________________
वसहि अभिधानराजेन्द्रः।
बमाहि ठायतिगाण गुरुगा, तत्थ वि आणाइणो दोसा ॥१७२॥ | मक्रीकृत्योक्तम् , अन्यथा सर्वासामपि मूलमेव भवति । परतः आपणगृहे रथ्यामुखे त्रिकेचतुष्के शन्तरापणे त्रिविधे-त्रि
संयतीनां प्रायश्चित्तस्यैवाभावात् । प्रकारे वक्ष्यमाणस्वरूपे तिष्ठन्तीनां संयतीनां प्रत्येकं चत्वारो सव्वेसु व चउगुरुगा, भिक्खुणिमाईण वा इमा सोही । गुरुकाः प्रायश्चित्तम् , तत्राप्याज्ञादयो दोषा द्रष्टव्याः । चउगुरुविसेसिया खलु, गुरुगा विव छदनिट्ठवणा।१७८ आपणगृहादीनां व्याख्यानमाह
अथवा सर्वेष्वपि-आपणगृहादिषु स्थानेषु चतुर्गुरुकाजं श्रावणमझम्मी, जं च गिहं आवणा य दुविहं वि ।। ऽविशषितं प्रायश्चित्तम् । अयं च प्रकारः प्रागुक्तोऽपि संग्रतं होइ आवणगिह, रत्थामुहरत्थपासम्मि ॥१७३॥
हार्थमिह भूयोऽप्युक्त इति न पुनरुकता । यदि वा-भिक्षुणी
प्रभृतीनामियं शोधिद्रष्टव्या । तद्यथा-चतुर्गुरुकास्तपःका-- यद् गृहमापणमध्ये समन्तादापणैः परिशिप्तं तदापणगृहम ,
लाभ्यां विशेषिताः। तत्र भिक्षुण्याश्चतुर्गुरुकम् उभयलघु। म. यद्वा-मध्ये गृहम् 'दुविहं वित्ति द्वाभ्यामपि च पााभ्यां यस्थापणे भवतः तदापणगृहं भवति । तथा रथ्यामुख-रथ्यायाः
भिषेकायास्तदेव तपसा लघु कालेन गुरुकम् । गणापावें भवति । तच्च त्रिविधम् ।
वच्छेदिन्याः, कालेन लघु, तपसा गुरु । प्रवर्तिम्याः का
लेन चतुर्गुरुकम् । यदि-वा चतुर्गुरुकादारभ्य छेद निष्ठापना तद्यथा
कर्तव्या । तद्यथा-भिक्षुण्याः सर्वेष्वपि स्थानेषु चतुर्गुरुतं पुण रत्थमुहं वा, बाहिमुहं वा उभयतो मुहं वा।
कम् , अभिषेकायाः षडलघुकम् , गणावच्छेदिन्याः पदगुरु महवा जत्तो पवहइ, रत्था रत्थामुहं तं तु ॥१७४ ॥ कम् , प्रवर्त्तिन्याः छेदः । यत्पुनह रथ्यायाः पावें वर्तमान रथ्याया अभिमुखं वाभ- अथात्रैव दोषानुपदर्शयितुं द्वारगाथामाहवेत् , बहिर्मुखं वा रथ्या तस्य पृष्ठतो वर्तत इत्यर्थः, उभयतो
तरुणा वेसित्थिविवा-ह रायमादीसु होइ सइकरणं । मुखं वा-यस्यैकं द्वारं रथ्यायाः पराङ्मुखम् , एकं तु रथ्या
इच्छमणिच्छे तरुणा, तेणा उवहिं व तानो वा ॥१७६।। या अभिमुखमित्यर्थः । अथवा-यतो-गृहात् रथ्या प्रवहति तद् थ्यामुखमुच्यते ।
आपणगृहादिषु स्थितानां साध्वीनां तरुणान् वेश्यास्त्री
विवाहं च दृष्टा राजादीनां दर्शने भुक्तभोगानां स्मृसिंघाडगं तियं खलु, चउरत्थसमागमो चउकं तु ।
तिकरणं भवति , इतरासां कौतुकम् । तरुणांछएहं रत्थाण जहिं, पवहो तं चच्चरं चेति ॥ १७५ ॥
श्व प्रार्थयमानान् यदीच्छन्ति ततः संयमविराधशुकाटकं नाम-यत्त्रिकं-रध्यात्रयमीलनस्थानम् ,कचित्तु सू- ना । अथ नेच्छन्ति तत उडाहादिकं कुर्युः, स्तनाच तप्रादर्श-तियंसि' वा इत्यपि पदं दृश्यते । तत्रैवं व्याख्या- त्रोपधि वा ता वा-आर्यिकाः अपहरेयुरािते द्वारगाथासशुकाटक-शृङ्गाटकाकारं त्रिकोणस्थानम् ,त्रिकं-रध्यात्रयमी
मासार्थः। लकः,चतुष्कं तु चतसृणां रथ्यानां सम्यग्गमः। तथा तत्र पक्षां
अथ विस्तरार्थ प्रतिपदमाहरथ्यानां प्रवहो-निर्गमत्वं चत्वरं अवते तीर्थकरगणधराः।
चउहाऽलंकारविउ-बिए तहिं दिस्स सललिए तरुणो । अह अंतरावणो पुण, वीही सा एगो व दुहओ वा।
लडहपयंपितपहसित-विलासगतिणेगविहकिड़े॥१८॥ तत्थ गिहँ अंतरावण, गिहं तु सयमावणो चेव ।।१७६।।
चतुर्दा-वस्त्रपुष्पगन्धाभरणाचतुर्विधो योऽलङ्कारस्तेनाअथेत्यानन्तये, अन्तरापणो नाम-धीथी हट्टमार्ग इत्यर्थः । चिंतानलंकृतान् तरुणान् तत्रापणगृहादिषु रष्ट्रा मोहादयो सा एकतो वा-एकपाद्येन 'दुहश्रो वि'त्ति द्वाभ्यां वा पा- भवन्तीति वाक्यशेषः। कथंभूतान्?, सललितान् ललितं नाम, वा॑भ्यां भवेत् , तत्र यद् गृहं तदन्तरापणगृहम् । यद्वा-गृहं हस्तपादाविन्यासविशेषः । उक्तं च-" हस्तपादाविन्यासोस्वयमेवापणस्तदन्तरापणः । किमुक्नं भवति-यत्रैकेन द्वारेण 5नेत्रौष्ठप्रयोजितः । सुकुमारो विधानेन, ललितं तत्प्रकीव्यवइियते द्वितीयेन तु गृहं तदन्तरापणगृहम् , एतेषु प्र- र्तितम् ॥१॥"तेन सहितान् , तथा लरभमन्योन्यं प्रजतिश्रयेषु संयतीनां न कल्पते स्थातुम् । अथ तिष्ठन्ति तदा ल्पितं-प्रकृष्टवचनं, प्रसहितं-हास्यम् विलासस्य , " स्थानाप्रागुतमेव चतुर्गुरुकाख्यं प्रायश्चित्तं प्राप्नुवन्ति ।
सनगमनानां, हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो , अथात्रैव प्रकारान्तरेण प्रायश्चित्तमाह
यः श्लिष्टः स तु विलासः स्यात् ॥१॥" इत्येवलक्षणा
गतिश्च सुललितपदन्यासरूपा अनेकविधा, बहूनां दोलनाश्रावणरत्थगिहे वा, तिगाइसुनंतरावणुजाणे ।
दिकाः क्रीडा येषां ते तथाविधास्तान् । चउगुरुगा छल्लहुगा, छग्गुरुगा छेयमूलं च ॥१७७॥
अथ वेश्यास्त्रीद्वारमाहआपणगृहे तिष्ठन्तीनां चतुर्गुरुकाः, रथ्यागृहे तिष्ठन्तीनां
दिटुं विउब्वियाओ, कुलडा धुत्तेहि संपरिवुडाओ । पडलघवः - तिगार' त्ति त्रिकेषु चत्वरेषु तिष्ठन्तीनां षड्लघवः ‘सुन्न' ति अपरिगृहीते-शून्यगृहे अन्तरापणे वा
विव्वोयपहसियाओ, प्रालिङ्गणमाइ संमोहो ॥१८१॥ छेदः । उद्याने तिष्ठन्तीनां मूलम् । एवं भिक्षुणीविषयमुक्तम् । विकुर्विता-अलंकृताः कुलटाः-स्वैरिएयो; वेश्यात्रिय - गणापच्छेदिन्याः षडलघुकादारब्धं नवमे तिष्ठति,प्रवर्तिन्याः | त्यर्थः, धूर्तेः सबैः संपरिवृताः-समंततो वेष्टिताः, विवोकषड्गुरुकादारब्धं प्रायश्चित्तं दशमे पर्यवस्यति, एतचापत्ति- प्रहसिताः-विव्वोको नाम-"इहानामर्थानां, प्राप्तावभिमा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org