________________
बसहि
थवा आत्मपरोभवसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति । कुत इत्याह- 'जतो खिप्यं' ति यत श्रात्मसमुत्थादिदोषानपरिहरतः क्षिप्रमेव संयमविराधना भवति ।
(१०४०) अभिधानराजेन्द्रः ।
कीदृशः पुनस्तां प्रतिजागतत्युच्यतेपियधम्मो दरधम्मो, मिसवादी अप्पकोउलो य । भगिलागयं खलु, परिजग्गति एरिसो साहू ॥६५॥ प्रिय इष्टो धम्मों यस्य स प्रियधर्म्मा, धम्मै दृढो निश्चलो ढ धर्मा राजदन्तादित्वात् दृढशब्दस्य पूर्वनिपातः, मितं-परिमिताक्षरं चक्रं शीलमस्येति मितबादी, अपशब्दस्पेदाभाववचनत्वादल्पम् - अविद्यमानं कौतूहलं स्त्रीरूपदर्शनादिषु यस्य सोऽल्पकी दसः। यः साधुरायग्लानां प्रतिजागर्ति। सो परिणामविहिप इंदियदारेहि संवरियदारो । जं किंचि दुब्भिगंध, सयमेव विर्गिचणं कुति ||३६|| सवैयावृत्यक वर्षगन्धादिभिः शुभा अपि भाषा भूयोव्यशुभा भवन्तिः अनुभा अपि च संस्कारविशेषतो विश्वसया या शुभा जायन्ते इत्येयं पुलानां परिणामविधि जानातीति परिणामविधिः। तथेन्द्रियद्वारेभ्यः संवृतद्वारः 'गम्ययपः कर्माधारे २२७४॥ इत्यनेन पञ्चमी । ततोऽयमर्थःइन्द्रियरूपाणि द्वारा त्यधिकृत्य संतद्वारो न पुनर्वाहाद्वाराणि । ईदृशः साधुर्यत्किचिदार्थिकायाः संज्ञादिकं दुरभिगन्धं तस्य स्वयमेव विवेचनं स्फेटनं परिष्ठापने या करोति ।
"
संवृतद्वारपदस्य सफलं या करणार्थमादगुज्भंगवदखकक्खो रुअंतरे तह थरांतरे दहुं ।
संहरति ततो दिहिं, न य बंधति दिडिए दिहिं ॥६७॥ गुह्याङ्गस्य वदनस्य कक्षयोरूर्वोश्च यान्यन्तराणि - श्रवका शास्तानि तथा स्तनान्तराणि च दृष्टा संहरति- भास्करादिय ततो दृष्टि नियर्शयति । न च नैयायिकायां दृशे दृष्टि बध्नात्ति-मीलयतीत्यर्थः ।
अथ यत्किचित् दुरभिगन्धमित्यादि व्याचष्टेउच्चारे पासवणे, खेले सिंघाडए विचिगया । उव्वत्तणपरियत्तण, गंतगणिलेवणसरीरो ॥ ६८ ॥ उच्चारस्य प्रश्रवणस्य खेलस्य सिंघाणस्य च विवेचनं करोति । उद्वर्तनं नाम-तस्या उत्तानायाः पार्श्वतः करणम्, ततः इतरस्यां दिशि स्थापनं परिवर्तनं तदपि करोति, नतर्क-पत्र तथा शरीरं च यदि संज्ञा मूत्रेण या लिसं ततस्तदपि निर्लेपयितव्यम् ।
किरियातीतं गाउं, जं इच्छति एसणाऍ तं तत्थ । सद्भावणा परिष्ठा, पडियरखकड़ा णमोकारो ॥ ६६ ॥ क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा कियासीता वाया सा प्रष्टम्याकेन भवत्या समाधिरुत्पद्यते, ततो यद् प्रयमिच्छति तदेषल्या शुद्धं शुद्धस्याला पचकहानियतनयाऽपि गृहीत्वा दातव्यम् । ततः सा तथा धद्वाप्यते यथा परिज्ञाय स्वयमनशनं प्रतिपद्यते । अनशनप्रति पक्षायाश्च सर्वप्रयत्नेन प्रतिचरणं धर्मकथा व तथा कर्त्तव्याः यथा सम्यगुत्तमार्थमाराधयति । नमस्कारश्च तस्या मरणबेलायां दातव्य इति ।
Jain Education International
पसहि
किवासाध्याया विधिमाह
दव्वं तु जाणियव्वं, समाधिकारं तु जस्स जं होति । खायमिव दव्वम्मिय, गवेसणा तस्स कायम्या | १००/ यस्य रोगस्य यद् द्रव्यं यस्या वा ग्लानाया यत् समाधिकारकं तत्प्रथमत एव ज्ञातव्यम् । ज्ञाते व तस्मिन् द्रव्ये सर्वप्रयलेन तस्य गवेषणा कर्तव्या ।
सयमेव दिट्ठपाठी, करेति पुच्छति भजायचो वेऊं । दीवणदव्वादिम्मिय, उवदेसे वादि जा लंभे ॥ १०१ ॥ वैद्यकशास्त्ररूपो दृष्टः पाठो येन स एवंविधः स्वयमेव चिकित्सां करोति, अथवा वैद्यकशास्त्राभिप्रायं न जानाति, ततो वैद्यं पृच्छति, तस्य च वैद्यस्य दीपनं करोति । यथाऽहं कारणत एकाकी संजातः, अतो मा अपशकुनं गृहीध्वम् । ततो येथेन इन्यक्षेत्रकालभावमेदाच्चतुर्विध उपदेशे दत्ते सति प्रवीति । यदि वयमेत सभाम ततः किं प्रयच्छामः । एवं पृष्ठे भूयो द्रव्यान्तरे उपदिष्टे ब्रूते - यद्येतदपि न लभामहे ततः किं कर्त्तव्यम्-एवं तावत् पृच्छति ; यावद्यस्य पृच्छा तिष्ठति उपरमत भुयो लाभः सदुपदेशे इत्यर्थः ।
अथ रात्री विधिमाहअन्मासे व बसेजा, संबद्धं उवस्सयस्स वा दारे । आगाढे गेलो, उवस्सए चिलिमिलिविभत्ते ॥ १०२ ॥ संयतीप्रतिश्रयस्याभ्यासे - समीपे यदसंबद्धमन्यद् गृहं तत्र वसेत् तस्याभावे संबद्धेऽप्यन्यगृहे, तदभावे उपाश्रयस्य वा द्वारे । अथ गाढं ग्लानकार्ये भवति तत उपाश्रयेऽपि चिलिमिलिकाविभक्ते सति ।
"
किमर्थे पुनरुपाश्रयस्यान्तर्वसतीत्याहउन्वय परिपत्तण, उभयविगिंचपाथगडा वा । तकरभयभीरक्खण, गमुकारट्ठा वसे तत्थ ।। १०३ ॥ तस्या उद्वर्त्तनं वा कर्तुम् उभयस्य वा कायिकीसंज्ञालक्षणस्य विवेचनार्थम् पातया या रात्री पानकदानार्थम् य द्वा-तत्र तस्करभयम्; सा च संयती स्वभावेनैव भीरुः ततो भयरक्षणार्थम् अचेति अथवा मरणवेलायाः प्रत्यासन्नरचे नमस्कारदानार्थे वा तत्र बसेत् ।
,
3
,
धवलजुत्तोऽविमुखी, सेजातरसविसजिगादिज्जुतो । वसति परपञ्चयट्ठा, सज्ञाहणट्ठा य श्रवराणं ॥ १०४ ॥ यद्यपि स मुनिः सहिष्णुवाद प्रतिययुस्तचापि शब्यासरेस संहिना वा आयकेण सिद्धकेन वा सहवासिना युक्तसहितः संपतीप्रतिश्रयं वसति शय्यातरादिकमित्यं भवति न वर्तते ममैकाकिनः संयतीप्रतिश्रये रात्रौ वस्तुम्
तो मम द्वितीयेन भवता भवितव्यम् । अथ किमर्थमेव करोतीति वैदित्याइ परप्रत्ययार्थम् परेषामगारिणां प्रतीत्युत्पादननिमित्तम् पथाने विरुद्धाभिप्रायेणात्र वसति अपरेषां वा साधूनां श्लाघार्थम् - धन्या अभी येषामेवंविधः सुदृढो धर्म्म इति ।
सो निजरा वट्टति, कुणति य वचणं असंतवाणीयं । सपितिओ कहेती, परिवद्वेगागि वसमाणे ।। १०५ ।। स साधुरेव कुर्वन् विपुलायां निर्जरायां वर्तते । श्राशां
For Private & Personal Use Only
www.jainelibrary.org