SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ वायणा अमिधानराजेन्द्रः। वायणा प्रवर्तिन्यां मृतायां संयतीनां वाचना संयतीरधिकृत्य तीर्थस्याचारित्रतया संयती निर्वाणं काsकप्पति निग्गंथीणं वितिगिढे काले सज्झायं करेत्तए नि पिन गच्छति, निर्वाणस्य चाभावे दीक्षा निरर्थिका । ग्गंथनिस्साए ॥११॥ तम्हा इच्छावेती, एतासिं नाणदंसणचरित्तं । कल्पते निर्ग्रन्थीनां निर्ग्रन्थनिश्रया व्यतिकृष्टेऽपि काले खा. णाणेणं चरणेणं, काहिति अंतं भवसयाणं ॥ २१६ ।। यतो निर्वाणाभावे दीक्षा निरर्थिका, अथवा तासां निध्यायं कर्तुमिति सूत्रार्थः । र्वाणाय भगवता दीक्षाऽनुज्ञाता , तस्मादेतासां दीक्षाबअधुना भाष्यप्रपञ्चः, तत्र प्रथमतः पूर्व लादपि शानदर्शनचारित्रं समाहारत्वादेकवचनमिच्छापपक्षस्यावकाशं दर्शयति यति, यतो 'अन्तं'-विनाशं भवशतानां करिष्यन्त्यार्यिकाः, कप्पइ जइ निस्साए, वितिगिढे संयतीण सज्झाओ।। यतो निवीणं लभ्यते झानचरणेन नान्यथा । इति सुत्तेणुद्धारे, कयम्मि उ कमागतं भणइ ॥२१२॥ नाणस्स दंसणस्स य, चारित्तस्स य महाणुभावस्स। कल्पते यतिनिश्रया व्यतिकृष्टे काले संयतीनां स्वाध्याय | तिएहं पि रदुखणऽट्ठा, दोसविमुक्को पवाएज्जा ।। २२०॥ इति सूत्रेणोद्धारे कृते परः क्रमागतं परिपाट्यागतमिदं भणति । शानस्य दर्शनस्य चारित्रस्य च कथंभूतस्यैकैकस्येकिं तदित्याह त्यत पाह-महान् अनुभावः प्रभावो यस्य तत्तथा तस्य, पुव्वं वनेऊणं, संजोगविसं च जायरूवं च । एतेषां त्रयाणां रक्षणाय दोषविमुक्नो-वक्ष्यमाणदोष विप्रमुक्तः प्रवाचयेत्। आरोवणं च गुरुई, न हु लब्भा वायणं दाउं ॥२१३॥ अप्पसत्येण भावेण, वाएंतो दोसवं भवे । पूर्व संयोगविषजातरूपं च विषं; सहजविषं चेत्यर्थः, श्रारो केरिसो अप्पसत्थो उ, इमो सो इ पवुच्चती ॥ २२१ ॥ पणा च-प्रायश्चित्तं चतुर्थी वीयित्वा यत्संप्रति वाचनां ददत अन्तभूतण्यर्थत्वात् दापयतां दापयितुं (न हु) नैव लभ्यम्। अप्रशस्तेन भावेन वाचयन् दोषवान् भवति, न प्रशस्ते न । अथ कीदृशः सोऽप्रशस्तो भावः?, सूरिराह-सोऽप्रशएवं परेण पूर्वपक्षे कृते सूरिराह स्तो भावोऽयं प्रोच्यते । कारणियं खलु सुत्तं, असति पवाएंतियाए वाएजा । तमेवाहपाढेण विणा तासिं, हाणी चरणस्स होजाहि ॥२१४॥ परिवारहेउमल-ट्टयाए वभियारक जहेउं वा। इदं खलु सूत्रं कारणिकं कारणेन निवृत्तम् , तदेव कारणमा अगारा य बहुविहा, असंदुरादी उ दोसा य ।। २२२ ॥ ह-असत्यभावे प्रवाचयन्त्याः -प्रवर्तिन्या वाचयेत् संयतीः, परिवारो मे भूयादिति हेतोरनाऽर्थतया वा; अन्नं पानं वा अन्यथा पाठेन विना तासां चरणस्य हानिर्मवेत् । ममाऽऽनीय दास्यतीत्येतदर्थ वा इत्यर्थः, व्यभिचारार्थ वा यदि भवति ततः को दोष इत्यत आह अन्येषां वा-एतदतिरिकानां कार्याणां हेतोः, अथ अगारा णि-गृहाणि बहुविधानि असंवृतादीनि मे संपादयिष्यजातो पवइयातो, सग्गं मुक्खं च मन्त्रमाणीतो। तीत्येतदर्थ यदि वाचयति तदा सः अप्रशस्तो भाव इति जइनऽत्थि नाणचरणं,दिक्खा हु निरस्थिया तासिं२१।। तस्य दोषाः । याः स्वर्ग मोक्षं च मृगयमाणाः प्रवाजितास्तासां यदि गणिणी कालगयाए,बहिया य ण विजए जया अम्मा । शानं चरणं च नास्ति ततो (हु)निश्चितं दीक्षा निरर्थिका । संता वि मंदधम्मा, मजायाए पवाएज्जा ॥ २२३ ।। कथं निरर्थिकत्यत आह गणिन्या-प्रवर्तिन्यां कालगतायां तथान्यत्र वा बहिर्यदा अन्या प्रब्राजिका न विद्यते, अथास्ति परं सत्यपि सा सव्वजगुजोयकर, नाणं नाणेण नजए चरणं । मन्दधर्मा ततः साधुर्मर्यादया प्रवाचयति । नाणम्मि असंतम्मी,अजा.किह नाहिति विसोहिं ।२१६। तामेव मर्यादामाहसर्वस्वापि जगतः उद्योतकरं शानम् ,शानेन च जायते चर आगाढजोगवाहिणी, पकप्पो वा वि होज असमत्तो। सन् , सतोपाने असत्यार्यिका विशोधिकार्य किशास्यति? नैवशास्पतीति भावः। . सुत्ततो अत्थो यावि, कालगया य पवत्तिणी।२२४॥ ततो विशुज्यभावात् चरणाभावस्तथा चाह श्रागाढयोगवाहिनी काऽपि संयती , यदि वा-कस्या श्चित्संयत्याः प्रकल्पो-निशीथाध्ययनं सूत्रतोऽर्थतश्वासमानाणम्मि असंतम्मि, चरित्तं पि न विज्जए । तो भवेत्--वर्तते, अत्रान्तरे च प्रवर्तिनी कालगता। चरित्तम्मि असंतम्मि, तित्थे नो सचरित्तया ॥२१७॥ अस्मा य सगच्छम्मी, जइ नऽत्थि पवाइया। झाने असति प्रागुनयुक्तश्चारित्रमपि न विद्यते, असति चा अलगच्छा मणुमंतु, प्राणयंति ततो तहिं ।। २२५ ॥ रित्रे सकले तीथै नायिकाणां सचारित्रता। अन्या स्वगच्छे यदि प्रवाचिका न विद्यते, ततोऽन्यअचरित्याए तित्थस्स, निवाणं नाभिगच्छद्र । गच्छात् मनोज्ञा--सांभोगिकीं तत्रार्यिकां वसतावानयन्ति । असती निचाणस्स य,दिक्खा होति निरत्थगा ॥२१॥ सा तत्थ निम्मवे एकं, तारिसीए असंभवे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy