SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ वाघाय स्व प्रान्ते प्रवृत्तमिति द्वैमवीरचरित्रे प्रोक्लमस्ति ॥ २९२ ॥ सेन० ३ उल्ला० । वाघायरूव-व्याघातरूप त्रि० । परिक्षयस्वभावे, सूत्र० १ श्रु० ११ श्र० । (१०७०) अभिधानराजेन्द्रः । वाघारियपाणि- व्याघारितपाणि त्रि० । लम्बितभुजे, श्रवलम्बितबाही, प्रव० ६७ द्वार । , बाघुटिव व्याघूर्णित त्रिपले ० १ ० १० बाघल व्याघ्र पुं० [विक्रमवत्सराणाममनयमशतकेषु जाते क्षत्रियजातिविशेषे, " अणहिलपट्टनगरे भीमदेवानन्तरं बाघेला अत्तर लूणप्यसायवीरपवलवीसलदेवसारंगदेवकांदेचा गरिदा संजाया, ततो अशादीसुरता आ रणा पयट्टा " ती० २५ कल्प । वाड - वाट - न० । वृत्त्यादिपरिक्षिप्तगृहसमूहे, उत्त० ३४ श्र० । कण्टकवाटिकायाम्, उत्त० २२ श्र० । श्राचा० । प्रश्न० । पा फेति संशासि नि००३० वाडधाणग-वाटधानक- न० । स्वनामख्याते लघुनगरे, “दधिवाहनपुत्रेण,राशा व करकण्डुना । वाटधानकवास्तव्याश्वाडाला ब्राह्मणीकृताः। १।” इति तत्रत्याश्चाण्डालाः करकण्डुना ब्राह्मणीकृताः । प्रा० क० ४ श्र० । वाढ - वाढ - न० । श्रत्यर्थे, 'वाढन्ति भाणिऊं' वाढमित्यभिधायात्यर्थ करोम्यादेश शिरसि स्वाम्यादेशमित्युक्त्वा । आ० म० १ अ० । उत्त० । वाढंकार पारंफार - ० पतनान्यचेति कथने, विशे० नं०। I - आ० म० । वाण - वाण - पुं० । वण्- घञ्। मार्गणे, प्रश्न०४ श्राश्र० द्वार । शरे गवांस्तने, वैत्यमेवे, केवले, डिकाडा, भद्रमुझे राशि, कादम्बरीग्रन्धकारके कविभेदे च नीलभिण्टाम् । श्री० बाय० । श्राचा" अधिकुसुमेह वा वाकुसुमे वा प्रज्ञा० १० पद ४ उ० । Jain Education International वाणमंतर 6 लयन्ति दक्खिकूलग ति यैर्गङ्गाया दक्षिणकूल एव वस्तव्यम्, उत्तरकूलग त्ति उक्तविपरीताः 'संखधमग 'ति' शंखं ' ध्यात्वा ये ' जमं ' ति यद्यन्यः कोऽपि नातीति कृति ले ये शब्दं कृत्वा भुञ्जते ' मियलुद्धय' त्ति प्रतीता एव ' हत्थिताबसति ये हस्तिनं मारायत्वा तेनैव बहुकालं भोजनतो यापयन्ति उनि ऊर्दीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणो 'ति उदकेन दिशः प्रोदय ये फलपुष्पादिसमुचिन्वन्ति' वाकवासिणो त्ति वल्कलवाससः 'चैलवासिणोत्ति स्यम्, पाठान्तरे पेलवासि सि समुद्रवेलासनिधिवासि नः 'जलवासियो' शि ये जलनिमझा एवासते शेषाः प्रतीता नवरं ' जलाभिसेयकढिलगाया' इति ये अस्नात्वा न भुअते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः । ( पाठान्तरे )जलाभिषेककठिनं गात्रं भूताः प्राप्ता ये ते तथा इंगालसोल्लियं ' ति श्रङ्गारैरिव पक्कम् ' कंडुसोल्लियं ' ति कन्दुपक्कमिवेति 'पलिशोषमया सस यसहस्समम्भहिवं ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्राभ्यधिकमित्यर्थः । अथवापत्योपमं वर्षशतसहस्रमभ्यधिकं च पल्योपमादित्येवं गमनिकः । ' पब्बइया समय ' त्ति निर्ग्रन्था इत्यर्थः ' कंदप्पिय ति कन्दपिकाः नानाविधहासकारिणः कुकुइय चि कुकुचेन कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, वे हि भ्रू नयनवदनकरचरणादिभिर्भाण्डा हव तथा चेन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरियत्ति - खरा नानाविधा सम्बन्धाभिधायिनस्त एवं मौखरिकाः 6 " ' " गीयरइपिय ' ति गीतेन या रती रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा-' सामलपरियान 'ति श्रमश्यपययं साधुत्यमित्यर्थः ' पाउति ति प्रापयन्तिः पूरयन्तीत्यर्थः ॥ ११॥ श्री० ॥ वाणमंतर व्यन्तर-पुं० [देवभेदे प्रा० १ पद अन्तरं नामअवकाशः, तच्चेहाश्रयरूपं द्रष्टव्यम्, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः। तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपश्च प्रत्येकं योजनशतमपहाय शेपोजनशतप्रमाये मध्यभागे भवन्ति नगराएयपि तिर्यग्लोके । तत्र तिर्यग्लोके यथा - जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्थान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसह समासा नगरी, धावासाः त्रिष्वपि लोकेषु तत्र ऊर्ध्वलोके परडकवनादाविति अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः तथाहि - मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिछातराइति मनुष्येभ्यो विगतान्तराः यदि वा विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, प्राकृतत्वाच्च सूत्रे वाणमन्तरा इति पाठः । यदि धानमन्तरा इति पदसंस्कारः तत्रेयं व्युत्पत्तिः- वनानामन्तराणि वनान्तराणि तेषु भवा वानमन्तराः । पृषोदरादिस्वादुभयपदपदान्तरालवर्तिमकारागमः । प्रज्ञा० १ पद । 3 66 वान - त्रि० । वनेषु भवे, स० ८०० सम० भ० । श्राव० । वाणपत्थ- वानप्रस्थ- पुं० । वनेऽव्यां प्रस्था - प्रस्थानमवस्थानं वा वनप्रस्था । साऽस्ति येषाम् तस्यां वा भवा वानप्रस्थाः । वने भवा वाना प्रस्था वा स्थितिः । वाना प्रस्था येषां ते वानप्रस्थाः वनतापसेषु, लोकप्रसिद्धाश्रम र्तिषु, नि० १ श्रु० ३ वर्ग ३ श्र० । वानप्पत्थ ति वने अटव्या प्रस्था -- प्रस्थानं गमनमवस्थानं वा वनप्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्थाः । ' ब्रह्मबारी गृहस्वस्थ, वानप्रस्थो पतिस्तथा' इत्येवंभूतीयाधमबर्तिनः 'होतियति ब्रह्मिहोत्रिकाः 'पोतियं' ति वस्त्रधारिणः 'कोलिय 'ति भूमिशायिनः 'जन्दर' ति पहयाजिनः 'सह' ति श्राद्धाः 'थालह' सि गृहीतभाण्डाः। 'हुबउटु'त्ति कुण्डिकाश्रमणाः 'दन्तुक्खालिय'त्ति फलभोजिनः 'उम्मज्जक' त्ति उन्मजनमा स्नात 'समज'ति यन्मनस्यैवासकरगोन ये स्वाति 'नियम'भि स्नानाचे निमझा व ये क्षनिष्ठन्ति 'संप'सि मृत्तिकादिवर्यपूर्वकं येागइए देवे सिया अत्येगइए नो देवे सिया से केस जीणं भंते! संजए अविर अप्पडिश्यपच्चक्खायपावकम्मे इम्रो चुए पेच्चा देवे सिया १, गोयमा ! अत्थे । For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy