SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ पसहि (१०४७) अभिधान राजेन्द्रः। वसहि राज्यऋद्धिर्जटाः-परित्यक्ताः, अपिच-राज्यादिविभवानां भु. | तिष्ठन् भिक्षावेलायां वा पर्यटन् यदि त्वरितं ग्लानाकानां ध्रुवं नरकपातः फलम् । बलश्चामीषां संध्याभ्ररागवत् . समीपं नागच्छति ततश्चतुरो मासान् गुरुकान् लगतिअतः को वाऽनिष्टफर्लामच्छेत् फलेषु अबलेषु च विभवेषु प्राप्नोति , अतो ग्लानां श्रुत्वा निर्जरामभिलषता सर्वेरज्येत्-रागमनुबध्नीयात्। एवमुक्त्वा प्रकट एव प्रदेशे स्थितः | णाप्यादेपेण तस्याः समीपं गन्तव्यम् ,कथं पुनस्तस्याः श्रव. सानुपसर्गानभिभूय स संयममनुपालयति । णं भवति ? उच्यते-यत्र ग्रामे ग्लाना विद्यते तस्य यहियस्तु तृतीयः स किं करोतीत्याह | रदूरसमीपे व्यतिव्रजन्तं गृहस्थः कोऽपि ब्रूते-युष्माभिरस्याः तइनो संजमअट्ठी, आयरिए पणमिऊण तिबिहेणं । प्रतिजागरणं न क्रियते ?। साधुराह-सुष्ट क्रियते , गृही साधुना सह प्रवीति । यद्येवं ततःगेलने नियडीए, अजाणग उवस्सगमतीति ॥७॥ लोलती छगमुत्ते, सोउं घेत्तुं दवं तु आगच्छे। तृतीयोराजपुत्रःसंयमार्थी, स गुरुभिरभिहितः-आर्य! संय सीप्रतिश्रये निलीयस्व । स प्राह-इच्छाम्यहं भगवचनम्,नि तूरंतो तं वसहि, णिवेयणं छायणजाए ॥२॥ स्तारयत मां येन केनापि प्रकारेणास्मादुपसर्गसमुद्रात्। एव एकाकिनी संयती छगणमूत्रे आत्मीय एव पुरीषप्रश्रवण मुक्तः स प्राचार्यान् त्रिविधेन मनोवाक्कायकर्मणा प्रणम्य | लोलन्ती बिलुठन्ती अत्र ग्रामे तिष्ठति.एवं श्रुत्वा तत एव द्रवं निकृत्या ग्लानत्वं कृत्वा आर्याणामुपाश्रयं प्रविशति । पानकं गृहीत्वा त्वरमाणः संयतीवसतिमागच्छति । ततो अंतद्धाणा असई, जइमं मूलो य अविलीबीए । पहिः स्थित्वा शय्यातरीपाादार्यिकाया निवेदनं कारयति । यथा-बहिः साधुरागतोऽस्तीति । सा च शय्यातरी तस्या पीसित्ता देंति मुहे, अप्पगासं ठवेंति य विरेगो ॥८॥ आर्यिकाया दुर्निवसितगात्राणां छादनं कुर्यात् । अथ सान यद्यन्तनिकरणेऽञ्जनमन्त्रादि विद्यते ततः सोऽन्तर्हितः। करोति तत आत्मनाऽपि यतनया तां छादयति । कृत्वा तत्रैव स्थाप्यते । अथ नास्त्यन्तङनकरणं ततः संयती. नेपथ्यं कारयित्वा तदसति नेतव्यः । यदि तस्य श्मशुकर्च ततः साधुस्तस्या इत्थं स्थिरीकरणं करोतिविद्यते ततो लोचः क्रियते, अम्लिनीयीजादि च पिष्टा तस्य आसासो वीसासो, मा भाहि ति थिरीकरणता से । मुखे ददति; तैर्मुखमालिम्पन्तीत्यर्थः । अप्रकाशे च प्रदेश धुवि व चीरकरणं, तीसऽऽप्पण बाहि कप्पो य॥१३॥ संयतीवसतौ तं स्थापयन्ति । विरेकश्च विरेचनकारकौषध-| आश्वासो नाम-धीरा भव, अहं ते सर्वमपि वैयावृत्त्य करिप्रयोगेण क्रियते। ध्ये । विश्वासस्तु त्वं मम माता भगिनी दुहिता वा, अतो मा संथारकुसंघाडी, भ्रमणुले पाणए य परिसेभो। भैषीः, एवं वयोऽनुरूपमविरुद्धं वचनं ब्रवीति । इत्यं तस्याः स्थिरीकरणं कृत्वा छगणमूत्रलुलितां तां धावित्वा तस्या एघसणपीसणोसह, अधितिखरकम्मि मा बोलं ॥८६॥ बौपग्रहिकाणि चीवराणि, तेषामभावे प्रात्मीयान्यपि संस्तासंस्तारके स संयतः शाय्यते, मलिना पुटिता च कुसंघाटी रके प्रास्तृपोति, तां वा परिधापयति । ततः खरण्टितचीसप्रावरणा कार्यते,अतोऽन्यद् दुर्गन्धिपानकं तेन तस्य परितः पराणां प्रतिश्रद्धया बहिः कल्पो दातव्यः। भूमेरपि तस्या क्रियते । तथा काश्चन संयत्यस्तु चन्दनस्य घर्षणम् , अ उपलेपनं कर्तव्यम् । भ्यास्तु पेषणमोषधस्य कुर्वन्ति , अपराः पुनः करतल अथ प्रवेशविधि विशेषत पाहपर्यस्तमुखा भूमिगतहटयोऽधृति कुर्वाणास्तिष्ठन्ति । स्वरकमिकेषु च राजपुरुषेषु च समागतेषु भणन्ति-मा बोलं कुरु एएहि कारणेहिं, पविसंते ऊ णिसीहिया तिनि। त, एषा प्रतिनी ग्लाना न युष्मदीयं बोलं सहते, एवमसौ ठिच्चा णं कायव्वा, अंतररे पवेसे य ॥६॥ तत्र संयतीवेषेण तिष्ठन् सर्वाण्यपि स्थाननिषदनादीनि एतैर्लानत्वादिभिः कारणेः संयतीवसती प्रविशता तिपदानि कुर्यात् । गतं प्रच्छादना वा शैक्ष इति द्वारम् । स्रो नैषधिक्यः कर्तव्याः। कथमित्याह-स्थित्वा प्रथमनषेधिअथासहिष्णोश्चतुष्कभजनति द्वारं विभावयिषुराह कीकरणानन्तरं कियन्तमपि कालं प्रतीक्ष्य द्वितीया नैषेधिदोएिह वि सहू भवंती, सो व सह सा च होज उ असहू ।। की, ततो द्वितीयानन्तरं तृतीयाऽप्येवमेव कर्तव्या। प्रथमा. नषेधिकी दरे-अग्रद्वारे द्वितीया अन्तरे-मध्यभागे , तृतीया दोएहं पिउभसरणं, तिगिच्छजयणाए कायब्बा ॥१०॥ प्रवेशे मूलद्वारे विधातव्या । यस्या ग्लानसाध्याधिकित्सा क्रियते, यच यस्याः प्रति ततःचारकः तौ द्वावपि सहिष्ण भवतः एष प्रथमो भगः । सो | पडिहारिए पवेसो, तकजसमाणणा य जयणाए । बसहु'त्ति साध्वी सहिष्णुः स च साधुरसहिष्णुरिति द्वि गेलय चिट्ठणादी, परिहरमाणो जतो खिप्पं ॥४॥ तीयः। "साच होज उअसहु"त्ति सासाध्वी असहिष्णुःसा शय्यातराभिः प्रातिहारिके प्रार्यया शापिते सति प्रवेशः धुः सहिष्णुः एष तृतीयः । साध्वी साधुश्च द्वावष्यसहिष्णू इ. ति चतुर्थः । एतेषु चतुर्यु मषु यतनया चिकित्सा कर्तव्या। कर्सव्यः , प्रविष्टेन च तस्य-विवक्षितस्य ग्लानकार्यस्य पू बाँकया बच्यमाणया यतनया संमानना कर्तव्या। एवं तत्र प्रथमभङ्गं तावद्भावयति ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् । तथा ग्लानसोऊणं भोगिलागि, पंथे गामे व भिक्खवेलाए। कृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति । अथ शुद्ध जह तुरियं नागच्छद,लग्गा गुरुए चउम्मासे ॥ १॥ न प्राप्यते-ततो 'जउ 'त्ति अनागाढे पञ्चकहान्या शुल्वा ग्लानां संयती पथि वा परिभ्रमन् प्रामे था। यतमानः करोति 'खिप्पं' ति आगाढे क्षिप्रमेव करोति । अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy