SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ ( २६४ ) अभिधान राजेन्द्रः । ए अभिनिद्दुवारा अभिनिक्ख मणप्पवेसाए कप्पड़ निगन्थाण य निग्गंधीण य एगो वत्थए । ११ ॥ अथ ग्रामे वा यावद्राजधान्या वा श्रभिनिषगडाके निपातानामनेकार्थत्वादभौत्यनेकानीनि नियता वगडाः परिपा अभिनिशब्दौ पृथग् द्योतको दृष्टव्यौ ततश्च पृथगनेकाबगडा यत्र तदभिनिवगडाकम् तत्र । एवमभिनिद्वारके अभि निष्क्रमण प्रवेशके व कल्पते निर्मन्थानां निर्ग्रन्थीनां च एकतो वस्तुमिति सूत्रार्थः । अथ भाष्यम् एयोसविमुके, विच्छिन्नवियारथंडिलविसुद्धे । अभिनिव्वगडदुवारे, वसंति जयणाऍ गीयत्था ॥ १६३॥ एतैः प्रथमसूत्रोक्तदोषैर्विमुक्ते विस्तीर्णे महाक्षेत्रे विचारस्थfesलविशुद्धे यत्र भिक्षाचर्या संज्ञाभूमिश्च परस्परमपश्यतां भवति, तत्रैवंविधे श्रभिनिवगडाके - अभिनिद्वारे संयतीक्षेत्रे यतनया गीतार्था वसन्ति । कथमित्याह पिह गोरउच्चारा, जे अब्भासेऽवि होंति उ निश्रश्रा । वीसुं वसुं वृत्तो, वासो तत्थोभयस्सावि ।। १६४ ॥ ये श्रभ्यासे मूलक्षेत्रप्रत्यासत्तौ नियोगा-ग्रामा भवन्ति तेऽपि साधुसाध्वीनां पृथग्गोचरचर्याकाः पृथगुश्चारभूमिकाश्च परस्परं भवन्ति, श्रास्तां मूलग्राम इत्यपिशब्दार्थः । उभयस्यापिच संयतानां संयतीनां तत्र पृथक् पृथगुपाश्रये वासः प्रोक्त इति । श्रत्र नोदकः प्रेरयन्नाह - तं नत्थ गामनगरं, जत्थियरीओ न संति इयरे वा । पुणरवि भणामो ऽरले,बसाउ जइ मेल दौसा || १६५ || ग्रामाश्च नगराणि चेति ग्रामनगरम्, यत्रेतराः पार्श्वस्थादिसंयत्यः, इतरे पार्श्वस्थादयो न सन्ति ततः पुनरपि वयं भणामः, यथा अरण्ये उष्यतां वासः क्रियताम्, यदि मीलनायामेवंविधा दोषाः । सुरिराहदितो पुरिसपुरे, मुरुंडदूतेरा होइ कायव्वो । जह तस्स ते असउणा, तह तस्सितरा मुख्यव्या ॥ १६६ ॥ दृष्टान्तोत्र- पुरुषपुरे रक्तपटदर्शनाकीर्णे मुरुण्डदूतेन भ वति - कर्त्तव्यः । यथा तस्य मुरुण्डदूतस्य ते रपटा अशकुना न भवन्ति, तथा तस्य साधोरितराः पार्श्वस्थादयो भ तिव्याः, ता दोषकारिण्यो न भवन्तीत्यर्थः । इदमेव भावयति पाडलि मुरुंडदूते, पुरिसपुरे सचिवमेलणा वासो । भिक्खू असउण तइए, दिणम्मि रन्नो सचिवपुच्छा । १६७ | पाटलिपुरे नगरे मुरुण्डो नाम राजा, तदीयदूतस्य पुरुषपुरे नगरे गमनम्, तत्र सचिचेन सह मीलनम् तेन च तस्यावासी दापितः, ततो राजानं द्रष्टुमागच्छन्तो भिक्षवो रक्तपटा शकुना भवन्तीति कृत्वा स दूतो न राजभवनं Jain Education International For Private सहि प्रविशति । ततस्तृतीये दिने राजसचिवपार्श्व पृच्छा-किमिति दूतो नाद्यापि प्रविशति । निग्गमणं च अमच्चे, सन्भावाइक्लिए भगइ दूयं । तो बहिं च रत्था, नऽरहिंति इहं पवेसणाया ॥ १६८ ॥ श्रमात्यस्य राजभवनान्निर्गमनम् ततो दूतस्यावासे गत्वासचिवो मिलितः, पृष्टश्च तेन दूतः । किं न त्वं प्रविशसि राजभवनम् ?, स प्राह श्रहं प्रथमे दिवसे प्रस्थितः परं तत्र द fuडकान् दृष्ट्वा प्रतिनिवृत्तः, अपशकुना एते इति कृत्वा । त तो द्वितीये तृतीयेऽपि दिवसे प्रस्थितः, तत्रापि तथैव प्रतिनिवृतः । एवं सद्भावे श्राख्याते कथिते - सति दूतममात्यो भणति एते इह रथ्याया अन्तर्बहिर्वा नापशकुनत्वमर्हन्ति, ततः प्रवेशना दूतस्य राजभवने कृता । एवमसंयताः किमपि पार्श्वस्थादयः संयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिणो भवन्ति । अपि च जह चैव श्रगारीणं, विवक्खबुद्धी जईसु पुव्वुत्ता | तह चैव य इयरीणं, विवक्खबुद्धी सुविहिएसु ॥ १६६ ॥ यथैवागारीणां वस्त्राभरणादिविभूषितानां पूर्वम् श्रागन्तुगदव्वविभूसिए' इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैवेतराणां पाश्वेस्थादिसंयतीनां हस्तपादधावनाविभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम् । श्रापणगृहादिषु निर्ग्रन्थीनां न वसतिः कल्पतेनो कप्पर निग्गन्धीणं श्रवणगिहंसि वा रत्थामुहंसि वा सिंघाडगंसि वा तियंसि वा चउकंसि वा चच्चरंसि वा अंतरावणंसि वा वत्थए । १२ ।। अथास्य संबन्धमाह-एयारिसखेत्तेसुं, निग्गन्थीणं तु संवसंतीणं । केरियम्मि न कप्पर, वसिऊण उवस्सए जोगो ॥ १७० ॥ एतादृशेषु पृथग्वगडाकेषु - पृथग्द्वारेषु वा क्षेत्रे निर्ग्रन्थीनां च संयतीनां कीदृशे उपाश्रये वस्तुं न कल्पते इत्यनेन सूत्रेण चिन्त्यते एष योगः - संबन्धः । प्रकारान्तरेण संबन्धमाहदिट्ठमुयस्सवगहणं, तत्थुजाणं न कप्पर इमेहिं । बुत्ता सपक्खोवा, दोसा परपक्खिया इमो ॥ १७१ ॥ दृष्टम् अनन्तरसूत्रे उपाश्रयग्रहणम्, तत्रार्याणाममीषु प्रतिश्रयेषु वस्तुं न कल्पते, इत्यनेन सूत्रेण प्रतिपाद्यते । उक्का वा स्वपक्षतः स्वपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु परपाक्षिकाः - - गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावर्ण्यन्ते, इत्यनेकैः संबन्धैरायातस्यास्य (१२) सूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्धीनां साध्वीनामापतगृहे वा रथ्यामुखे वा शृङ्गाटके वा चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुमिति सूत्रसंक्षेपार्थः । श्रथ विस्तरार्थं प्रतिपदमभिधित्सुः प्रायश्चित्तमाहaariहरत्थाए, तिए चउकंतरावणे तिविहे । Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy