SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ (१०४२) वसहि अभिधानराजेन्द्रः। यसहि उच्चगगतामि मतॉ सा, इहराण वि पत्तिअंतोमि ॥३४॥ लायते एवं शङ्कायां चतुर्गुरुकाः । निःशङ्किते तु मूलं भवति । संयतस्तां संयती निश्चलया दृष्ट्या निरीक्षते , ततः सा अन्नत्थ मोयगुरुओ, संजतिवोसिरणभूमिए गुरुगा। प्रवीति-किमेवं पश्यथ ?, स प्राह-मदीयभोगिन्या सह य- जोणोगाहणबीए, केऽयी धाराए मूलं तु ॥ ३६॥ अवत्याः सर्वथैव सादृश्यं तम्मा मोहं नयतिः किमेषा सैवेति; संयती कायिकां भूमि विमुच्यान्यत्र मोकस्य व्युत्सर्जने विभ्रमं जनयतीत्यर्थः । सा ब्रवीति-ममापि त्वं तथैव मोहं मासगुरु , अथ संयतीव्युत्सर्जनभूमी व्युत्सजति ततश्चजनयसि । स प्राह-किं करोमि ममोत्सङ्गे गता स्थिता सा तुर्गुरु , उभयत्र च कदाचिद् दृष्टिक्लीवस्यान्यस्य वा बीजमृता.इतरथा यदि परोक्षंसा मृताऽभविष्यत् ततो देवानामपि निसर्गो भवेत् । तच वीज संयतीधाराहतं सदृर्ध्वमुद्धाविवचनेन प्रत्ययं नागमिष्यम्,यथा-त्वं सामम पत्नी न भवसीति। तं योनाववगाहते तत्र संयतस्य मूलम् , होडितायां च इय संदंसणसंभा-सणेहि भिन्नकधविरहजाएहिं । तस्यामुडाहादयो दोषाः । केचिदाचायो ब्रुवते धारया स्पृष्टसेजातरादिपासण-बोच्छेदे दुधम्म ति ॥३५॥ मात्र एव बीजे मूलं भवति, यत एते दोषाः अतो निष्कारणं संयतीवसतिमविधिना न प्रविशेत् । गतः प्रथमो भगः । इत्येवं यत्परस्परं संदर्शनम् ,यच संभाषणम्-किमिति त्वम द्वितीयभङ्गमाहधन गतेत्यादि पृच्छारूपं ताभ्याम् तथा यास्तया सह भिन्न निकारणे विधीए, दोसा ते चेव जे भणियपब्धि। कथा-यस्य विरह एकान्ते योगः,पतश्चारित्रस्य भेद उपजायते। तथा शय्यातर आदिशब्दादन्यो वा तत्परिजनादिस्तयोः वीसत्थाई सुत्तं, गेललाई उवरिमाभो ।। ४०॥ तथाविधं चेष्टितं पश्यति , स तदद्रव्यान्यद्रव्ययोर्व्यवच्छेद निष्कारणे विधिनाऽपि नैषेधिकीत्रयकरणरूपेण प्रवेशे त कुर्यात् । दुष्टधर्माण एते इत्येवं विपरिणाममुपगच्छेत् । एव दोषाः, ये पूर्व प्रथमभने सप्रपञ्चमुक्ताः, नवरं विश्वस्ताअथासौ तया सह संपत्तिं गच्छति, ततो नरकायुर्बध्नाति । विषया ये दोषा उताः , आदिशब्दात्तेषामेवानेकभेदसूचकः तीर्थकृतां सहस्य च महतीमाशातनां विधाय बोधिलाभ तान् मुक्त्वा ये ग्लानादिविषया उपरितना दोषास्ते प्रतिबन्धकं कर्मजालमुपचिनोति । उक्तं च-" लिङ्गेण द्वितीयभने संभवन्ति , विश्वस्ता दोषास्तु नैषेधिकीत्रयकलिङ्गणीए, संपत्ति जब निगच्छई मूढो। निरयाऊ य निबंधइ, रणे न संभवन्तीति भावः। पासायणया अबोही य" इत्याह निकारणे विधीए, तिहाणे गुरुगोजेण पडिकुटुं । पयलाणिहतुअद्वे, अच्छिद्दिवम्मि चमढणे मलं। कारणगमणे सुद्धो, णवरं अविधीऍ मासतियं ।। ४१॥ पासवणे सच्चित्ते, संकादुच्छम्मि उडाहो ॥३६॥ निष्कारणे विधिनाऽपि प्रविशन् यत्रिषु स्थानेषु नैषेधिकी प्रचला नाम-निषस्मस्य सुप्तजागरावस्था, निद्रायणं तु-1 प्रयुक्त तस्यापि मासगुरुकम् । कुत इत्याह-येन प्रतिकुएं निषमस्यैव स्वमम् ,त्वग्वर्त्तनं-संस्तारकं प्रस्तीर्य शयनम् ,श्र भगवता निष्कारणमार्यिकावसतौ गमनम् । अथ तृतीयभाक्षिचमढनं-चक्षुषोर्मलनम् । एतानि कुर्वणो यद्यपि सागारि माह-'कारणे' इत्यादि कारणे यः संयतीवसतीगच्छति सशुकादिना नष्टः तथापि चतुर्गुरु, रथे तु शङ्कायां चतुर्गुरु । खः, नवरमविधिना असमाचार्या प्रवेशनिष्पनं त्रिषु स्थानेषु निःशक्तेि मूलम् , प्रश्रवणं संयतीनां कायिकीभूमौ करोति यदि नैवेधिकीत्रयं न करोति ततो मासलघुत्रयम् , द्वयोः चतुर्लघु सचित्ते' संयत्याः कायिकी व्युत्सृजन्त्या योनौ स्थानयोन करोति मासलघुद्वयम् , एकस्मिन् स्थाने न करोति संयतनिसृष्टं शुक्रं बीजमवगाहेत ततो मूलम् , ' संकावु एकं मासलघुकम्। स्थम्मिसि तं संयतं तत्र कायिकी व्युत्मजन्तं दृष्ट्वा सा- कारणतो प्रविधीए, दोसा ते चेव ये भणियपुग्छ । गारिकादिः शङ्कां कुर्यात् , किमेष श्रमणको रजन्यामत्रवो- कारणविधीऍ सुद्धो, इच्छं तं कारणं किंतु ॥ ४२ ॥ वितः १ ततो महानुहाहः प्रवचनस्य भवतीति । एषा पुरा कारणतो विधिना प्रविशतो दोषास्त एव भवन्ति , ये तनगाथा । विश्वस्तादिविषयाः पूर्व भणिता इति। कारणे तु विधिना त्रिषु अथास्या एव व्याख्यानमाह स्थानेषु नैषेधिकीत्रयं कृत्वा प्रविशन् शुद्धः । शिष्यः पृच्छतिपयलाणिद्दतुवढे, अच्छीणं चमढणम्मि चउगुरुगा। इच्छाम्यह शातुं किं तत् कारणं येन तत्र गम्यते। दिद्वे वि य संकाए, गुरुगा सेसेसु वि पदेसु ॥३७॥ सूरिराहप्रचलां निद्रां त्वग्वर्तनम् अक्षिचमदनं च कुर्वाणं यदि परो गम्मइ कारणजाए, पाहुगए गणहरे महिड्डीए। न पश्यति ततश्चतुर्गुरुकाः , दृष्टेऽपि प्रचलादौ शङ्कायां च पच्छादणा य सेहे, असहुस्स चउक्कभयणा उ॥४३॥ तुर्गुरुकाः, निःशौकते मूलम् , शेषेष्यपि अशिवादिसमुद्देशनस्वाध्यायपारणादिषु पूर्वोक्तप्रदेशेषु पारणादिष्वदृष्टेषु च गम्यते संयतीनां प्रतिश्रय कारणजाते उपाश्रयम्, संस्तारकत्वारो गुरवः । दृष्टेष्वपि शङ्कायां चतुर्गुरु, निःशङ्किते मूलम् । प्रदानादिके प्राघूर्णको वा साधुः संयतीनामबोधपृच्छानि मित्तं गच्छेत् , गणधरो वा मूर्छाविसूचिकादौ संयतीनामा. का पुनः शङ्का भवेदिति चेदुच्यते गाढे कारणे समुत्पन्ने दिवा रात्री वा गच्छेत् । महर्जिको सज्झाएण णु खिप्पो, आउं अमेण जेण पयलाति । वा राजामात्यादिः प्रवजितः संयतीनां तेजोगौरवादिजनसंकाएँ होति गुरुगा, मलं पुण होति णिस्संके ॥३८॥ | नार्थ यायात, 'सेहिति शैक्षस्य राजपूत्रप्रवजितादिरमाल्या. नुरिति वितर्के , किमेष संयतः स्वाध्यायजागरेण खिन्नः, दिभिरुनिष्कामयितुमारब्धस्य प्रच्छादना संयतीप्रतिश्रये माहोखिदन्येन सागारिकासक्रेन रात्रौ सिनः । येनैवं प्रच- हात्वा कर्तव्या । काचिद्धा संयती ग्लाना तस्याश्चिकित्सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy