SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ मणपज्जवणाण अभिधानराजेन्द्रः। मणपज्जवणाण बरेसु वा थीपुरिससंजोएमु या गामनिद्धमणेसु वा केरदीववासिस्स खहाइयस्सवि एत्थ समागयस्स ओयणानगरनिद्धमणेसु वा सव्वेसु चेव असुइट्ठाणेसु पत्थ ण संमु-| इए अणेगविहे ढोइए तस्स उवारें न रुई न य निंदा, जो छिममणुस्सा समुच्छंति अंगुलस्स असंखेजइभागमेत्ताप तेण सो ओयणाइनो आहारो न कयाइ दिवो नावि सुश्रो, ओगाहणाए असरणी मिच्छादिट्ठी अराणाणी सब्बाहि पजमीहिं अपज्जत्तगा अंतोमुहुसाउा चेव कालं करोति ।" एवं सम्ममिच्छहिट्ठिस्स वि जीवाइपयत्थाणं उवार न य इति । तथा गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्क्रा रु नावि निंद' ति, तथा 'संजय ' ति 'यम' उपरमे, न्तिकाः, अथवा-गर्भाद् व्युत्क्रान्तिः-व्युत्क्रमण निष्क्रमणं संयच्छन्ति स्म सर्वसावद्ययोगेभ्यस्सम्यगुपरमन्ते स्माते येषां ते गर्भव्युत्कान्तिकाः, उभयत्रापि गर्भजा इत्य संयताः, “गत्यर्थकर्मण्याधारे" ति कर्तरि तप्रत्ययः, संर्थः । भगवानाह-नो समूच्छिममनुष्याणामुत्पद्यते, ते यताः-सकलचारित्रिणः असंयताः-अविरतसम्यग्दृष्टयःषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , किंतु-गर्भव्युत्क्रान्ति संयतासंयताः-देशविरतिमन्तः, तथा 'पमत्त ' ति प्रमाकमनुष्याणाम् , एवं सर्वेषामपि प्रश्ननिर्वचनसूत्राणां भावा यन्ति स्म मोहनीयादिकम्मोदयप्रभावतः सज्वलनकषार्थो भावनीयः , नवरं कृषिवाणिज्यतपःसंयमानुष्ठाना55 यानद्राद्यन्यनमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति दिकर्मप्रधाना भूमयः कर्मभूमयो भरतपञ्चकैरवतपश्चक- | प्रमत्ताः, पूर्ववत् कतरिक्तप्रत्ययः, ते च प्रायो गच्छवासिनः महाविदेहपञ्चकलक्षणाः पञ्चदश तासु जाताः कर्मभूमि- तेषां क्वचिदनुपयोगसम्भवात् , तद्विपरीता अप्रमत्ताः, तेच जाः . कृष्यादिकर्मरहिताः कल्पपादपफलोपभोगप्रधानाः प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिभूमयो हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुप- माप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छयाम्चकरम्यकपञ्चकैरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः ता सिनः तन्निर्गता वा प्रमादरहिताः तेऽप्रमत्ता द्रष्टव्याः, तथा सुजाता अकर्मभूमिजाः, तथा अन्तरे-लवणसमुद्रस्य मध्ये 'इहिपत्तस्से' त्यादि, ऋद्धीः-श्रामर्षोषध्यादिलक्षणाः प्राद्वीपाः अन्तरद्वीपाः एकोरुकाऽऽदयः पदपञ्चाशत् तेषु जाता प्ता ऋद्धिप्राप्ताः । ( नं० ) तथा श्रामर्पोषध्यादीनामन्यअन्तरद्वीपजाः (नं०) (अथ लवणसमुद्रस्य मध्ये पदप तमामृद्धिमवध्य॒द्धि वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, चाशदनन्तरद्वीपा वर्तन्ते किं प्रमाणा वा ते कि स्व नानृद्धिप्राप्तस्य , अन्ये त्ववध्यद्धिप्राप्तस्यैवेति नियममा रूपा वा इति 'अंतरदोव' शब्दे प्रथमभागे ८६ पृष्ठे चक्षते,तदयुक्त,सिद्धग्राभृताऽऽदाववधिमन्तरेणापि मनःपयांगतम् ) 'संखेज्जवासाउय ति ' सङ्ख्येयवर्षायुषः यज्ञानस्यानेकशोऽभिधानात् । अत्राऽऽह-मनुष्याणामुत्पद्यते पूर्वकोटयादिजीविनः असङ्ख्येयवर्षायुषः-पल्योपमादिजी इत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते. ततः क. विनः ' तथा 'पज्जलग त्ति' पर्याप्तिः-श्राहारादिपुद्गलग्रहण थमुच्यते-"नो श्रमणुस्साणं उप्पज्जई" इत्यादि.निरर्थकत्वात्। परिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयात् , उच्यते-इह त्रिधा विनेयाः। तद्यथा-उदघटितशा, मध्यकिमुक्तं भवति ?-उत्पत्तिदेशमागतेन येन गृहीता आहारा बुद्धयः, प्रपञ्चितज्ञाश्च । तत्र ये उद्घटितज्ञाः. मध्यबुद्धयो दिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां त वा ते यथोक्नं सामर्थ्यमवबुध्यन्ते. ये पुनरद्याप्यव्युत्पन्नत्वात् सम्पर्कतः तद्रपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जी- न यथोक्लसामावगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीवस्याऽऽहाराऽऽदिपुद्गलानां खलरसादिरूपतया परिणमनहे- शते, ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्याऽपि विपक्षनिषेसुर्यथोदगन्तर्गतानां पुद्गलविशेषाणामवष्टम्भेनाऽऽहारपुद्गल धस्याऽभिधानं , महीयांसो हि परमकरुणापरीतत्वात् अस्खलरसरूपतापादनहेतुः शक्तिविशेषः सा पर्याप्तिः , पर्याप्तयो विशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न कश्चिद् दोषः । विद्यन्ते येषां ते पर्याप्ताः 'अभ्रादिभ्यः ॥७२४६॥ इति मत्व द्रव्यतः क्षेत्रतस्तदाहधीयोऽप्रत्ययः। ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलाः तं च दुविहं उप्पज्जइ, । तं जहा-उज्जुमई य, विते अपर्याप्ताः, ते च द्विविधा-लब्ध्या, करणैश्च, तत्र येऽपर्या- उलमई य । तं समासो , चउबिहं परमत्तं । तं जहाप्रका एक सन्तो म्रियन्ते न पुनः स्वयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपि नियमादाहारशरीरे दबो, खत्तो, कालो, भावो । तत्थ दव्बओ न्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते. नार्वाक, यस्मादागामि णं उज्जुमई णं अणंते अणंतपएसिए खंधे जाणइ, भवायर्वद्धा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरोन्द्रि- पासइ ,तं चेव विउलमई अब्भाहियतराए विउलतराए यपर्याप्तिपर्याप्तानामेव वध्यत इति, ये पुनः करणानि शरी- विसुद्धृतराए बितिमिरतराए जाणइ, पासइ, खत्तओ खं रोन्द्रयादीनि न तावनिर्वतयन्ति अथ चावश्यं निर्वनयि- उज्जुमई अजहबेणं अंगुलस्स असंखेजयभागं उक्कोसेणं ग्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रति अहे देवः, उभयेगापि विशिष्टचारित्रप्रतिपत्त्यसम्भवात् , तथा जाव इमीसे रयणप्पभाए पुढवीए उवरिमम्मट्टि ति 'सम्यक्-अविपरीता दृष्टिः-जिनप्रणी महेडिल्ले खुडगपयरे उडू जाव जोइसस्स उवरिमतले नवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीता ह. तिरियं जाव अंतोमणुस्सखिते अडाइजेसु दीवसधिर्येषां ते मिथ्यादृष्टयः, सम्यक् च मिथ्या च दृष्टियेषां ते| मुद्देसु पनरससु कम्मभूमीसुतीसाए अकम्मभूमीसु छ सम्यमिध्यादृष्टयः येषामेकस्मिन्नपि च वस्तुनि तत्पर्याय प्पनाए अंतरदीवगेसु सन्त्रिपंचिंदियाणं अपजत्तयाणं या मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्याशानाभावतो न सम्यक श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ते स मणोगए भावे जाणइ, पासइ, तं चेव विउलमई अड्डाइ म्यगमिथ्यारण्य., उपनं च शतकपहलवर्णी--'जहा नालि.' जेहिमंगुलेहिं अमहियतरं विउलतरं विसद्धतरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy