SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मणपज्जवणाण मापज्जवणाण 55) श्रभिधान राजेन्द्रः । वितिमिरतरागं खेत्तं जाणइ, पासइ, कालो णं उज्जुमई त्युच्यते, तत्र मनोनिमित्तम्याचक्षुर्दर्शनस्य सम्भवात् । श्रह जहभेणं पलिश्रवमस्स असंखिज्जइभागं उक्कीसेणंवि पलिओमस्स असंखिहभागं अतीय मणामयं वाकालं जाणइ, पासइ, तं चैव विउलमई अन्भहियतरागं विउलतरागं विसुद्वतरागं वितिमिरतरागं जाणा, पासह, भावओ से उज्जुमई अगति भावे जागर, पासह, सव्वभावाणं अणंतभागं जाणइ, पासइ, तं चैव बिउलमई चम्भहियतरागं बिउलतरागं विसुद्धतरागं वितिमिरतरागंजाइ, पासइ - "मणपजवणारां पुरा, जणमणपरिचिंतिअत्थपागडणं । माणुसखित्तनिबद्धं, गुणपच्चइयं चरित्तत्वत्र ॥ ५७ ॥ " सेतं मणपजवनाणं । [ छत्र- १८] तत्र मनः पर्ययज्ञानमृद्धिमाप्तानाम् श्रमसंवतानाम् उत्प द्यमानं द्विधा उत्पद्यते, तद्यथा - ऋजुमतिश्च विपुलमतिश्च तत्र मननं मतिः, संवेदनमित्यर्थः ऋज्वी सामान्य ग्राहिणी म तिः जुमति, डोमेन चिन्तित इत्यादिसामान्या काराध्यवसायनिबन्धनभूता कतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः । उक्तं च भाष्यकृता - "रिजुसामन्नं सम्म त्तगाहिणी रिजुमई मरणोणां । पायं विसेस विमुह, घटमित्तं चितियं मुराइ ॥१॥"दिया" विसेसविमुद्दे उचलहई, नाई बहुविसेसविसिद्धं श्रत्थं उवलभइ ति भणियं होई घडो ऽ ण चितिडति जाराहति। "यशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः। तथा विपुला विशेषग्राहिणी मतिर्विपुलमतिः, घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकः अद्यतनो म हान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभृतविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः । आह व माष्यकृत्"विपुलं वत्थुविसेसरण - नागतग्गाहिणी मई विपुला । चिंतियमसुसरह धर्म, पसंगो पयसप॥ि १॥"दिप्याद"वि पुला मई विपुलमई बहुविसेसगाहिणीति भणियं होइ, दितो जहाऽणेण घडो चिंतित्रो तं च देसकालाइ श्ररोगपज्जायविसेसविसिद्धं जागर।" इति चशब्दः पूर्ववत् अस्यां च व्यु त्पत्ती स्वतन्त्रमेव ज्ञानमभिधेयं, यद्वा पुनस्तद्वानभिधेयो वि वक्ष्यते तदैवं व्युत्पतिः ऋज्यी- सामान्यप्राहिसी मतिरस्य स ऋजुमतिः, तथा विपुला - विशेषग्राहिणी मतिरस्य स विपु लमतिः । तन्मनः पर्यायज्ञानं द्विविधमपि समासतः ' संक्षेपेण चतुर्विधं प्रशतं तथा-द्रव्यतः क्षेषतः कालतः, भाचतब्ध त द्रव्यतो समिति वाक्यालङ्कारे, ऋजुमतिरनन्तान अनन्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कन्धान् विशिष्टैक परिणा मपरिणतान् अर्द्धतृतीय द्वीपसमुद्रान्तर्वर्त्तिपर्याप्तसङ्क्षिपञ्चेन्द्रियैर्मनस्त्येन परिणामितान पुलान पुइलसमूहानित्यर्थः, जानाति साक्षात्कारेणा वगच्छति, 'पासइ त्ति' इह मनस्त्वप रिणतैः स्कन्धैरालोचितं बाह्यमर्थ घदाऽऽदिलक्षणं साक्षादध्यक्षतो मनःपर्य्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव त थारूपपरिणामान्यथानुपपतितोऽनुमानतः स च भाष्यकृत् ' जागा व णुमारोणं ।' इत्थं चैतदङ्गीकर्त्तव्यं, यतो मूर्ख इव्यालम्बनमेवेदं मनः पर्यायशानमिष्यते मन्तारस्य मूर्तमपि धर्मास्तिकायादिकं मन्यन्ते ततो-नुमान एवं चिन्तितमर्थमवबुध्यन्ते, नान्यचेति प्रतिपत्तव्यम् । ततस्तमधिकृत्य पश्वती "मुणित्यं पुरा पच्चयोन पेक्टर जेरा भरो दया मुतममु या सोय माथो से अमाराच पेक्ख तो पासण्या भणिया" इति । अथवा सामान्यत एकरूपेऽपिशाने क्षयोपशमस्य तत्तद्रव्याऽऽद्यपेक्षवैचित्र्यस म्भवात् अनेकविध उपयोगः सम्भवति यथा चैषमतिचिपुलमतिरूपः ततो विशिष्टतरमनोइज्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, सामान्यमनोरूपद्रव्याऽऽकारपरिच्छेदापेक्षया तु पश्यतीति । तथा चाऽऽह कृित्वा म स्वरस एषणश्रोयसल विविविशेषोभवो भवर, जड़ा पत्थेव उमविपुलमणमुपयोगो भयो बिसेससामप्रत्थेसु उवजुज्जइ जाणइ पासइ ति भणियं न दोसो " इति । श्रत्र 'गहिखोषसमलं विति'सामान्यत एकरूपऽपि संयोपशमलम्भेऽपान्तरासे याऽऽद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद् विविधोपयोगसम्भवो भवतीति तदेव विशिष्टतरमनोद्रव्याऽऽकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शन रूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेववतः सामान्यरूपमपि मनोइच्या कारप्रतिनियतमेव प श्यति, प्रतिनियतविशेष ग्रहणात्मकं च ज्ञानं न दर्शनम्, अत ए व सूत्रे ऽपि दर्शने चतुर्विधमेवोनं, न पञ्चविधमपि मनःपर्यायदशनस्य परमार्थतोऽसम्भवादिति । तथा तामेष मनस्वेन परिणामितान् स्कन्धान् विपुलमतिः श्रभ्यधिकतरान् श्रर्द्धतृतीयाप्रमाणभूमि क्षेत्रवर्तिभिः स्कन्धेरधिकतरान् साचाभिकतरता देशतोऽपि भवति, ततः सर्वासु दिक्षु अधिकतरताप्रतिपादनार्थमाह - विपुलतरकान् प्रभूततरकान्, तथा विशुद्धत रान्, निर्मलतरान, ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्य यः स च स्फुट: प्रतिभासो भ्रान्तोऽपि सम्भपति, यथा-द्विचन्द्रप्रतिभासस्ततो भ्रान्तता शङ्काव्युदासाय विशेषणान्तरमाह - वितिमिरतरकान् विगत तिमिरं तिमिरसंपाद्यो भ्रमो ये षु ते वितिमिरास्ततो द्वयोः । प्रकृष्टे तरप् ॥ ७३ ॥ ५ ॥ इति तरप्प्रत्ययः । ततः प्राकृतलक्षणात्स्वार्थे कः प्रत्ययः एवं पूर्वेष्वपि पदेषु यथायोगं व्युत्पत्तिर्द्रष्टव्या, वितिमिरतरकान् - सर्वथा भ्रमरहितान् अथवा - अभ्यधिकतरकान् विपुलतरकानिति द्वावपिशब्दावेकार्थी, विशुद्धतारकान् वितिमिरतरफानेतायत्कार्थी, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्याऽपि प्रसिद्धो भवति तेषामनुग्रहार्थम् एकार्थिकपदोपन्यासः । तथा क्षेत्रतो, रामिति वाक्यालङ्कारे, ऋजुमतिरधो यावदस्या रत्नप्रभायाः पृथिव्याः उपरितनाधस्तनान् क्षुल्लक्प्रतरान् । श्रथ किमिदं क्षुल्लकप्रतर इति ? । उच्यते इह लोकाऽऽकाशप्रदेशा उपरितनाधस्तनप्रदेशरहिततया विवक्षिता मण्डका ऽऽकारतया व्यवस्थिताः प्रतरमित्युरूयन्ते तत्र तिर्यगलोकस्व ऊर्जाधोऽपेक्षयाऽप्रायोजनशतप्रमाणस्य मध्यभागे दो लघुघुकप्रतरी, तयोर्मध्यभा ये जम्बूद्वीपे रत्नप्रभावा बहुसमे भूमिभागे मेरुमध्ये प्रादेशिको रुचकस्तत्र गोस्तनाऽऽकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव च रुचकः सर्वासां दिशां विदिशां वा प्रवर्त्तकः, एतदेव च सकलतिर्यग्लोकमध्यं, तौ सर्वलघु प्रतापला सवभागवाटल्यावलोकनप्रमाणी। तत एतयोरुपर्यन्येऽन्ये प्रतराः ति गायभागवृद्धया वर्द्धमानास्तावद् 9 वर्तती या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy