SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ वसहि अभिधानराजेन्द्रः। बसहि शं लोकाच गर्हामासादयति, तनिष्पन्नं तस्य-संयतस्य कथमिति चेदुच्यतेप्रायश्चित्तम् । मोहतिगिच्छाखमणं,करेमि अहमवि य बोहि पुच्छा य । अथ भिक्षाद्वारमाह मरणं वा अवियत्ता, अहमवि एमेव संबंधो ॥ २६ ॥ सइकालफेडणा ए-सणादि पेल्लंत पेलणा हाणी । स संयतस्तं संयतीप्रतिश्रयं गतो यावदेका वसतिपासंका प्रभाविएसु य, कुलेसु दोसा चरंतीणं ॥ २४॥ लिका तिष्ठति । ततस्तेन सा पृष्टा-प्रार्ये ! किमिति भवसंयत्यो भिक्षायां प्रस्थिताः, स च साधुः समायातः । त- ती भिक्षां नावतीरार्णा !, सा ग्राह-अध मम क्षपणम् , । स प्रतस्तस्या दाक्षिण्येन तावत् स्थितो यावद्भिक्षाया स- भयति-किं निमित्तम् , सा प्रतिबूते-मोहचिकित्सार्थम् । तकालदेशकालः स्फिटितः । ततोऽवेलायां भिक्षामटन्त्य ए. याऽपि स संयत एवमेव पृष्टो ब्रर्वाति-अहमपि मोहषणाशुद्धः श्रादिशब्दादुगमोत्पादनाशुद्धश्च प्रेरणं कुर्युः। -- चिकित्साथै क्षपणं करोमि । ततस्तेन पृच्छा कृता-पायें ! थन प्रेरयेयुः ततश्च प्रात्मनो हानिः-परितापो महादुःखा- भवत्या कथं बोधिरासादिता?, सा प्राह-मरणं मदीयभर्तुदिना भवेत् । प्रभावितकुलेषु वा अकालचरन्तीनां शङ्कादयो रजनिष्ट , तस्य वा अहमग्रीतिका-द्वेच्या पूर्वमभूवम् ; अदोषा भवेयुः। शङ्का मैथुनार्थविषया, आदिशब्दागोजिका तःप्रव्रजिता । ततस्तया सोऽप्येवमेव पृष्ठः प्राह-अहमप्येवदिपरिग्रहः। मेवाभीएकलत्रवियोगादिना प्रावाजिषम् । एवं भिन्नकथाअथ स्वाध्यायद्वारमाह सद्भावकथनैर्भावसंबन्धो भवति ।। सज्झाए वाघातो विहारभूमि च पत्थियणियत्ता। इदमेव स्फुटतरमाहअकरणणासारोवण-सुत्तत्थ विणा य जे दोसा ॥२५॥ ओमाणस्स व दोसा, तस्स व गमणेण सग्गलोगस्स । ज्येष्ठार्य आगत इति कृत्वा ताः पठनं परावर्तनं वा न महतरियपभावेण य, लद्धा मे संयमे बोही ॥३०॥ कुर्वन्ति, एवं स्वाध्यायव्याघातो भवेत् । वसतौ वा अस्वा अपमानं नाम-सापत्न्यतया यद्भर्ता मामवनततया पश्यति भ्यायिके जाते विहारभूमि स्वाध्यायभुवं प्रस्थिताः, भूय स्म तस्य दोषादहं प्राब्राजिषम् । अथवा-मदीयो भर्ता मय्ये. स्तत्र संयत्तमागतं दृष्ट्रा निवृत्ताः । अतः 'प्रकरणे' ति सूत्र कान्तानुरक्त आसीत् , अतस्तस्य स्वर्गलोकस्य गमनेन पौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति तथा महत्तरिकया यन्मानवरते धर्माख्यानकानि कथितानि मासगुरु, सूत्रार्थनाशनिष्पन्ना चाउरोपणा । सा चेयम्-सूत्रं तत्प्रभावेण च लब्धा संयमबोधिः-संयम प्रतिपन्नवतीत्यर्थः। नाशयति चतुर्लघु, अर्थ नाशयति चतुर्गुरु, सूत्रार्थाभ्यां च यद्वाविना ये दोषाश्चरणकरणहान्यादयस्तनिष्पन्नं सर्वमपि संय- पद्मिताऽम्हि घरासे, तेण हतासेण तो ठिया धम्मे । तस्य प्रायश्चित्तम्। सिटुं एय रहस्सं, ण कहिजइ अणत्तस्स ॥ ३१ ॥ पालीभेदद्वारमाह प्रदूमिता-प्रकर्षेण क्लेशिता अस्मि अहं ' घरासे' गृहवासे संजममहातडाग-स्सणाणवेरग्गसुपडिपुनस्स। प्राकृतत्वाद्वाशब्दलोपः, तेन हताशेन-कुपतिना, ततः स्थिता सुद्धपरिणामजुत्तो, तस्स उ अणइक्कमो पाली ।। २६ ॥ हमेवंविधे धर्मे , इदं च रहस्यमिदानी मया भवते शिष्ट न कथ्यते। संयमः-पञ्चाश्रवादिविरमणात्मकः स एव महद्-विस्तीर्म यत्तडागं तस्य शानवैराग्यसुप्रतिपूर्तस्य; शानमाचारादि श्रु. रिक्खस्स वा वि दोसो, अलक्खणो से प्रभागधिओ णु । वं तत्समुत्थं यद्वैराग्यं प्रतिसमयाविशुध्यमानभवनिर्वेदः तेन न य निग्गुणामि अञ्जो!,तुज्झ वि याणाहि य विसेसं॥३२॥ जलस्थानीयेन तु अतीव प्रतिपूर्णस्य यः सुद्धपरिणामयुक्त- मम पाणिग्रहणदिवसे यद् ऋक्षम्-नक्षत्रं तस्य वा कोऽपि स्तस्यानतिक्रमः स पालिरित्युच्यते। दोष आसीत् , तेन स तादृशो निस्नेहोऽलक्षणोऽभागधेयश्च तस्य भेदः कथं भवतीत्याह मम भर्ता अभवत् ,न चाहं निर्गुणा-गुणविकला, यद्वा-मासंजमाभिमुहस्सव, विसुद्धपरिणामभावजुत्तस्स।। र्या! यूयमपि जानीय मदीयं विशेषम्-सगुणतानिर्गुणताविकहादिसमुप्पनो, तस्स उ भेदो मुणेयव्वो ॥ २७॥ विभागम् । एवमुक्ने संयतो यात्संयमाभिमुखस्य विशुद्धपरिणामभावयुक्तस्य पालिस्थानी इटुकलत्तविओगे, अन्नम्मि य तारिसे अविअंते । यस्यानतिक्रमस्य यो विकथादिसमुत्पन्नो मिथःकथादिकरणसमुद्भूतो भेदो-विनाशः स इह पालिभेदो ज्ञातव्यः । स महतरयपभावेण य, अहमवि एमेव संबंधो ॥ ३३ ॥ इएकलत्रस्य वियोगे संजाते अन्यस्मिश्च तादृशे कलत्रे चात्मपरोभयसमुत्थो भवेत् अविद्यमाने महत्तरक-आचार्यों मम धर्ममाख्याति स्म, ततअहवा पालयतीति, उवस्सयं तेण होति सा पाली। स्तत्प्रभावेणाहमपि प्रवजितः 'एमेव 'त्ति यथा तया सवितीसे जायति भेदो, अप्पारण परोभयसमुत्थो ॥२८॥ कारमात्मीयं चरितमाख्यातं तथा संयतोऽप्येवमेव कथयनि अथवा या तत्र उपाश्रयं पालयति सा 'सत्यभामा भामे' एवं तयोः परस्परं भावसंबन्धो भवति । ति न्यायात् पाली भएयते: तस्या एकाकिन्यास्तं संयतंरष्टा किं चाम्यत्मात्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो जायते। किं पिक्खह सारिक्वं, मोहं मे णेति मज्झ वि तहेव । २६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy