SearchBrowseAboutContactDonate
Page Preview
Page 1114
Loading...
Download File
Download File
Page Text
________________ (१०६५) अभिधानराजेन्द्रः। वायणा उग्गहधारणॉकुसलं, ताहे य नयति अनत्थ ।। २२६॥ था कल्पस्थानि-डिम्भरूपाणि रमयन्ति, मण्डयन्ति । ममीसा-मनोसा समानीता सती तत्र एकामार्यिकां निर्मापय कुर्वन्ति वा । तथा स्थाल्यो-देवद्रोण्यस्तासु भिक्षार्थे - जन्ति । तत्र घोटा-डङ्गरास्ते निरुद्धा बलादपि गृह्णन्ति । ति । अथ तादृशी-मनोशा न विद्यते तत आह तादृश्यभावे स्थल्यां वा समवसृतः प्रत्यासन्ने य उपाश्रयस्तत्र वन्ति , ततोऽवग्रहधारणाकुशलामन्यत्रासांभोगिके गच्छान्तरे न. वेश्यागृहाणि वा हिण्डन्ते, तत्पाटके वा वसतौ तियन्ति । तत्र संयतानां संयतीनां च परीक्षा कर्तव्या। टन्ति, शाला-अश्वशाला वा तासु हिण्डन्ते, तासां वा सतथा चाऽऽह मीपे उपाश्रये तिष्ठन्ति, यन्त्राणि-इक्षुयन्त्रतैलयन्त्रादिगृहासंविग्गमसंविग्गा, परिच्छियवा य दो वि वग्गाओ। णि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति । तथा अपरिच्छणम्मि गुरुगा,परिच्छ इमेहि ठाणेहिं ॥२२७।। बजे गोकुले वा वजन्ति, काथिकादिकत्वं बा कुर्वन्ति, गृहद्वावपि संयतसंयतीरूपी वगा संविनावसंविनाविति वा निषद्यां बाधन्ते । एष द्वारगाथाद्वयसमासार्थः । परीक्षितव्यो, यदि न परीक्षन्ते ततो द्वयोर्वर्गयोरपरीक्षण साम्प्रतमेतदेव विवरीषुः प्रथमत आलोचनद्वारं स्वच्छन्द प्रायश्चित्तं चत्वारो गुरुकाः । सा च परीक्षा एभिर्वक्ष्यमाणैः द्वारश्चाह-- स्थानः कर्तव्या। जा जत्त गया सा उ, नालोए दिवसपक्खियं वाऽवि । तान्येवाह सच्छन्दा ता वयणे, महतरियाए न ठायंति ।। २३२ ।। वचंति ताव एंती, भत्तं गेएहति ताव जं देति । या यत्र गता सा ततः प्रत्यागता नाउलोचयति, नाकंदप्पतरुणवाउस, अकालऽभीया य सच्छंदा ॥२२८।। पि काचन दैवसिकं पाक्षिकमपिशब्दात्-रात्रिकं वाs तीचारमालोचयति । तथा स्वच्छन्दाः सर्या अपि संयताः संयतीनामुपाश्रये निष्कारणं व्रजन्ति ता अ वर्तन्ते न महत्तरिकाया उपलक्षणमेतत्तत्रान्याचार्यो-- पि वा संयत्यः संयतानामुपाश्रयं निष्कारणमागच्छन्ति , पाध्याययोर्वचने न तिष्ठन्ति। तथा भक्तं पानं वा संयतानां पार्श्व संयत्यो यथा कथं चन गृहन्ति, ता वा संयत्यः संयतानां प्रयच्छन्ति, तथा प अधुना वेण्टलादिद्वारचतुष्टयमाहरस्परं तरुणास्तरुण्यश्च कन्दर्पकथां कथयन्ति, तथा सं- वेंटलगाणि पउंज-ति गिलाणा याविण पडितप्पेंति । यताः संयत्यश्च वाकुशं भावं विभ्रति, तथा द्वापि व. आगादेऽणागाढं , करेंतिऽणागा आगाढं ॥२३३।। वकाले चरतः, तथा संयता प्राचार्यान् न विभ्यति, अजयणाए व कुब्बंति, पाहुणगादि अवच्छला । आर्थिकाः प्रवर्तिन्याः, तथा संयताः संयत्यश्च स्वच्छन्दा:मात्मन इच्छया; यान्ति आयान्ति वा इत्यर्थः । चित्तलाणि नियंसंति, चित्ता रयहरणा तहा ॥२३४॥ अट्ठमी पक्खिए मोत्तुं, वायणाकालमेव य । वेण्टलानि-खिटिकाचप्पुटिकादीनि प्रयुञ्जत, नापि ग्लापुव्वुत्ते कारणे वावि, गमणं होइ अकारणे ॥ २२६॥ लान् प्रतितर्पयन्ति-प्रतिचरन्ति । यदि वा-आगादे अना गादं कुर्वन्ति, अनागाढे वा श्रागाढमयतनया कुर्वन्ति। तथा अष्टमी पाक्षिकं तथा वाचनाकालं तथा पूर्वोक्ता निग्ग प्रार्मिकायामवत्सलास्तथा चित्रलानि-विचित्ररेखोपेताम्मति कारणजाए' इत्यादिना प्रन्थेन यानि कल्पेऽभिहितानि तानि मुक्त्वा शेषकालं यद्भवति गमनं तदकारण; निष्का नि वस्त्राणि निवसते-परिदधति, चित्राणि वा नानाप्रकारणमित्यर्थः, एतेन ता वा संयत्यो निष्कारणमायान्तीति राणि रजोहरणानि धारयन्ति । व्याख्यातम् । संप्रति सविकारद्वारमाहथेरा सामायारिं, अजा पुच्छंति ता परिकहेंति । गइविम्भमादिएहिं, पागारविगार तह पदंसेंति । । आलोयणसच्छंदं वेंटलगेलनपाहुणिया ।। २३०॥ जह किडगाण वि मोहो,समुदीरति किंतु तरुणाण।२३५॥ स्थविरा-प्राचार्या प्रारमीया आर्यिका वास्तव्यानामार्यि गतिविभ्रमादिभिः श्राकारविकारांस्तथा प्रदर्शयन्ति यथा काणां समाचारी पृच्छन्ति, तथा कीरशी वास्तव्यानामा किटकानामपि-वृद्धानामपि मोहः समुदीर्यते किं पुनस्तरर्यिकाणां सामाचारीति एवं पृष्टाः सत्यस्ताः परिकथय पानामतिबहुशः। न्ति, या यत्र गतास्तास्ततः प्रत्यागता नालोचयन्ति, नापि उच्छोलद्वारं कल्पस्थद्वारं चाहदेवसिकं रात्रिकं पाक्षिकं वाऽतीचारमालोचयन्ति । यथा बहुसो उच्छोलंती, मुहनयणे हत्थपायकक्खादी । स्वच्छन्द वर्तते, नाचार्योपाध्यायप्रवर्तिनीनां वश्यायत्ता। गेएहण मंडण रामण, भोयंति-वा ता कप्पटे ॥२३६ ॥ तथा वेण्टलानि प्रयुञ्जन्ति, न च ग्लानायाः प्रतितप्पेयन्ति, मुखनयनानि हस्तपादकक्षादिक च बहुशो-ऽनेकवारनापि प्राघूसकानां वात्सल्यं विदधति ।। मुच्छोलयन्ति-प्रक्षालयन्ति, तथा गृहस्थबालकानां ग्रहणं कुचित्तलए सविकारा, बहुसो उच्छोलणं च कप्पट्टी। । वन्ति,मण्डनं वा रामणं वा क्रीडन, यदि वा ताः कल्पस्थान्थलिघोडवेससाला,जंत-वए-काहिय-निसेजा।।२३१।। गृहस्थदारकान् भोजयन्ति । तथा चित्रलानि वस्त्राणि परिवधति, तथा सविकारा __ स्थलीघोटद्वार, वेश्याद्वारं चाहगती उल्लापे च विकारसहिताः, तथा बहुशोऽनेकप्रकारं मु-| थलिघोडादिहाणे, वयंति ते वाऽवि तत्थ समुति । खनयनकक्षाहस्तपादादीनामुच्छोलन-प्रक्षालन-कुर्वन्ति, त- वेसित्थीसंसग्गी, उवसंतो वा समीवम्मि ।। २३७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy