SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ ( १०७१) अभिधानराजेन्द्रः । वाणमंतर ० जाव इमो चुए पेच्चा अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया १, गोयमा ! जे इमे जीवा गामाऽऽगरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणसमसन्निवेसेसु अकामतहार कामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमस गण्हाणगसेयजल्ल मलपंकपरिदाहेणं अ प्पतरं वा भुञ्जतरं वा कालं अप्पाणं परिकिलेसंति अप्पां परिकिलेसित्ता कालमासे कालं किच्चा अनयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति । केरिसाणं भंते ! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता ?, गोयमा । से जहानामए इहं मणुस्सलोगम्मि असोगव णेइ वा सत्तवण्णवणेइ वा चंपयवणेइ वा चूयवणेइ वा तिलगवणेइ वा लाउयवणेइ वा निग्गोहवणेइ वा छत्तोववणे वा असणवणेइ वा सणवणेह वा अयसिवणेइ वा कुसुंभवणे वा सिद्धत्थवणेइ वा बंधुजीवगवणेह वा णिश्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवर्डे सगधरे सि ए अतीव २ उवसोमेमाणे २ चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहभेणं दसवाससहस्सट्ठितीएहिं उक्कोसेणं पलिश्रवमट्ठिती एहिं बहूहिं वाणमंतरेहिं देवेहि तद्देवीहि य आइमा वितिकिरणा उवत्थडा संथडा फुडा अवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिट्ठति, एरिसगाणं गोयमा ! तेसिं बाणमंतराणं देवाणं देवलोगा पण्णत्ता, से तेणऽट्टेणं गौयमा ! एवं वुच्चइ जीवे णं अ संजए ०जाव देवे सिया ! सेवं भंते ! भंते! त्ति, भगवं गोयमे समयं भगवं महावीरं वंदति नम॑सति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । सू० १६ ) । ' जीवे ण' मित्यादि व्यक्तं, नवरम् ' असंजए 'त्ति असा, धुः संयमरहितों वा, 'अविरए, ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, ' अपsिहए' त्यादि, प्रतिहतं - निराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातं च वर्जितमनागतका - लविषयं पापकर्म - प्राणातिपातादि येन स प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मनिषेध उक्तः । श्रसंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहितम्, अथवा - (न) नैव प्रतिहतं तपोविधानेन मरणकालाद् श्रारात्क्षपितंप्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा; श्रथवा - (न) नैव प्रतिद्दतं - सम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्म-ज्ञानावरणा शुभं कर्म येन स तथा, 'इओ' त्ति इतः प्रज्ञापकप्रत्यक्षातिर्यग्भवान्मनुष्यभवाद्वा च्युतो मृतः 'पेच' त्ति जन्मान्तरे देवः स्यात् ? इति प्रश्नः, 'जे इमे जीवे' ति ये इमे प्र Jain Education International For Private 4 स तथा वाणमंतर त्यक्षासन्नाः पञ्चेन्द्रियतिर्यञ्चो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु तत्र ग्रामो - जनपदप्रायजनाथितः स्थानविशेषः ' आकरो- लोहाद्युत्पत्तिस्थानं नकरं-कररहितं निगमो - वणिग्जनप्रधानं स्थानं राजधानी-यत्र राजा स्वयं वसति खेटं धूलिग्राकारं कटं-कुनगरं मडम्बेसर्वतो दूरवर्तिसन्निवेशान्तरं द्रोणमुखं जलपथस्थलपथोपेतं पत्तनं विविधदेशागतपरयस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनं चेति, रत्नभूमिरित्यन्ये श्राश्रमं तापसादिस्थानं सनिवेशो-घोषादिः, एषां द्वन्द्वस्ततस्तेषु अथवा -- ग्रामादयो ये सन्निवेशास्ते तथा तेषु ' श्रकामतरहाएत्ति अकामानां - निर्जराद्यनभिलाषिणां सतां तृष्णातृड् अकामतृष्णा तथा एवमकामक्षुधा, ' अकामवंभचेअकामो निरभिप्राय ब्रह्मचर्येण स्यादिपरिभोगाभावरवासें' ति अकामानां निर्जराद्यनभिलाषिणां सताम् मात्रलक्षणेन वासो - रात्रौ शयनमकामब्रह्मचर्यवासः श्रतस्तेन अकामऋगृहाणगसेयजल्लमलपंकपरिदाहेཀྶཾ་ ति श्रकामा येsस्नानकादयस्तेभ्यो यः परिदाहः तेन, तत्र स्वेदः -- प्रस्वेदः याति च लगति चेति जल्लो - रजोमात्रं मलः -- कठिनीभूतं रज एव' पङ्को -- मल एव स्वेदेनार्द्रीभूत इति, 'अप्पतरो वा भुज्जतरो वा कालं ' ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत् वाशब्दो देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थी केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्टं तत्स्यांद् इतरेषां तु विशिष्टमिति, अप्पांपरिकिलेसंति त्ति विवाधयन्ति, ' कालमासे 'ति कालो-- मरणं तस्य मासः --- प्रक्रमादवसरः कालमासस्तत्र 'कालं किश्व ' त्ति मृत्वा ' वाणमंतरेसु ' त्ति वनान्तरेषु -- वनविशेषेषु भवा अवर्णागमकरणाद् वानमन्तराः, श्रन्ये त्वाहुः - वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु देवलोकेषु -- देवाश्रयेषु ' देवत्ताए उववत्तारो भवंति 'ति ये हमे इत्यत्र यच्छन्दोपादानाने देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । तेसिं' ति ये देवलोकेष्व कामनिर्जरावन्ती देवतयोत्पद्यन्ते तेषामिति ' से जामए ' ति 'से' ति अथ यथा--येन प्रकारेण नामेति संभावने, वा क्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव 'इहं ' ति इह मर्त्यलोके ' असोगवणेइ व ' त्ति अशोकवनम् इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात् ' वा ' इति विकल्पार्थः, अथवा--' असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः इवशब्दस्तु वा क्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्वन ति सप्तपर्णः - सप्तच्छद इत्यर्थः कुसुमिय ' त्ति संजातकुसुमं माइय ति मयूरितं संजातपुष्पविशेपमित्यर्थः, " लवइय तिलवकितं संजातपल्लवलवमङ्कुरवदित्यर्थः । — थवtय त्ति स्तवकितं संजातपुष्पस्तवकमित्यर्थः, गुलइय' ति सञ्जातगुल्मकं, गुल्मं च लतासमूहः ' गुच्छिय 'त्ति संजातगुच्छम्, गुच्छश्व पत्रसमूहः, यद्यपि च स्तवकगुच्छयोरविशेषो ना 6 " · Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy