________________
(८ ) वसहि अभिधानराजेन्द्रः।
वसहि ज्या इत्यर्थः, एष प्रथमो भक्तः। सुखविक्षपना दुःखमोचा हि-ताः साधनकाले लोकहिततया दुःस्वविक्षप्याः या ह्यइति द्वितीयः , दुःखविज्ञप्या सुखमोचा इति तृतीयः । दुः- भीष्टसंप्रापकतया दुःखमोचाः, इति भाविताश्चत्वारो भक्ताः । खविज्ञप्या दुःखमोचा चतुर्थः।
अथ प्राजापत्यादित्रिविधपरिगृहीतेषु गुरुलाघवमाहतत्र प्रथमभने दृष्टान्तमाह
तिएह वि कतरो गुरुतो, पागइकोडुबिदंडिए चेव । सोपारयम्मि नगरे, रबा किर मग्गितो उ निगमकरो।
साहसअपरिक्खमए, इयर पडिपक्खिपभुराया ॥३८०॥ अकरो ति मरणधम्मा,बालतवे धुत्तसंजोगो ॥३७७॥ शिष्यः पृच्छति-त्रयाणां प्राजापत्यकौटुम्बिकदण्डिको तो पंचसय भोइ अगणी, अपरिग्गह सालिभंजि सिंदूरे । प्राकृतकस्य प्रतिपक्षभूतौ । किमुक्तं भवति-तौ न साहसिको तुह मझधुत्तपुत्ता, दिअवन्ने विजखीलणया ॥३७८॥
तावप्यपरीक्षितकारिणौ, भयं च तयोर्भवति । अत्राचा" सोपारय नगरं, तत्थ निगमा अकरा परिवसंति । ताण
र्यः प्राह-दण्डिककौटुम्विको गुरुतरौ, प्राकृते लघुतरः । य पंच कुटुंबसयाणि । तत्थ राया मंतिणा बुग्गाहितो तेण
यतो राजा उपलक्षणत्वात्कौटुम्बिकप्रभुः प्रभुत्वाच्च स एनिगमा करं मग्गिता। ते पुत्ताण पुत्तियं करो एस म
कस्य रुष्टः संघस्य प्रस्तारं कुर्यादिति । विस्सा ति काउं नदिति । रमा भखिया-जान देह तो अथ कौटुम्बिकदण्डिकानां यद्भयमुत्पद्यते तदर्शयन् परः इमम्मि गेहे अग्गिपवेसं करेह । ततो ते सव्वे अग्गि
स्वपक्षं द्रढयन्नाहपविट्ठा । तेसिं नेगमाणं पंच महिलासयाई, ताणि वि अ- ईसरियत्ता रजा, व भंसए मच्चु पहरणा रिसो। गि पविटाणि । ताओ अतीए अकामनिजराए पंच विसया- ते य समिक्खियकारी,अम्मावि ते सिं बहू अस्थि ॥३८१॥ ओ वाणमंतरिवाश्रो जायात्रो तेहि य निगमेहिं तम्मि चेव
ऐश्वर्यवत्ता मृत्युः प्रहरणाश्चापायुधयुताः कोपिताः सन्तो नगरे देवलं कारियं अत्थि । तत्थ पंच सालिभंजिया सता ,
मामेते भ्रंशयेयुरिति, कौटुम्बिकः चिन्तयेत्-राजानुगाततो ताहि देवताहि परिग्गहियाओ ताओ अ देवताओ।न
अमी राज्यात् ध्वंशयेयुरिति चिन्तयति । ते च राजादयः कोई अप्पहिनो वि देवो इच्छइ । ताहे धुत्तेहिं समं संप
समीक्षितकारिणो नाविमृश्य कार्य कुर्वन्ति । अन्यच्च लग्गाश्रो । ते धुत्ता नस्स बंधेण भंडणं कार्ड माढत्ता, ए
तेषामन्या अपि बहवः प्रतिमाः सन्ति । अतस्तस्यामेसा मज्झं न तुज्झ, इतरो वि भणे-मझ न तुझं। जा
कस्यामेव तेषां नाऽऽदः । य जेण घुत्तेणं सह अच्छह सा तस्स सम्वं पुब्बभवं
एवं परेण स्वपक्षे भाविते सति सूरिराहकडेह । खतो ते भणति-अरे अमुकनामया एसा तुज्झ माया भगिणी वा, इयाणि अमुगेण समं संपलग्गा । ता य ए- पत्थारदोसकारी, निवावराहो य बडुजणे फुसई । गम्मि पीईन बंधंति, जो जो पडिहाइ तेण सह अच्छति । पागइओ पुण तस्स व,निवस्स व भया न पडिकुआ।३८२। तं च सोउं तासि पुब्बभविपर्हि पुत्ताइहिं अम्हे एस अय
प्रस्तारः-कटकमईः एकस्य रुष्टः सर्वमपि यत्र व्यापादयती. सो चि काउं विजावाइएप खीलावियाउ ति । "
त्यर्थः, तद्दोषकारी राजा, नृपापराधश्च बहुजनान् स्पृगाथाक्षरयोजना-सोपारके नगरे रामा किल मार्गितो नि- शति, जनमध्ये प्रकटीभवति इति भावः । एवं कौटुम्बिगमानां-वणिग्विशेषाणां समीपे करः । तैश्चाकर इत्यपूर्वक
कस्याऽपि द्रष्टव्यम् । अत एतौ द्वावपि गुरुतरौ, प्रारोमा भूदिति कृत्वा मरणधर्मो व्यवसितः । तासां च भो
कृतकापराधस्तु बहुजनं न स्पृशति । अपि च-प्राकृतजिका-महेला पञ्च शतानि अग्निप्रवेशलक्षणेन बालतपसा
कस्तस्य वा-संयतस्य नृपस्य वा भयान्न प्रतिकुर्यात्देवता अपरिगृहीनाः संजाताः, धूतैश्च सह संयोगः । कथ- न प्रत्यपकारं करोति। मित्याह-सिन्दूरं-सिन्दूरारुणं यद्देवकुलं तत्र शालिभञ्जि. कानां पञ्च शतानि ताभिर्देवताभिः परिगृहीतानि । तत्र स्थि
अविय हु कम्म होणी, न य गुत्तीओ सि नेव दारट्ठा । ताश्च धूर्तेः समं संप्रलग्नाः 'तुह मज्झे त्ति नेयं तव ममेय
तेण कयं पिन नाइ, इतरेत्थ पुणो धुवा दोसा ॥३८३॥ मित्येवं ते धूर्ताः कलहायितवन्तः, ततस्तासां पूर्वभववृ- अपि चेत्यभ्युच्चये, प्राकृतका क्षेत्रखलादिकर्मभिरक्षणिकस्तसान्तं श्रुत्वा अवराणोऽयमस्माकमिति कृत्वा पुत्रादिभिर्वि-| तस्तासां प्रतिमानामुदन्तं न वहति , न च तत्संबन्धिनीषु चाप्रयोगेण तासां कीलना कारितेति । उक्तः प्रथमो भक्तः । देवद्रोणीषु गुप्तिरात्यन्तिकी रक्षा, न वा द्वारस्था-वारपाअथ शेषभङ्गत्रयं भावयति
लास्ततः कृतमपि प्रतिमाप्रतिसेवनं जायते,इतरत्र तु दण्डिबिइयम्मि रयणदेवय, तइए भङ्गम्मि सुइगविजाओ।
ककौटुम्बिकेषु पुनर्बुवा-अवश्यंभाविनः प्रस्तारादया दोषाः
द्वारपालादिरक्षासद्भावात् । अत एव तेषां प्रतिमासु पूर्व गौरीगंधारीइं, दुहविएणप्पा य दुहमोया ॥ ३७६ ।।
प्रभूततरं प्रायश्चित्तमुक्तम् । द्वितीये भने रत्नदेवतानिदर्शनम् ,सा घल्पर्चिकत्वात् कामा
न केवलं प्रतिमासु, किंतु स्त्रीच्यपि तदीयासु गुरुतरं ऽऽतुरत्वाच सुखविक्षपना सर्वसुखसंपादकतया च दुःखमो
प्रायश्चित्तं भवतीति प्रसङ्गतो दर्शयितुमाहचा। तृतीये भने शुचयो विद्यादेव्यस्ताः शुचितया महर्चिकतया च दुःखविज्ञपना, उग्रतया नित्यमत्यन्ताप्रमत्तैरा
रनो य इत्थियाए, संपत्ती कारणम्मि पारंची। राधनीयत्वात् पर्यन्ते सापायत्वाश्च सुखमोचाः। चतुर्थे पक्षे- | अमच्चि अणवटुप्पो, मूलं पुण पागयजबम्मि ॥३८४॥ गौरीगान्धारीप्रभृतयो माताविधादिदेवता द्रष्टव्याः तथा- रामः स्त्रियामग्रमहिष्यां यन्मैथुनसम्पचितच तब
२४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org