू०-२८२४) स्वसमयं-स्वसिद्धान्तं कथयति-तगुणानुहीपयति पूर्व तत प्रायो विकारहेतुत्वात् घृतादिरसविशेषे, स्था० । स्तं कथयित्वा परसमयं कथयति, तदोषान् दर्शयतीत्येका। चत्तारि सिणेहविगतमो पसत्तामओ, तं जहा-तेन्लं एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता-स्वसमयगु- घयं वसा णवणीतं । चत्तारि महाविमतीओ पलत्ताओ, सानां स्थापको भवतीति द्वितीया २। 'सम्मावाय' मित्यादि | तं जहा-महं मंसं मजणवशीतं ॥ (मु०-२७४+) अस्थायमर्थः-परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् चत्तारि, इत्यादि, गवां रसो गोरसः' व्युत्पत्तिरेवेयं गोजिमागमतत्त्ववादसहशतया सम्यग् अविपरीतस्तस्वानां वा. दः सम्यवादस्तं कथयति । तं कथयित्वा तेष्वेव यो रसशब्दस्य, प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिसपे रसे। जिनप्रणीततस्वात्-विरुद्धवं मिथ्यावादस्तं दोषदर्शमतः विकृतयः शरीरमनसोः प्रायोविकारहेतुत्वादिति । शेषं प्रकथयतीति तृतीया ३ । परसमयेष्वेव मिथ्यावादं कथयित्वा कटम् , नवरं सर्पिः-घृतम् नवनीत-म्रक्षण स्नेहरूपासम्यग्वादं स्थापयिता भवतीति चतुर्थी ४। अथवा-सम्य विकृतयः स्नेहविकृतयो वसा--अस्थिमध्यरसः, महाग्वाद-अस्तित्वं मिथ्यावादः-नास्तित्वं तत्रास्तिकवादिष्टी विकृतयो-महारसत्वेन महाविकारकारित्वात् , महतः सरुक्त्वा नास्तिकवादिष्टीमणतीति तृतीया। एतद्विपर्ययाश्च स्वोपघातस्य कारणत्वाचेति । इह विकृतिप्रस्तावाद् विकसुर्थीति । स्था०४ ठा०२ उ०। द्वा० । ग०। औ० । दश । तयो वृद्धगाथाभिः प्ररूप्यन्तेविक्षेपणीमाह "स्त्रीरं ५ दहि ४ वणीयं ४, घय ४ तहा तेलमेव ४ गुड २ मज्ज। जा ससमयवजा खलु, होइ कहा लोगवेयसंजुत्ता। महु ३ मंसं ३ वेव तह, परसमयाणं च कहा, एसा विक्खेवणी नाम ।।१६७ । प्रोगाहिमगं च दसमी उ॥१॥ कथयित्वा स्वसमय-स्वसिद्धान्तं ततः कथयति परसमयं गोमहिसुट्टिपसूर्ण, एलगखीराणि पंच चत्तारि। परसिजास्तमित्येको भेषः, अथवा-विपर्यासाद्-व्यत्ययेन दहिमाइयाएँ जम्हा, उट्टीणं ताणि णो हुंति॥२॥ कथयति-परसमयं कथयित्वा स्वसमयमिति द्वितीयः । चत्तारि होति तेला, तिलभयसिकुसुभसरिसवाणं च । मिथ्यासम्यग्वादयोरेषमेव भंवतो द्वौ भेदाथिति मिथ्यावाद विईमो सेसाई, डोलाईणं न विगईओ ॥३॥ कथयित्वा सम्यग्वाद कथयति, सम्यग्वाद च कथयित्वा दषगुलपिंडगुला दो, मजं पुण कट्टपिटुनिष्फ । मिथ्यावादमिति । एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे मच्छियकोत्तियभामर-भेयं च तिहा महुं हो ॥४॥ कुमाहा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः । जलथलखहयरमंसं, चम्मं वससोणियं ति हेयं पि। भावार्थस्तु पृद्धविवरणादवसेयः। तखेदम्-"विक्षणी सा प्राइल तिन्नि चलचल, श्रोगाहिमगं च विईओ॥५॥" बउविहा पत्ता,तं जहा-ससमयं कहेता परसमयं को आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः । १, परसमयं कोत्ता ससमयं कहेड २, मिच्छावाद कोत्ता "सेसा न होति विगई, अजोगवाहीण ते उ कप्पंती। सम्माबाद कहेर ३, सम्माया कहेसा मिच्छाबायं कहा। परिभुज्जति म पार्य, जं निच्छयो न नजंति ॥१॥ तत्थ पुम्बि ससमयं कहेता परसमयं कहे-ससमयगुणे एगेण वेव तवत्र, पूरिज्जति पूयपण जो ताओ। दीवर परसमयदोसे उपदंसेहएसा पढमा विक्नेवणी गया। बीओ वि स पुण कप्पा, निग्विगई लेघडो नवरं ॥२॥" इयानी मिया भनाइ-पुटिव परसमयं कहेता तस्सेव दोसे स्था०१ ठा०४ उ०। (तेलघृतवशानवनीतव्याख्या स्वस्वसबसेर, पुणो ससमयं कहे गुणे व से उपदंसह । एसा | स्थाने।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy