SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ (२०६२) बाउबाइय अभिधानराजेन्द्रः। वाउकाइय किं नावकान्ति ?, जीवितुं-प्राणान् धारयितुं केनोपायेन | च द्वितीयार्थे प्रथमा, ततश्चेवमन्वयो लगयितव्यः-पृथिव्याजीवितुं नाभिकान्ति; वायुजीवोपमर्दनेनेत्यर्थः । शेषपृथि द्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, व्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव । समुदायार्थस्त्वयम् के पुनः पृथिव्याद्यारम्भिणः। शेषकायारम्भकर्मणोपादीयन्ते? इहैव जैने प्रवचने यः संयमस्तद्वयवस्थिता एवोन्मूलि इत्याह-जे आयारे ण रमं ति' ये-ह्यविदितपरमार्था झातातितुङ्गरागद्वेषद्रुमाः प्रभूतोपमर्दनिष्पन्नसुखजीविकानिर नदर्शनचरणतपोवीर्याख्ये पञ्चप्रकाराचारे न रमन्ते-न भिलाषाः साधवो नान्यत्रैवंविधक्रियावबोधाभावादिति । धृति कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्मएवं व्यवस्थिते सति भिरुपादीयमानान् जानीहि । के पुनराचारे नरमन्ते?,शाक्य दिगम्बरपार्श्वस्थादयः, किमिति ?, यत आह-श्रारम्भमाणा लज्जमाणे पुढोपास अणगारामो त्ति एगे पवयमाणा अपि पृथिव्यादीन् जीवान् विनयं संयममेव भाषन्ते कर्माजमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउस-1 कविनयनाद्विनयः संयमः, शाक्यादयो हि वयमपि विनयत्थं समारम्भमाणे असे अणेगरूवे पाणे विहिंसति । व्यवस्थिताः इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं तत्थ खलु भगवया परिमा पवेइया इमस्स चेव जीवियस्स। कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारपरिवंदणमाणपूयणाए जाईमरणमोयणाए दुक्खपडिघा विकलत्वेन नष्टशीला इति । किं पुनः कारणम् ?, येनैवं ते दुष्ट शीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत श्राहयहेउं से सयमेव वाउसत्थं समारंभति,अमेहिं वा वाउसत्थं 'छंदोवणीया अज्झोववरणा' छन्दः-स्वाभिप्रायः इच्छा समारंभावेइ अप्ले वाउसत्थं समारंभंते समणुजाणति तं से मात्रमनालोचितपूर्वापरं विषयाभिलाषणे वा तेन छन्दसोअहियाए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं पनीताः-प्रापिता प्रारम्भमार्गमविनीता अपि विनयं भा षन्ते, अधिकमत्यर्थमुपपन्नाः, तच्चित्तास्तदात्मकाः अध्युपसमुट्ठाए सोचा भगवो अणगाराणं अंतिए इहमेगेसिं पन्नाः विषयपरिभोगायत्तजीविता इत्यर्थः,ये एवं विषयाशाणायं भवति-एस खलु गंथे, एस खलु मोहे,एस खलु मारे कर्षितचेतसस्ते किं कुर्युरित्याह-' प्रारम्भसत्ता पकरन्ति एस खलु णिरए इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं | संगं" प्रारम्भणमारम्भः सायद्यानुष्ठानं तस्मिन् सक्नास्तसत्थेहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अम्मे त्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते येन संसारे जीवाः स सङ्गः अष्टविधं कर्म विषयसको वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च अणेगरूवे पाणे विहिंसति । (सू०५८)से बेमि-संति संपाइ पुनरपि संसारः श्राजवंजवीभावरूपः एवं प्रकारमपायममा पाणा आहच संपयंति य फरिसं च खलु पुट्ठा एगे वाप्नोति पद्जीवनिकायघातकारीति । संघायमावजंति जे तत्थ संघायमावजंति, ते तत्थ परिया- अथ यो निवृत्तस्तदारम्भात् स किंविशिष्टो वजंति जे तत्थ परियावजंति ते तत्थ उद्दायंति,एत्थ सत्थं भवतीत्यत श्राहसमारंभमाणस्स तेचेइ आरम्भा अपरिमाया भवंति । एत्थ से वसुमं सबसमामागयपरमाणेणं अप्पाणेणं अकरणिसत्थं असमारंभमाणस्स इच्छेते आरंभा परिमाया भवंति जं पावं कम्मं णो अमेसिं तं परिमाय मेहावी व सयं तं परिणाय मेहावी व सयं वाउसत्थं समारंभेजा णेवs छजीवनिकायसत्थं समारंभेजा णेवरमेहिं छजीवनिकायमेहिं वाउसत्थं समारंभावेजा णेवरमे वाउसत्थं समारंभंते सत्थं समारम्भावेजा णेवले छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा जस्सेते वाउमत्थसमारम्भा परिमाया समणुजाणेज्जा, जस्सेते छजीवनिकायसत्थसमारंभा परि माया भवंति से मुणी परिमायकम्मे त्ति बेमि । (सू०-६१) भवंति से हु मुणी परिणायकम्मे त्ति बेमि । (सू० ५६) 'लजमाणा पुढो पासे' त्यादि पूर्ववन्नेयं यावत्-'से हु 'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीमुणीपरिमायकम्मे त्ति बेमि'। वनिकायहनननिवृत्तो वसुमान्-वसूनि द्रव्यभावभेदाद् द्विधा संप्रति पहजीवनिकायविषयवधकारिणामपाय द्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादिदर्शयिषया तन्निवृत्तिकारिणां च संपूर्णमु दीनि तानि यस्य यस्मिन्-वा सन्ति स वसुमान् ; द्रव्यवानिभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते नित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रशायन्ते यैएत्थं एि जाणे उवादीयमाणा जे मायारेण रमंतिा स्तानि प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रशानः रंभमाणा विणयं वयंति छंदोवणीया अभोववमा आरं- सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यथावस्थितभसत्ता पकरंति संगं । (सू०-६०) विषयग्राहिभिरविपरीतैरनुगत इति यावत् , तेन सर्वसपतस्मिन्नपि प्रस्तुते वायुकाये अपिशब्दात्-पृथिव्यादिषु मन्वागतप्रज्ञानेनात्मना । अथवा-सर्वेषु-द्रव्यपर्यायेषु सच समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते; कर्मणा म्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वसमन्वागतप्रबध्यन्त इत्यर्थः, एतस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनि- ज्ञानः, आत्मा भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्याकायवधजनितेन कर्मणा बध्यते,किमिति ?, यतो न होकजी- यजात नान्यथेति सामान्यविशेषपरिच्छेदान्निश्चितावनिकायविषय प्रारम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तु शेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेशक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः । अत्र | १-पुनः पुन स्तत्रिवोत्पत्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy