SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ (१०६१) बाउक्काइय अभिधानराजेन्द्रः। वाउकाइय न्ति प्रयतप्रत्युपेक्षणादिक्रियया, किंतु-यतं परिहरन्ति पार- पाठान्तरं वा-'पहु य एगस्स दुगुछणाए' उद्रेकावस्थाभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः । वर्तननैकन गुणेन स्पर्शाख्येनोपलक्षित इत्येको-घायुस्तस्यैयत एवं सुसाधुवर्जितोऽनिलसमारम्भः कस्यैकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः च-शब्दान तम्हा एयं वियाणिसा, दोसं दुग्गइवडणं । श्रद्धाने च प्रभुर्भवतीति, अर्थात्-यदि श्रद्धाय जीवतया वाउकायसमारंभ, जावजीवाइ वजए॥ ३६ ।। जुगुप्सते ततो योऽसौ वायुकायसमारम्भनिवृत्ती प्रभुरुक्तस्न 'तम्ह' ति सूत्रम् , व्याख्या पूर्ववत् । दश०६०२ उ०। दर्शयतिशस्त्रद्वाराभिधित्सयाऽऽह-तत्र शस्त्रं द्रव्यभावभेदाद् द्विवि आयंकदंसी अहियंसि णश्चा, जे अज्झत्थं जाणइ से बधम् । द्रव्यशस्त्राभिधित्सयाऽऽह हिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ एतं वियणे य तालवेंटे, सुप्पसिए पत्तचेलकमे य । । तुलमन्नेसि । (सू० ५६) अभिधारणा य चाहिं, गंधऽग्गी वाउसत्थाई ॥१७॥ (आयकदंसीत्यादिपव्याख्या 'आतंकदसि' शब्द हिन्यजनं तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तीयभागे १५४ पृष्ठे कृता । तदधिकमिह प्रदर्श्यते )नत्र सितमिति चामरं प्रस्विन्नो यद्वहिरवतिष्ठते वातागमन अतो व आतङ्कदर्शी भवति । विमलविवेकभावात् स मार्गे साऽभिधारणा । तथा गन्धाश्चन्दनोशीरादीनाम्, अ. वायुसमारम्भस्य जुगुप्सायां प्रभुः हिताहितप्राप्तिपरिहारानिः-ज्वाला प्रतापश्च, तथा प्रतिपक्षवातश्च शीतोष्णादिकः, नुष्ठानप्रवृत्तः,तदन्यैवंविधपुरुषवदिति वायुकायसमारम्भनिप्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भाव- वृतेः कारणमाह-'जे अज्झत्थमि' त्यादि आत्मानमधिशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति । कृत्य यद्वर्तते तदध्यात्म तथ सुखदुःखादि, तद्यो जानातिआचा०१ श्रु० १ १०७ उ०। अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः। स बहिरपि प्राणिवायुकायविधिमाह गणं वायुकायादिकं जानाति, तथैषोऽपि हि सुखाभिलाषी तालअंटेण पत्तेणं, साहाए विहुणेण वा । दुःखाच्चोद्विजते, यथा-मयि दुःखमापतितमतिकटुकमस द्वेचकर्मोदयादशुभफलं स्वानुभवसिद्धम् । एवं यो वेत्ति स्वा. न बीइज अप्पणो कार्य, बाहिरं वा वि पुग्गलं ॥६॥ त्मनि सुखं च सवेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छ'तालअंटेण'त्तिसूत्रम् , तालवृन्तेन-व्यजनविशेषेण पत्रेण प ति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी मिनीपत्रादिना शाखया वृक्षडालरूपया विधूननेन वा व्यजनन स बहियवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोया, किमित्याह-न बीजयेत् आत्मनः काय; स्वशरीरमित्यर्थः, पक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाभयं दुःख बाह्यं वापि पुद्रलम् उष्णोदकादीति सत्रार्थः। दश०८०२ उ०। सुख वा वेति स्वप्रत्यक्षतया परत्राप्यनुमीयते । यस्य पुनः अधुना सकलनियुक्त्यर्थोपसंजिहीर्युराह स्वारमन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवसेसाई दाराई, ताई जाइं हवंति पुढवीए । स्थितवायुकायादिवपेक्षा ?, यश्च बहिर्जानाति सोऽध्यात्म एवं वाउद्देसे, निजुत्ती कित्तिया एसा ॥ १७१ ॥ यथावदवैतीतरेतराव्यभिचारादिति । परात्मपरिज्ञानाच्य शेषाणयुक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यद्विधेयं तदर्शयितुमाह-'एतं तुलमन्नेसिमि' त्यादि एतां तुयान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायु- लां यथोक्तलक्षणामन्वेषयेद्-गवेषयेदिति । का पुनरसौ तुला? कायोद्देशके नियुक्तिः कीर्तितेषाऽवगन्तव्येति । गतो नाम- यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथा परमपि निष्पनो निक्षेपः। रक्ष । यथा परं तथात्मानमित्येतां तुला तुलितस्वपरसुखदुःसाम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्। खानुभवोऽन्वेषयेत् एवं कुर्यादित्यर्थः । उक्तं च-'कडेण कंटएण तवेदम् व, पाए विद्धस्स वेयणहस्स । जह होड अनिवाणी, सव्वपहुएजस्स दुगुंछणाए। (सू० ५५) स्थ जिएसुतं जाण ॥१॥' तथा “मरिष्यामीति यद दुःखं, अस्य चायमभिसंबन्धः, हानन्तरोद्देशके पर्यन्त-| पुरुषस्योपजायते। शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् सूत्रे त्रसकायपरिक्षानं तदारम्भवर्जनं च मुनित्वकार ॥१॥" अतश्च यथाऽभिहिततुलातुलितखपरा नराः स्थावर. णमभिहितम् , इहापि तदेव द्वयं वायुकायविषयं मुनि जनमजन्तुसंघातरक्षणायैव प्रवर्तन्ते । स्वकारणमेवोच्यते, तथा परम्परसूत्रसंबन्धः इहमे कथमिति दर्शयतिगेसिं णो णायं भया' ति किं तत् सातं भवति पहु- इह संतिगया दविया, णावकखंति जीविउं । (सू०५७) एजस्स दुगुंछणाए' त्ति तथा प्रादिसूत्रसंबन्धन 'सुर्य 'हे' त्यादि इह-एतस्मिन् दयैकरसे-जिनप्रवचने शमनं मे पाउसंतेण' मित्यादि, किं तत् श्रुतम्, यत् प्रागुपदिष्ट शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्ति नथैत-पडू एजस्स दुगुंछणाए ' ति । ' दुगुं- लक्षणसम्यग्दर्शनशानचरणकलापः शान्तिरुच्यते, निराबा-- छण ' ति जुगुप्सा, प्रभवतीति प्रभुः-समर्थः-योग्यो | धमोक्षाज्यशान्तिप्राप्तिकारणत्वात् , तामेवंविधां शान्ति गचा, कस्य वस्तुनः समर्थ इति, 'एजु' कम्पने, एजयती- ताः-प्राप्ताः शान्तिगताः शान्तौ वा स्थिताः शान्तिगताः, द. त्येजो-वायुः कम्पनशीलत्वात्तस्यै जस्य जुगुप्सा-निन्दा,तदा | विका नाम-रागद्वेषविनिर्मुक्काः द्रवः-संयमः सप्तदशविधानः सेवनपरिहारो निवृत्तिरिति यावत् , तस्याः-तद्विषये प्रभु- कर्मकाठिम्यद्रवणकारित्वाद् विलयहेतुत्वात्स येषां विद्यते भैयति वायुकायसमारम्भनिवृत्तौ शक्लो भवतीति यावत् , ! ते द्रविकाः नाऽवकाति-न वाञ्छन्ति; नाऽभिलषन्तीत्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy